TITUS
Mahabharata
Part No. 285
Chapter: 60
Adhyāya
60
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
dʰig
astu
kṣattāram
iti
bruvāṇo
;
darpeṇa
matto
dʰr̥tarāṣṭrasya
putraḥ
dʰig
astu
kṣattāram
iti
bruvāṇo
darpeṇa
matto
dʰr̥ta-rāṣṭrasya
putraḥ
/
q
Halfverse: c
avaikṣata
prātikāmīṃ
sabʰāyām
;
uvāca
cainaṃ
paramāryamadʰye
avaikṣata
prātikāmīṃ
sabʰāyām
uvāca
ca
_enaṃ
parama
_ārya-madʰye
/1/
Verse: 2
Halfverse: a
tvaṃ
prātikāmin
draupadīm
ānayasva
;
na
te
bʰayaṃ
vidyate
pāṇḍavebʰyaḥ
tvaṃ
prātikāmin
draupadīm
ānayasva
na
te
bʰayaṃ
vidyate
pāṇḍavebʰyaḥ
/
q
Halfverse: c
kṣattā
hy
ayaṃ
vivadaty
eva
bʰīrur
;
na
cāsmākaṃ
vr̥ddʰikāmaḥ
sadaiva
kṣattā
hy
ayaṃ
vivadaty
eva
bʰīrur
na
ca
_asmākaṃ
vr̥ddʰi-kāmaḥ
sadā
_eva
/2/
Verse: 3
Halfverse: a
evam
uktaḥ
prātikāmī
sa
sūtaḥ
;
prāyāc
cʰīgʰraṃ
rājavaco
niśamya
evam
uktaḥ
prātikāmī
sa
sūtaḥ
prāyāt
śīgʰraṃ
rāja-vaco
niśamya
/
Halfverse: c
praviśya
ca
śveva
sa
siṃhagoṣṭʰaṃ
;
samāsadan
mahiṣīṃ
pāṇḍavānām
praviśya
ca
śvā
_iva
sa
siṃha-goṣṭʰaṃ
samāsadan
mahiṣīṃ
pāṇḍavānām
/3/
Verse: 4
{Pratikāmy
uvāca}
Halfverse: a
yudʰiṣṭʰire
dyūtamadena
matte
;
duryodʰano
draupadi
tvām
ajaiṣīt
yudʰiṣṭʰire
dyūta-madena
matte
duryodʰano
draupadi
tvām
ajaiṣīt
/
Halfverse: c
sā
prapadya
tvaṃ
dʰr̥tarāṣṭrasya
veśma
;
nayāmi
tvāṃ
karmaṇe
yājñaseni
sā
prapadya
tvaṃ
dʰr̥ta-rāṣṭrasya
veśma
nayāmi
tvāṃ
karmaṇe
yājñaseni
/4/
q
Verse: 5
{Duryodʰana
uvāca}
Halfverse: a
katʰaṃ
tv
evaṃ
vadasi
prātikāmin
;
ko
vai
dīvyed
bʰāryayayā
rājaputraḥ
katʰaṃ
tv
evaṃ
vadasi
prātikāmin
ko
vai
dīvyed
bʰāryayayā
rāja-putraḥ
/
q
Halfverse: c
mūḍʰo
rājā
dyūtamadena
matta
;
āho
nānyat
kaitavam
asya
kiṃ
cit
mūḍʰo
rājā
dyūta-madena
matta
āho
na
_anyat
kaitavam
asya
kiṃcit
/5/
q
Verse: 6
{Pratikāmy
uvāca}
Halfverse: a
yadā
nābʰūt
kaitavam
anyad
asya
;
tadādevīt
pāṇḍavo
'jātaśatruḥ
yadā
na
_abʰūt
kaitavam
anyad
asya
tadā
_adevīt
pāṇḍavo
_ajāta-śatruḥ
/
Halfverse: c
nyastāḥ
pūrvaṃ
bʰrātaras
tena
rājñā
;
svayaṃ
cātmā
tvam
atʰo
rājaputri
nyastāḥ
pūrvaṃ
bʰrātaras
tena
rājñā
svayaṃ
ca
_ātmā
tvam
atʰo
rāja-putri
/6/
Verse: 7
{Duryodʰana
uvāca}
Halfverse: a
gaccʰa
tvaṃ
kitavaṃ
gatvā
sabʰāyāṃ
pr̥ccʰa
sūtaja
gaccʰa
tvaṃ
kitavaṃ
gatvā
sabʰāyāṃ
pr̥ccʰa
sūtaja
/
ՙ
Halfverse: c
kiṃ
nu
pūrvaṃ
parājaiṣīr
ātmānaṃ
māṃ
nu
bʰārata
kiṃ
nu
pūrvaṃ
parājaiṣīr
ātmānaṃ
māṃ
nu
bʰārata
/
Halfverse: e
etaj
jñātvā
tvam
āgaccʰa
tato
māṃ
nayasūtaja
etaj
jñātvā
tvam
āgaccʰa
tato
māṃ
naya-sūtaja
/7/
Verse: 8
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sabʰāṃ
gatvā
sa
covāca
draupadyās
tad
vacas
tadā
sabʰāṃ
gatvā
sa
ca
_uvāca
draupadyās
tad
vacas
tadā
/
Halfverse: c
kasyeśo
naḥ
parājaiṣīr
iti
tvām
āha
draupadī
kasya
_īśo
naḥ
parājaiṣīr
iti
tvām
āha
draupadī
/
q
Halfverse: e
kiṃ
nu
pūrvaṃ
parājaiṣīr
ātmānam
atʰa
vāpi
mām
kiṃ
nu
pūrvaṃ
parājaiṣīr
ātmānam
atʰa
vā
_api
mām
/8/
Verse: 9
Halfverse: a
yudʰiṣṭʰiras
tu
niśceṣṭo
gatasattva
ivābʰavat
yudʰiṣṭʰiras
tu
niśceṣṭo
gata-sattva\
iva
_abʰavat
/
Halfverse: c
na
taṃ
sūtaṃ
pratyuvāca
vacanaṃ
sādʰv
asādʰu
vā
na
taṃ
sūtaṃ
pratyuvāca
vacanaṃ
sādʰv
asādʰu
vā
/9/
Verse: 10
{Duryodʰana
uvāca}
Halfverse: a
ihaitya
kr̥ṣṇā
pāñcālī
praśnam
etaṃ
prabʰāṣatām
iha
_etya
kr̥ṣṇā
pāñcālī
praśnam
etaṃ
prabʰāṣatām
/
Halfverse: c
ihaiva
sarve
śr̥ṇvantu
tasyā
asya
ca
yad
vacaḥ
iha
_eva
sarve
śr̥ṇvantu
tasyā\
asya
ca
yat
vacaḥ
/10/
Verse: 11
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
gatvā
rājabʰavanaṃ
duryodʰana
vaśānugaḥ
sa
gatvā
rāja-bʰavanaṃ
duryodʰana
vaśa
_anugaḥ
/
Halfverse: c
uvāca
draupadīṃ
sūtaḥ
prātikāmī
vyatʰann
iva
uvāca
draupadīṃ
sūtaḥ
prātikāmī
vyatʰann
iva
/11/
Verse: 12
Halfverse: a
sabʰyās
tv
amī
rājaputry
āhvayanti
;
manye
prāptaḥ
saṃkṣayaḥ
kauravāṇām
sabʰyās
tv
amī
rāja-putry
āhvayanti
manye
prāptaḥ
saṃkṣayaḥ
kauravāṇām
/
Halfverse: c
na
vai
samr̥ddʰiṃ
pālayate
lagʰīyān
;
yat
tvaṃ
sabʰām
eṣyasi
rājaputri
na
vai
samr̥ddʰiṃ
pālayate
lagʰīyān
yat
tvaṃ
sabʰām
eṣyasi
rāja-putri
/12/
q
Verse: 13
{Draupady
uvāca}
Halfverse: a
evaṃ
nūnaṃ
vyadadʰāt
saṃvidʰātā
;
sparśāv
ubʰau
spr̥śato
vīra
bālau
evaṃ
nūnaṃ
vyadadʰāt
saṃvidʰātā
sparśāv
ubʰau
spr̥śato
vīra
bālau
/
Halfverse: c
dʰarmaṃ
tv
ekaṃ
paramaṃ
prāha
loke
;
sa
naḥ
śamaṃ
dʰāsyati
gopyamānaḥ
dʰarmaṃ
tv
ekaṃ
paramaṃ
prāha
loke
sa
naḥ
śamaṃ
dʰāsyati
gopyamānaḥ
/13/
Verse: 14
{Vaiśaṃpāyana
uvāca}
Halfverse: a
yudʰiṣṭʰiras
tu
tac
cʰrutvā
duryodʰana
cikīrṣitam
yudʰiṣṭʰiras
tu
tat
śrutvā
duryodʰana
cikīrṣitam
/
Halfverse: c
draupadyā
saṃmataṃ
dūtaṃ
prāhiṇod
bʰaratarṣabʰa
draupadyā
saṃmataṃ
dūtaṃ
prāhiṇod
bʰarata-r̥ṣabʰa
/14/
Verse: 15
Halfverse: a
ekavastrā
adʰo
nīvī
rodamānā
rajasvalā
eka-vastrā\
adʰo
nīvī
rodamānā
rajasvalā
/
ՙ
Halfverse: c
sabʰām
āgamya
pāñcālī
śvaśurasyāgrato
'bʰavat
sabʰām
āgamya
pāñcālī
śvaśurasya
_agrato
_abʰavat
/15/
Verse: 16
Halfverse: a
tatas
teṣāṃ
mukʰam
ālokya
rājā
;
duryodʰanaḥ
sūtam
uvāca
hr̥ṣṭaḥ
tatas
teṣāṃ
mukʰam
ālokya
rājā
duryodʰanaḥ
sūtam
uvāca
hr̥ṣṭaḥ
/
Halfverse: c
ihaivaitām
ānaya
prātikāmin
;
pratyakṣam
asyāḥ
kuravo
bruvantu
iha
_eva
_etām
ānaya
prātikāmin
pratyakṣam
asyāḥ
kuravo
bruvantu
/16/
Verse: 17
Halfverse: a
tataḥ
sūtas
tasya
vaśānugāmī
;
bʰītaś
ca
kopād
drupadātmajāyāḥ
tataḥ
sūtas
tasya
vaśa
_anugāmī
bʰītaś
ca
kopād
drupada
_ātmajāyāḥ
/
Halfverse: c
vihāya
mānaṃ
punar
eva
sabʰyān
;
uvāca
kr̥ṣṇāṃ
kim
ahaṃ
bravīmi
vihāya
mānaṃ
punar
eva
sabʰyān
uvāca
kr̥ṣṇāṃ
kim
ahaṃ
bravīmi
/17/
Verse: 18
{Duryodʰana
uvāca}
Halfverse: a
duḥśāsanaiṣa
mama
sūtaputro
;
vr̥kodarād
udvijate
'lpacetāḥ
duḥśāsana
_eṣa
mama
sūta-putro
vr̥kodarād
udvijate
_alpa-cetāḥ
/
Halfverse: c
svayaṃ
pragr̥hyānaya
yājñasenīṃ
;
kiṃ
te
kariṣyanty
avaśāḥ
sapatnāḥ
svayaṃ
pragr̥hya
_ānaya
yājñasenīṃ
kiṃ
te
kariṣyanty
avaśāḥ
sapatnāḥ
/18/
Verse: 19
Halfverse: a
tataḥ
samuttʰāya
sa
rājaputraḥ
;
śrutvā
bʰrātuḥ
kopavirakta
dr̥ṣṭiḥ
tataḥ
samuttʰāya
sa
rāja-putraḥ
śrutvā
bʰrātuḥ
kopa-virakta
dr̥ṣṭiḥ
/
Halfverse: c
praviśya
tad
veśma
mahāratʰānām
;
ity
abravīd
draupadīṃ
rājaputrīm
praviśya
tad
veśma
mahā-ratʰānām
ity
abravīd
draupadīṃ
rāja-putrīm
/19/
Verse: 20
Halfverse: a
ehy
ehi
pāñcāli
jitāsi
kr̥ṣṇe
;
duryodʰanaṃ
paśya
vimuktalajjā
ehy
ehi
pāñcāli
jitā
_asi
kr̥ṣṇe
duryodʰanaṃ
paśya
vimukta-lajjā
/
Halfverse: c
kurūn
bʰajasvāyata
padmanetre
;
dʰarmeṇa
labdʰāsi
sabʰāṃ
paraihi
kurūn
bʰajasva
_āyata
padma-netre
dʰarmeṇa
labdʰā
_asi
sabʰāṃ
paraihi
/20/
Verse: 21
Halfverse: a
tataḥ
samuttʰāya
sudurmanāḥ
sā
;
vivarṇam
āmr̥jya
mukʰaṃ
kareṇa
tataḥ
samuttʰāya
sudurmanāḥ
sā
vivarṇam
āmr̥jya
mukʰaṃ
kareṇa
/
Halfverse: c
ārtā
pradudrāva
yataḥ
striyas
tā
;
vr̥ddʰasya
rājñaḥ
kurupuṃgavasya
ārtā
pradudrāva
yataḥ
striyas
tā
vr̥ddʰasya
rājñaḥ
kuru-puṃgavasya
/21/
Verse: 22
Halfverse: a
tato
javenābʰisasāra
roṣād
;
duḥśāsanas
tām
abʰigarjamānaḥ
tato
javena
_abʰisasāra
roṣād
duḥśāsanas
tām
abʰigarjamānaḥ
/
Halfverse: c
dīrgʰeṣu
nīleṣv
atʰa
cormi
matsu
;
jagrāha
keśeṣu
narendrapatnīm
dīrgʰeṣu
nīleṣv
atʰa
ca
_ūrmi
matsu
jagrāha
keśeṣu
nara
_indra-patnīm
/22/
Verse: 23
Halfverse: a
ye
rājasūyāvabʰr̥tʰe
jalena
;
mahākratau
mantrapūtena
siktāḥ
ye
rāja-sūya
_avabʰr̥tʰe
jalena
mahā-kratau
mantra-pūtena
siktāḥ
/
Halfverse: c
te
pāṇḍavānāṃ
paribʰūya
vīryaṃ
;
balāt
pramr̥ṣṭā
dʰr̥tarāṣṭra
jena
te
pāṇḍavānāṃ
paribʰūya
vīryaṃ
balāt
pramr̥ṣṭā
dʰr̥ta-rāṣṭra
jena
/23/
Verse: 24
Halfverse: a
sa
tāṃ
parāmr̥śya
sabʰā
samīpam
;
ānīya
kr̥ṣṇām
atikr̥ṣṇa
keśīm
sa
tāṃ
parāmr̥śya
sabʰā
samīpam
ānīya
kr̥ṣṇām
atikr̥ṣṇa
keśīm
/
Halfverse: c
duḥśāsano
nātʰavatīm
anātʰavac
;
cakarṣa
vāyuḥ
kadalīm
ivārtām
duḥśāsano
nātʰavatīm
anātʰavat
cakarṣa
vāyuḥ
kadalīm
iva
_ārtām
/24/
q
Verse: 25
Halfverse: a
sā
kr̥ṣyamāṇā
namitāṅgayastiḥ
;
śanair
uvācādya
rajasvalāsmi
sā
kr̥ṣyamāṇā
namita
_aṅga-yastiḥ
śanair
uvāca
_adya
rajasvalā
_asmi
/
Halfverse: c
ekaṃ
ca
vāso
mama
mandabuddʰe
;
sabʰāṃ
netuṃ
nārhasi
mām
anārya
ekaṃ
ca
vāso
mama
manda-buddʰe
sabʰāṃ
netuṃ
na
_arhasi
mām
anārya
/25/
Verse: 26
Halfverse: a
tato
'bravīt
tāṃ
prasabʰaṃ
nigr̥hya
;
keśeṣu
kr̥ṣṇeṣu
tadā
sa
kr̥ṣṇām
tato
_abravīt
tāṃ
prasabʰaṃ
nigr̥hya
keśeṣu
kr̥ṣṇeṣu
tadā
sa
kr̥ṣṇām
/
Halfverse: c
kr̥ṣṇaṃ
ca
jiṣṇuṃ
ca
hariṃ
naraṃ
ca
;
trāṇāya
vikrośa
nayāmi
hi
tvām
kr̥ṣṇaṃ
ca
jiṣṇuṃ
ca
hariṃ
naraṃ
ca
trāṇāya
vikrośa
nayāmi
hi
tvām
/26/
Verse: 27
Halfverse: a
rajasvalā
vā
bʰava
yājñaseni
;
ekāmbarā
vāpy
atʰa
vā
vivastrā
rajasvalā
vā
bʰava
yājñaseni
eka
_ambarā
vā
_apy
atʰa
vā
vivastrā
/
q
Halfverse: c
dyūte
jitā
cāsi
kr̥tāsi
dāsī
;
dāsīṣu
kāmaś
ca
yatʰopajoṣam
dyūte
jitā
ca
_asi
kr̥tā
_asi
dāsī
dāsīṣu
kāmaś
ca
yatʰā
_upajoṣam
/27/
Verse: 28
Halfverse: a
prakīrṇakeśī
patitārdʰa
vastrā
;
duḥśāsanena
vyavadʰūyamānā
prakīrṇa-keśī
patita
_ardʰa
vastrā
duḥśāsanena
vyavadʰūyamānā
/
Halfverse: c
hrīmaty
amarṣeṇa
ca
dahyamānā
;
śanair
idaṃ
vākyam
uvāca
kr̥ṣṇā
hrīmaty
amarṣeṇa
ca
dahyamānā
śanair
idaṃ
vākyam
uvāca
kr̥ṣṇā
/28/
Verse: 29
Halfverse: a
ime
sabʰāyām
upadiṣṭa
śāstrāḥ
;
kriyāvantaḥ
sarva
evendra
kalpāḥ
ime
sabʰāyām
upadiṣṭa
śāstrāḥ
kriyāvantaḥ
sarva\
eva
_indra
kalpāḥ
/
Halfverse: c
guru
stʰānā
guravaś
caiva
sarve
;
teṣām
agre
notsahe
stʰātum
evam
guru
stʰānā
guravaś
ca
_eva
sarve
teṣām
agre
na
_utsahe
stʰātum
evam
/29/
Verse: 30
Halfverse: a
nr̥śaṃsakarmans
tvam
anārya
vr̥tta
;
mā
māṃ
vivastrāṃ
kr̥dʰi
mā
vikārṣīḥ
nr̥śaṃsa-karmans
tvam
anārya
vr̥tta
mā
māṃ
vivastrāṃ
kr̥dʰi
mā
vikārṣīḥ
/
Halfverse: c
na
marṣayeyus
tava
rājaputrāḥ
;
sendrāpi
devā
yadi
te
sahāyāḥ
na
marṣayeyus
tava
rāja-putrāḥ
sa
_indrā
_api
devā
yadi
te
sahāyāḥ
/30/
Verse: 31
Halfverse: a
dʰarme
stʰito
dʰarmasutaś
ca
rājā
;
dʰarmaś
ca
sūkṣmo
nipuṇopalabʰyaḥ
dʰarme
stʰito
dʰarma-sutaś
ca
rājā
dʰarmaś
ca
sūkṣmo
nipuṇa
_upalabʰyaḥ
/
Halfverse: c
vācāpi
bʰartuḥ
paramāṇu
mātraṃ
;
neccʰasi
doṣaṃ
svaguṇān
viṣr̥jya
vācā
_api
bʰartuḥ
parama
_aṇu
mātraṃ
na
_iccʰasi
doṣaṃ
sva-guṇān
viṣr̥jya
/31/
Verse: 32
Halfverse: a
idaṃ
tv
anāryaṃ
kuruvīramadʰye
;
rajasvalāṃ
yat
parikarṣase
mām
idaṃ
tv
anāryaṃ
kuru-vīra-madʰye
rajasvalāṃ
yat
parikarṣase
mām
/
Halfverse: c
na
cāpi
kaś
cit
kurute
'tra
pūjāṃ
;
dʰruvaṃ
tavedaṃ
matam
anvapadyan
na
ca
_api
kaścit
kurute
_atra
pūjāṃ
dʰruvaṃ
tava
_idaṃ
matam
anvapadyan
/32/
Verse: 33
Halfverse: a
dʰig
astu
naṣṭaḥ
kʰalu
bʰāratānāṃ
;
dʰarmas
tatʰā
kṣatravidāṃ
ca
vr̥ttam
dʰig
astu
naṣṭaḥ
kʰalu
bʰāratānāṃ
dʰarmas
tatʰā
kṣatravidāṃ
ca
vr̥ttam
/
Halfverse: c
yatrābʰyatītāṃ
kuru
dʰarmavelāṃ
;
prekṣanti
sarve
kuravaḥ
sabʰāyām
yatra
_abʰyatītāṃ
kuru
dʰarma-velāṃ
prekṣanti
sarve
kuravaḥ
sabʰāyām
/33/
Verse: 34
Halfverse: a
droṇasya
bʰīṣmasya
ca
nāsti
sattvaṃ
;
dʰruvaṃ
tatʰaivāsya
mahātmano
'pi
droṇasya
bʰīṣmasya
ca
na
_asti
sattvaṃ
dʰruvaṃ
tatʰā
_eva
_asya
mahātmano
_api
/
Halfverse: c
rājñas
tatʰā
hīmam
adʰarmam
ugraṃ
;
na
lakṣayante
kuruvr̥ddʰa
mukʰyāḥ
rājñas
tatʰā
hi
_imam
adʰarmam
ugraṃ
na
lakṣayante
kuru-vr̥ddʰa
mukʰyāḥ
/34/
Verse: 35
Halfverse: a
tatʰā
bruvantī
karuṇaṃ
sumadʰyamā
;
kākṣeṇa
bʰartr̥̄n
kupitān
apaśyat
tatʰā
bruvantī
karuṇaṃ
sumadʰyamā
kākṣeṇa
bʰartr̥̄n
kupitān
apaśyat
/
q
Halfverse: c
sā
pāṇḍavān
kopaparīta
dehān
;
saṃdīpayām
āsa
kaṭākṣa
pātaiḥ
sā
pāṇḍavān
kopa-parīta
dehān
saṃdīpayām
āsa
kaṭa
_akṣa
pātaiḥ
/35/
Verse: 36
Halfverse: a
hr̥tena
rājyena
tatʰā
dʰanena
;
ratnaiś
ca
mukʰyair
na
tatʰā
babʰūva
hr̥tena
rājyena
tatʰā
dʰanena
ratnaiś
ca
mukʰyair
na
tatʰā
babʰūva
/
Halfverse: c
yatʰārtayā
kopasamīritena
;
kr̥ṣṇā
kaṭākṣeṇa
babʰūva
duḥkʰam
yatʰā
_ārtayā
kopa-samīritena
kr̥ṣṇā
kaṭa
_akṣeṇa
babʰūva
duḥkʰam
/36/
Verse: 37
Halfverse: a
duḥśāsanaś
cāpi
samīkṣya
kr̥ṣṇām
;
avekṣamāṇāṃ
kr̥paṇān
patīṃs
tān
duḥśāsanaś
ca
_api
samīkṣya
kr̥ṣṇām
avekṣamāṇāṃ
kr̥paṇān
patīṃs
tān
/
Halfverse: c
ādʰūya
vegena
visaṃjñakalpām
;
uvāca
dāsīti
hasann
ivograḥ
ādʰūya
vegena
visaṃjña-kalpām
uvāca
dāsi
_iti
hasann
iva
_ugraḥ
/37/
Verse: 38
Halfverse: a
karṇas
tu
tad
vākyam
atīva
hr̥ṣṭaḥ
;
saṃpūjayām
āsa
hasan
saśabdam
karṇas
tu
tat
vākyam
atīva
hr̥ṣṭaḥ
saṃpūjayām
āsa
hasan
saśabdam
/
Halfverse: c
gāndʰārarājaḥ
subalasya
putras
;
tatʰaiva
duḥśāsanam
abʰyanandat
gāndʰāra-rājaḥ
subalasya
putras
tatʰā
_eva
duḥśāsanam
abʰyanandat
/38/
Verse: 39
Halfverse: a
sabʰyās
tu
ye
tatra
babʰūvur
anye
;
tābʰyām
r̥te
dʰārtarāṣṭreṇa
caiva
sabʰyās
tu
ye
tatra
babʰūvur
anye
tābʰyām
r̥te
dʰārtarāṣṭreṇa
ca
_eva
/
Halfverse: c
teṣām
abʰūd
duḥkʰam
atīva
kr̥ṣṇāṃ
;
dr̥ṣṭvā
sabʰāyāṃ
parikr̥ṣyamāṇām
teṣām
abʰūd
duḥkʰam
atīva
kr̥ṣṇāṃ
dr̥ṣṭvā
sabʰāyāṃ
parikr̥ṣyamāṇām
/39/
Verse: 40
{Bʰīṣma
uvāca}
Halfverse: a
na
dʰarmasaukṣmyāt
subʰage
vivaktuṃ
;
śaknomi
te
praśnam
imaṃ
yatʰāvat
na
dʰarma-saukṣmyāt
subʰage
vivaktuṃ
śaknomi
te
praśnam
imaṃ
yatʰāvat
/
Halfverse: c
asvo
hy
aśaktaḥ
paṇituṃ
parasvaṃ
;
striyaś
ca
bʰartur
vaśatāṃ
samīkṣya
asvo
hy
aśaktaḥ
paṇituṃ
para-svaṃ
striyaś
ca
bʰartur
vaśatāṃ
samīkṣya
/40/
Verse: 41
Halfverse: a
tyajeta
sarvāṃ
pr̥tʰivīṃ
samr̥ddʰāṃ
;
yudʰiṣṭʰiraḥ
satyam
atʰo
na
jahyāt
tyajeta
sarvāṃ
pr̥tʰivīṃ
samr̥ddʰāṃ
yudʰiṣṭʰiraḥ
satyam
atʰo
na
jahyāt
/
Halfverse: c
uktaṃ
jito
'smīti
ca
pāṇḍavena
;
tasmān
na
śaknomi
vivektum
etat
uktaṃ
jito
_asmi
_iti
ca
pāṇḍavena
tasmāt
na
śaknomi
vivektum
etat
/41/
Verse: 42
Halfverse: a
dyūte
'dvitīyaḥ
śakunir
nareṣu
;
kuntīsutas
tena
nisr̥ṣṭakāmaḥ
dyūte
_advitīyaḥ
śakunir
nareṣu
kuntī-sutas
tena
nisr̥ṣṭa-kāmaḥ
/
Halfverse: c
na
manyate
tāṃ
nikr̥tiṃ
mahātmā
;
tasmān
na
te
praśnam
imaṃ
bravīmi
na
manyate
tāṃ
nikr̥tiṃ
mahātmā
tasmān
na
te
praśnam
imaṃ
bravīmi
/42/
Verse: 43
{Duryodʰana
uvāca}
Halfverse: a
āhūya
rājā
kuśalaiḥ
sabʰāyāṃ
;
duṣṭātmabʰir
naikr̥tikair
anāryaiḥ
āhūya
rājā
kuśalaiḥ
sabʰāyāṃ
duṣṭa
_ātmabʰir
naikr̥tikair
anāryaiḥ
/
Halfverse: c
dyūtapriyair
nātikr̥ta
prayatnaḥ
;
kasmād
ayaṃ
nāma
nisr̥ṣṭakāmaḥ
dyūta-priyair
na
_atikr̥ta
prayatnaḥ
kasmād
ayaṃ
nāma
nisr̥ṣṭa-kāmaḥ
/43/
Verse: 44
Halfverse: a
sa
śuddʰabʰāvo
nikr̥tipravr̥ttim
;
abudʰyamānaḥ
kurupāṇḍavāgryaḥ
sa
śuddʰa-bʰāvo
nikr̥ti-pravr̥ttim
abudʰyamānaḥ
kuru-pāṇḍava
_agryaḥ
/
Halfverse: c
saṃbʰūya
sarvaiś
ca
jito
'pi
yasmāt
;
paścāc
ca
yat
kaitavam
abʰyupetaḥ
saṃbʰūya
sarvaiś
ca
jito
_api
yasmāt
paścāc
ca
yat
kaitavam
abʰyupetaḥ
/44/
Verse: 45
Halfverse: a
tiṣṭʰanti
ceme
kuravaḥ
sabʰāyām
;
īśāḥ
sutānāṃ
ca
tatʰā
snuṣāṇām
tiṣṭʰanti
ca
_ime
kuravaḥ
sabʰāyām
īśāḥ
sutānāṃ
ca
tatʰā
snuṣāṇām
/
Halfverse: c
samīkṣya
sarve
mama
cāpi
vākyaṃ
;
vibrūta
me
praśnam
imaṃ
yatʰāvat
samīkṣya
sarve
mama
ca
_api
vākyaṃ
vibrūta
me
praśnam
imaṃ
yatʰāvat
/45/
Verse: 46
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰā
bruvantīṃ
karuṇaṃ
rudantīm
;
avekṣamāṇām
asakr̥t
patīṃs
tān
tatʰā
bruvantīṃ
karuṇaṃ
rudantīm
avekṣamāṇām
asakr̥t
patīṃs
tān
/
Halfverse: c
duḥśāsanaḥ
paruṣāṇy
apriyāṇi
;
vākyāny
uvācāmadʰurāṇi
caiva
duḥśāsanaḥ
paruṣāṇy
apriyāṇi
vākyāny
uvāca
_amadʰurāṇi
caiva
/46/
Verse: 47
Halfverse: a
tāṃ
kr̥ṣyamāṇāṃ
ca
rajasvalāṃ
ca
;
srastottarīyām
atadarhamāṇām
tāṃ
kr̥ṣyamāṇāṃ
ca
rajasvalāṃ
ca
srasta
_uttarīyām
atad-arhamāṇām
/
Halfverse: c
vr̥kodaraḥ
prekṣya
yudʰiṣṭʰiraṃ
ca
;
cakāra
kopaṃ
paramārtarūpaḥ
vr̥kodaraḥ
prekṣya
yudʰiṣṭʰiraṃ
ca
cakāra
kopaṃ
parama
_ārta-rūpaḥ
/47/
(E)47
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.