TITUS
Mahabharata
Part No. 285
Previous part

Chapter: 60 
Adhyāya 60


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
dʰig astu kṣattāram iti bruvāṇo; darpeṇa matto dʰr̥tarāṣṭrasya putraḥ
   
dʰig astu kṣattāram iti bruvāṇo   darpeṇa matto dʰr̥ta-rāṣṭrasya putraḥ / q
Halfverse: c    
avaikṣata prātikāmīṃ sabʰāyām; uvāca cainaṃ paramāryamadʰye
   
avaikṣata prātikāmīṃ sabʰāyām   uvāca ca_enaṃ parama_ārya-madʰye /1/

Verse: 2 
Halfverse: a    
tvaṃ prātikāmin draupadīm ānayasva; na te bʰayaṃ vidyate pāṇḍavebʰyaḥ
   
tvaṃ prātikāmin draupadīm ānayasva   na te bʰayaṃ vidyate pāṇḍavebʰyaḥ / q
Halfverse: c    
kṣattā hy ayaṃ vivadaty eva bʰīrur; na cāsmākaṃ vr̥ddʰikāmaḥ sadaiva
   
kṣattā hy ayaṃ vivadaty eva bʰīrur   na ca_asmākaṃ vr̥ddʰi-kāmaḥ sadā_eva /2/

Verse: 3 
Halfverse: a    
evam uktaḥ prātikāmī sa sūtaḥ; prāyāc cʰīgʰraṃ rājavaco niśamya
   
evam uktaḥ prātikāmī sa sūtaḥ   prāyāt śīgʰraṃ rāja-vaco niśamya /
Halfverse: c    
praviśya ca śveva sa siṃhagoṣṭʰaṃ; samāsadan mahiṣīṃ pāṇḍavānām
   
praviśya ca śvā_iva sa siṃha-goṣṭʰaṃ   samāsadan mahiṣīṃ pāṇḍavānām /3/

Verse: 4 
{Pratikāmy uvāca}
Halfverse: a    
yudʰiṣṭʰire dyūtamadena matte; duryodʰano draupadi tvām ajaiṣīt
   
yudʰiṣṭʰire dyūta-madena matte   duryodʰano draupadi tvām ajaiṣīt /
Halfverse: c    
prapadya tvaṃ dʰr̥tarāṣṭrasya veśma; nayāmi tvāṃ karmaṇe yājñaseni
   
prapadya tvaṃ dʰr̥ta-rāṣṭrasya veśma   nayāmi tvāṃ karmaṇe yājñaseni /4/ q

Verse: 5 
{Duryodʰana uvāca}
Halfverse: a    
katʰaṃ tv evaṃ vadasi prātikāmin; ko vai dīvyed bʰāryayayā rājaputraḥ
   
katʰaṃ tv evaṃ vadasi prātikāmin   ko vai dīvyed bʰāryayayā rāja-putraḥ / q
Halfverse: c    
mūḍʰo rājā dyūtamadena matta; āho nānyat kaitavam asya kiṃ cit
   
mūḍʰo rājā dyūta-madena matta   āho na_anyat kaitavam asya kiṃcit /5/ q

Verse: 6 
{Pratikāmy uvāca}
Halfverse: a    
yadā nābʰūt kaitavam anyad asya; tadādevīt pāṇḍavo 'jātaśatruḥ
   
yadā na_abʰūt kaitavam anyad asya   tadā_adevīt pāṇḍavo_ajāta-śatruḥ /
Halfverse: c    
nyastāḥ pūrvaṃ bʰrātaras tena rājñā; svayaṃ cātmā tvam atʰo rājaputri
   
nyastāḥ pūrvaṃ bʰrātaras tena rājñā   svayaṃ ca_ātmā tvam atʰo rāja-putri /6/


Verse: 7 
{Duryodʰana uvāca}
Halfverse: a    
gaccʰa tvaṃ kitavaṃ gatvā   sabʰāyāṃ pr̥ccʰa sūtaja
   
gaccʰa tvaṃ kitavaṃ gatvā   sabʰāyāṃ pr̥ccʰa sūtaja / ՙ
Halfverse: c    
kiṃ nu pūrvaṃ parājaiṣīr   ātmānaṃ māṃ nu bʰārata
   
kiṃ nu pūrvaṃ parājaiṣīr   ātmānaṃ māṃ nu bʰārata /
Halfverse: e    
etaj jñātvā tvam āgaccʰa   tato māṃ nayasūtaja
   
etaj jñātvā tvam āgaccʰa   tato māṃ naya-sūtaja /7/

Verse: 8 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
sabʰāṃ gatvā sa covāca   draupadyās tad vacas tadā
   
sabʰāṃ gatvā sa ca_uvāca   draupadyās tad vacas tadā /
Halfverse: c    
kasyeśo naḥ parājaiṣīr   iti tvām āha draupadī
   
kasya_īśo naḥ parājaiṣīr   iti tvām āha draupadī / q
Halfverse: e    
kiṃ nu pūrvaṃ parājaiṣīr   ātmānam atʰa vāpi mām
   
kiṃ nu pūrvaṃ parājaiṣīr   ātmānam atʰa _api mām /8/

Verse: 9 
Halfverse: a    
yudʰiṣṭʰiras tu niśceṣṭo   gatasattva ivābʰavat
   
yudʰiṣṭʰiras tu niśceṣṭo   gata-sattva\ iva_abʰavat /
Halfverse: c    
na taṃ sūtaṃ pratyuvāca   vacanaṃ sādʰv asādʰu
   
na taṃ sūtaṃ pratyuvāca   vacanaṃ sādʰv asādʰu /9/

Verse: 10 
{Duryodʰana uvāca}
Halfverse: a    
ihaitya kr̥ṣṇā pāñcālī   praśnam etaṃ prabʰāṣatām
   
iha_etya kr̥ṣṇā pāñcālī   praśnam etaṃ prabʰāṣatām /
Halfverse: c    
ihaiva sarve śr̥ṇvantu   tasyā asya ca yad vacaḥ
   
iha_eva sarve śr̥ṇvantu   tasyā\ asya ca yat vacaḥ /10/

Verse: 11 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
sa gatvā rājabʰavanaṃ   duryodʰana vaśānugaḥ
   
sa gatvā rāja-bʰavanaṃ   duryodʰana vaśa_anugaḥ /
Halfverse: c    
uvāca draupadīṃ sūtaḥ   prātikāmī vyatʰann iva
   
uvāca draupadīṃ sūtaḥ   prātikāmī vyatʰann iva /11/


Verse: 12 
Halfverse: a    
sabʰyās tv amī rājaputry āhvayanti; manye prāptaḥ saṃkṣayaḥ kauravāṇām
   
sabʰyās tv amī rāja-putry āhvayanti   manye prāptaḥ saṃkṣayaḥ kauravāṇām /
Halfverse: c    
na vai samr̥ddʰiṃ pālayate lagʰīyān; yat tvaṃ sabʰām eṣyasi rājaputri
   
na vai samr̥ddʰiṃ pālayate lagʰīyān   yat tvaṃ sabʰām eṣyasi rāja-putri /12/ q

Verse: 13 
{Draupady uvāca}
Halfverse: a    
evaṃ nūnaṃ vyadadʰāt saṃvidʰātā; sparśāv ubʰau spr̥śato vīra bālau
   
evaṃ nūnaṃ vyadadʰāt saṃvidʰātā   sparśāv ubʰau spr̥śato vīra bālau /
Halfverse: c    
dʰarmaṃ tv ekaṃ paramaṃ prāha loke; sa naḥ śamaṃ dʰāsyati gopyamānaḥ
   
dʰarmaṃ tv ekaṃ paramaṃ prāha loke   sa naḥ śamaṃ dʰāsyati gopyamānaḥ /13/


Verse: 14 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
yudʰiṣṭʰiras tu tac cʰrutvā   duryodʰana cikīrṣitam
   
yudʰiṣṭʰiras tu tat śrutvā   duryodʰana cikīrṣitam /
Halfverse: c    
draupadyā saṃmataṃ dūtaṃ   prāhiṇod bʰaratarṣabʰa
   
draupadyā saṃmataṃ dūtaṃ   prāhiṇod bʰarata-r̥ṣabʰa /14/

Verse: 15 
Halfverse: a    
ekavastrā adʰo nīvī   rodamānā rajasvalā
   
eka-vastrā\ adʰo nīvī   rodamānā rajasvalā / ՙ
Halfverse: c    
sabʰām āgamya pāñcālī   śvaśurasyāgrato 'bʰavat
   
sabʰām āgamya pāñcālī   śvaśurasya_agrato_abʰavat /15/


Verse: 16 
Halfverse: a    
tatas teṣāṃ mukʰam ālokya rājā; duryodʰanaḥ sūtam uvāca hr̥ṣṭaḥ
   
tatas teṣāṃ mukʰam ālokya rājā   duryodʰanaḥ sūtam uvāca hr̥ṣṭaḥ /
Halfverse: c    
ihaivaitām ānaya prātikāmin; pratyakṣam asyāḥ kuravo bruvantu
   
iha_eva_etām ānaya prātikāmin   pratyakṣam asyāḥ kuravo bruvantu /16/

Verse: 17 
Halfverse: a    
tataḥ sūtas tasya vaśānugāmī; bʰītaś ca kopād drupadātmajāyāḥ
   
tataḥ sūtas tasya vaśa_anugāmī   bʰītaś ca kopād drupada_ātmajāyāḥ /
Halfverse: c    
vihāya mānaṃ punar eva sabʰyān; uvāca kr̥ṣṇāṃ kim ahaṃ bravīmi
   
vihāya mānaṃ punar eva sabʰyān   uvāca kr̥ṣṇāṃ kim ahaṃ bravīmi /17/

Verse: 18 
{Duryodʰana uvāca}
Halfverse: a    
duḥśāsanaiṣa mama sūtaputro; vr̥kodarād udvijate 'lpacetāḥ
   
duḥśāsana_eṣa mama sūta-putro   vr̥kodarād udvijate_alpa-cetāḥ /
Halfverse: c    
svayaṃ pragr̥hyānaya yājñasenīṃ; kiṃ te kariṣyanty avaśāḥ sapatnāḥ
   
svayaṃ pragr̥hya_ānaya yājñasenīṃ   kiṃ te kariṣyanty avaśāḥ sapatnāḥ /18/

Verse: 19 
Halfverse: a    
tataḥ samuttʰāya sa rājaputraḥ; śrutvā bʰrātuḥ kopavirakta dr̥ṣṭiḥ
   
tataḥ samuttʰāya sa rāja-putraḥ   śrutvā bʰrātuḥ kopa-virakta dr̥ṣṭiḥ /
Halfverse: c    
praviśya tad veśma mahāratʰānām; ity abravīd draupadīṃ rājaputrīm
   
praviśya tad veśma mahā-ratʰānām   ity abravīd draupadīṃ rāja-putrīm /19/

Verse: 20 
Halfverse: a    
ehy ehi pāñcāli jitāsi kr̥ṣṇe; duryodʰanaṃ paśya vimuktalajjā
   
ehy ehi pāñcāli jitā_asi kr̥ṣṇe   duryodʰanaṃ paśya vimukta-lajjā /
Halfverse: c    
kurūn bʰajasvāyata padmanetre; dʰarmeṇa labdʰāsi sabʰāṃ paraihi
   
kurūn bʰajasva_āyata padma-netre   dʰarmeṇa labdʰā_asi sabʰāṃ paraihi /20/

Verse: 21 
Halfverse: a    
tataḥ samuttʰāya sudurmanāḥ ; vivarṇam āmr̥jya mukʰaṃ kareṇa
   
tataḥ samuttʰāya sudurmanāḥ    vivarṇam āmr̥jya mukʰaṃ kareṇa /
Halfverse: c    
ārtā pradudrāva yataḥ striyas ; vr̥ddʰasya rājñaḥ kurupuṃgavasya
   
ārtā pradudrāva yataḥ striyas    vr̥ddʰasya rājñaḥ kuru-puṃgavasya /21/

Verse: 22 
Halfverse: a    
tato javenābʰisasāra roṣād; duḥśāsanas tām abʰigarjamānaḥ
   
tato javena_abʰisasāra roṣād   duḥśāsanas tām abʰigarjamānaḥ /
Halfverse: c    
dīrgʰeṣu nīleṣv atʰa cormi matsu; jagrāha keśeṣu narendrapatnīm
   
dīrgʰeṣu nīleṣv atʰa ca_ūrmi matsu   jagrāha keśeṣu nara_indra-patnīm /22/

Verse: 23 
Halfverse: a    
ye rājasūyāvabʰr̥tʰe jalena; mahākratau mantrapūtena siktāḥ
   
ye rāja-sūya_avabʰr̥tʰe jalena   mahā-kratau mantra-pūtena siktāḥ /
Halfverse: c    
te pāṇḍavānāṃ paribʰūya vīryaṃ; balāt pramr̥ṣṭā dʰr̥tarāṣṭra jena
   
te pāṇḍavānāṃ paribʰūya vīryaṃ   balāt pramr̥ṣṭā dʰr̥ta-rāṣṭra jena /23/

Verse: 24 
Halfverse: a    
sa tāṃ parāmr̥śya sabʰā samīpam; ānīya kr̥ṣṇām atikr̥ṣṇa keśīm
   
sa tāṃ parāmr̥śya sabʰā samīpam   ānīya kr̥ṣṇām atikr̥ṣṇa keśīm /
Halfverse: c    
duḥśāsano nātʰavatīm anātʰavac; cakarṣa vāyuḥ kadalīm ivārtām
   
duḥśāsano nātʰavatīm anātʰavat   cakarṣa vāyuḥ kadalīm iva_ārtām /24/ q

Verse: 25 
Halfverse: a    
kr̥ṣyamāṇā namitāṅgayastiḥ; śanair uvācādya rajasvalāsmi
   
kr̥ṣyamāṇā namita_aṅga-yastiḥ   śanair uvāca_adya rajasvalā_asmi /
Halfverse: c    
ekaṃ ca vāso mama mandabuddʰe; sabʰāṃ netuṃ nārhasi mām anārya
   
ekaṃ ca vāso mama manda-buddʰe   sabʰāṃ netuṃ na_arhasi mām anārya /25/

Verse: 26 
Halfverse: a    
tato 'bravīt tāṃ prasabʰaṃ nigr̥hya; keśeṣu kr̥ṣṇeṣu tadā sa kr̥ṣṇām
   
tato_abravīt tāṃ prasabʰaṃ nigr̥hya   keśeṣu kr̥ṣṇeṣu tadā sa kr̥ṣṇām /
Halfverse: c    
kr̥ṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca; trāṇāya vikrośa nayāmi hi tvām
   
kr̥ṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca   trāṇāya vikrośa nayāmi hi tvām /26/

Verse: 27 
Halfverse: a    
rajasvalā bʰava yājñaseni; ekāmbarā vāpy atʰa vivastrā
   
rajasvalā bʰava yājñaseni   eka_ambarā _apy atʰa vivastrā / q
Halfverse: c    
dyūte jitā cāsi kr̥tāsi dāsī; dāsīṣu kāmaś ca yatʰopajoṣam
   
dyūte jitā ca_asi kr̥tā_asi dāsī   dāsīṣu kāmaś ca yatʰā_upajoṣam /27/

Verse: 28 
Halfverse: a    
prakīrṇakeśī patitārdʰa vastrā; duḥśāsanena vyavadʰūyamānā
   
prakīrṇa-keśī patita_ardʰa vastrā   duḥśāsanena vyavadʰūyamānā /
Halfverse: c    
hrīmaty amarṣeṇa ca dahyamānā; śanair idaṃ vākyam uvāca kr̥ṣṇā
   
hrīmaty amarṣeṇa ca dahyamānā   śanair idaṃ vākyam uvāca kr̥ṣṇā /28/

Verse: 29 
Halfverse: a    
ime sabʰāyām upadiṣṭa śāstrāḥ; kriyāvantaḥ sarva evendra kalpāḥ
   
ime sabʰāyām upadiṣṭa śāstrāḥ   kriyāvantaḥ sarva\ eva_indra kalpāḥ /
Halfverse: c    
guru stʰānā guravaś caiva sarve; teṣām agre notsahe stʰātum evam
   
guru stʰānā guravaś ca_eva sarve   teṣām agre na_utsahe stʰātum evam /29/

Verse: 30 
Halfverse: a    
nr̥śaṃsakarmans tvam anārya vr̥tta; māṃ vivastrāṃ kr̥dʰi vikārṣīḥ
   
nr̥śaṃsa-karmans tvam anārya vr̥tta    māṃ vivastrāṃ kr̥dʰi vikārṣīḥ /
Halfverse: c    
na marṣayeyus tava rājaputrāḥ; sendrāpi devā yadi te sahāyāḥ
   
na marṣayeyus tava rāja-putrāḥ   sa_indrā_api devā yadi te sahāyāḥ /30/

Verse: 31 
Halfverse: a    
dʰarme stʰito dʰarmasutaś ca rājā; dʰarmaś ca sūkṣmo nipuṇopalabʰyaḥ
   
dʰarme stʰito dʰarma-sutaś ca rājā   dʰarmaś ca sūkṣmo nipuṇa_upalabʰyaḥ /
Halfverse: c    
vācāpi bʰartuḥ paramāṇu mātraṃ; neccʰasi doṣaṃ svaguṇān viṣr̥jya
   
vācā_api bʰartuḥ parama_aṇu mātraṃ   na_iccʰasi doṣaṃ sva-guṇān viṣr̥jya /31/

Verse: 32 
Halfverse: a    
idaṃ tv anāryaṃ kuruvīramadʰye; rajasvalāṃ yat parikarṣase mām
   
idaṃ tv anāryaṃ kuru-vīra-madʰye   rajasvalāṃ yat parikarṣase mām /
Halfverse: c    
na cāpi kaś cit kurute 'tra pūjāṃ; dʰruvaṃ tavedaṃ matam anvapadyan
   
na ca_api kaścit kurute_atra pūjāṃ   dʰruvaṃ tava_idaṃ matam anvapadyan /32/

Verse: 33 
Halfverse: a    
dʰig astu naṣṭaḥ kʰalu bʰāratānāṃ; dʰarmas tatʰā kṣatravidāṃ ca vr̥ttam
   
dʰig astu naṣṭaḥ kʰalu bʰāratānāṃ   dʰarmas tatʰā kṣatravidāṃ ca vr̥ttam /
Halfverse: c    
yatrābʰyatītāṃ kuru dʰarmavelāṃ; prekṣanti sarve kuravaḥ sabʰāyām
   
yatra_abʰyatītāṃ kuru dʰarma-velāṃ   prekṣanti sarve kuravaḥ sabʰāyām /33/

Verse: 34 
Halfverse: a    
droṇasya bʰīṣmasya ca nāsti sattvaṃ; dʰruvaṃ tatʰaivāsya mahātmano 'pi
   
droṇasya bʰīṣmasya ca na_asti sattvaṃ   dʰruvaṃ tatʰā_eva_asya mahātmano_api /
Halfverse: c    
rājñas tatʰā hīmam adʰarmam ugraṃ; na lakṣayante kuruvr̥ddʰa mukʰyāḥ
   
rājñas tatʰā hi_imam adʰarmam ugraṃ   na lakṣayante kuru-vr̥ddʰa mukʰyāḥ /34/

Verse: 35 
Halfverse: a    
tatʰā bruvantī karuṇaṃ sumadʰyamā; kākṣeṇa bʰartr̥̄n kupitān apaśyat
   
tatʰā bruvantī karuṇaṃ sumadʰyamā   kākṣeṇa bʰartr̥̄n kupitān apaśyat / q
Halfverse: c    
pāṇḍavān kopaparīta dehān; saṃdīpayām āsa kaṭākṣa pātaiḥ
   
pāṇḍavān kopa-parīta dehān   saṃdīpayām āsa kaṭa_akṣa pātaiḥ /35/

Verse: 36 
Halfverse: a    
hr̥tena rājyena tatʰā dʰanena; ratnaiś ca mukʰyair na tatʰā babʰūva
   
hr̥tena rājyena tatʰā dʰanena   ratnaiś ca mukʰyair na tatʰā babʰūva /
Halfverse: c    
yatʰārtayā kopasamīritena; kr̥ṣṇā kaṭākṣeṇa babʰūva duḥkʰam
   
yatʰā_ārtayā kopa-samīritena   kr̥ṣṇā kaṭa_akṣeṇa babʰūva duḥkʰam /36/

Verse: 37 
Halfverse: a    
duḥśāsanaś cāpi samīkṣya kr̥ṣṇām; avekṣamāṇāṃ kr̥paṇān patīṃs tān
   
duḥśāsanaś ca_api samīkṣya kr̥ṣṇām   avekṣamāṇāṃ kr̥paṇān patīṃs tān /
Halfverse: c    
ādʰūya vegena visaṃjñakalpām; uvāca dāsīti hasann ivograḥ
   
ādʰūya vegena visaṃjña-kalpām   uvāca dāsi_iti hasann iva_ugraḥ /37/

Verse: 38 
Halfverse: a    
karṇas tu tad vākyam atīva hr̥ṣṭaḥ; saṃpūjayām āsa hasan saśabdam
   
karṇas tu tat vākyam atīva hr̥ṣṭaḥ   saṃpūjayām āsa hasan saśabdam /
Halfverse: c    
gāndʰārarājaḥ subalasya putras; tatʰaiva duḥśāsanam abʰyanandat
   
gāndʰāra-rājaḥ subalasya putras   tatʰā_eva duḥśāsanam abʰyanandat /38/

Verse: 39 
Halfverse: a    
sabʰyās tu ye tatra babʰūvur anye; tābʰyām r̥te dʰārtarāṣṭreṇa caiva
   
sabʰyās tu ye tatra babʰūvur anye   tābʰyām r̥te dʰārtarāṣṭreṇa ca_eva /
Halfverse: c    
teṣām abʰūd duḥkʰam atīva kr̥ṣṇāṃ; dr̥ṣṭvā sabʰāyāṃ parikr̥ṣyamāṇām
   
teṣām abʰūd duḥkʰam atīva kr̥ṣṇāṃ   dr̥ṣṭvā sabʰāyāṃ parikr̥ṣyamāṇām /39/

Verse: 40 
{Bʰīṣma uvāca}
Halfverse: a    
na dʰarmasaukṣmyāt subʰage vivaktuṃ; śaknomi te praśnam imaṃ yatʰāvat
   
na dʰarma-saukṣmyāt subʰage vivaktuṃ   śaknomi te praśnam imaṃ yatʰāvat /
Halfverse: c    
asvo hy aśaktaḥ paṇituṃ parasvaṃ; striyaś ca bʰartur vaśatāṃ samīkṣya
   
asvo hy aśaktaḥ paṇituṃ para-svaṃ   striyaś ca bʰartur vaśatāṃ samīkṣya /40/

Verse: 41 
Halfverse: a    
tyajeta sarvāṃ pr̥tʰivīṃ samr̥ddʰāṃ; yudʰiṣṭʰiraḥ satyam atʰo na jahyāt
   
tyajeta sarvāṃ pr̥tʰivīṃ samr̥ddʰāṃ   yudʰiṣṭʰiraḥ satyam atʰo na jahyāt /
Halfverse: c    
uktaṃ jito 'smīti ca pāṇḍavena; tasmān na śaknomi vivektum etat
   
uktaṃ jito_asmi_iti ca pāṇḍavena   tasmāt na śaknomi vivektum etat /41/

Verse: 42 
Halfverse: a    
dyūte 'dvitīyaḥ śakunir nareṣu; kuntīsutas tena nisr̥ṣṭakāmaḥ
   
dyūte_advitīyaḥ śakunir nareṣu   kuntī-sutas tena nisr̥ṣṭa-kāmaḥ /
Halfverse: c    
na manyate tāṃ nikr̥tiṃ mahātmā; tasmān na te praśnam imaṃ bravīmi
   
na manyate tāṃ nikr̥tiṃ mahātmā   tasmān na te praśnam imaṃ bravīmi /42/

Verse: 43 
{Duryodʰana uvāca}
Halfverse: a    
āhūya rājā kuśalaiḥ sabʰāyāṃ; duṣṭātmabʰir naikr̥tikair anāryaiḥ
   
āhūya rājā kuśalaiḥ sabʰāyāṃ   duṣṭa_ātmabʰir naikr̥tikair anāryaiḥ /
Halfverse: c    
dyūtapriyair nātikr̥ta prayatnaḥ; kasmād ayaṃ nāma nisr̥ṣṭakāmaḥ
   
dyūta-priyair na_atikr̥ta prayatnaḥ   kasmād ayaṃ nāma nisr̥ṣṭa-kāmaḥ /43/

Verse: 44 
Halfverse: a    
sa śuddʰabʰāvo nikr̥tipravr̥ttim; abudʰyamānaḥ kurupāṇḍavāgryaḥ
   
sa śuddʰa-bʰāvo nikr̥ti-pravr̥ttim   abudʰyamānaḥ kuru-pāṇḍava_agryaḥ /
Halfverse: c    
saṃbʰūya sarvaiś ca jito 'pi yasmāt; paścāc ca yat kaitavam abʰyupetaḥ
   
saṃbʰūya sarvaiś ca jito_api yasmāt   paścāc ca yat kaitavam abʰyupetaḥ /44/

Verse: 45 
Halfverse: a    
tiṣṭʰanti ceme kuravaḥ sabʰāyām; īśāḥ sutānāṃ ca tatʰā snuṣāṇām
   
tiṣṭʰanti ca_ime kuravaḥ sabʰāyām   īśāḥ sutānāṃ ca tatʰā snuṣāṇām /
Halfverse: c    
samīkṣya sarve mama cāpi vākyaṃ; vibrūta me praśnam imaṃ yatʰāvat
   
samīkṣya sarve mama ca_api vākyaṃ   vibrūta me praśnam imaṃ yatʰāvat /45/

Verse: 46 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰā bruvantīṃ karuṇaṃ rudantīm; avekṣamāṇām asakr̥t patīṃs tān
   
tatʰā bruvantīṃ karuṇaṃ rudantīm   avekṣamāṇām asakr̥t patīṃs tān /
Halfverse: c    
duḥśāsanaḥ paruṣāṇy apriyāṇi; vākyāny uvācāmadʰurāṇi caiva
   
duḥśāsanaḥ paruṣāṇy apriyāṇi   vākyāny uvāca_amadʰurāṇi caiva /46/

Verse: 47 
Halfverse: a    
tāṃ kr̥ṣyamāṇāṃ ca rajasvalāṃ ca; srastottarīyām atadarhamāṇām
   
tāṃ kr̥ṣyamāṇāṃ ca rajasvalāṃ ca   srasta_uttarīyām atad-arhamāṇām /
Halfverse: c    
vr̥kodaraḥ prekṣya yudʰiṣṭʰiraṃ ca; cakāra kopaṃ paramārtarūpaḥ
   
vr̥kodaraḥ prekṣya yudʰiṣṭʰiraṃ ca   cakāra kopaṃ parama_ārta-rūpaḥ /47/ (E)47



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.