TITUS
Mahabharata
Part No. 286
Previous part

Chapter: 61 
Adhyāya 61


Verse: 1  {Bʰīma uvāca}
Halfverse: a    
bʰavanti deśe bandʰakyaḥ   kitavānāṃ yudʰiṣṭʰira
   
bʰavanti deśe bandʰakyaḥ   kitavānāṃ yudʰiṣṭʰira /
Halfverse: c    
na tābʰir uta dīvyanti   dayā caivāsti tāsv api
   
na tābʰir uta dīvyanti   dayā ca_eva_asti tāsv api /1/

Verse: 2 
Halfverse: a    
kāśyo yad balim āhārṣīd   dravyaṃ yac cānyad uttamam
   
kāśyo yad balim āhārṣīd   dravyaṃ yac ca_anyad uttamam /
Halfverse: c    
tatʰānye pr̥tʰivīpālā   yāni ratnāny upāharan
   
tatʰā_anye pr̥tʰivī-pālā   yāni ratnāny upāharan /2/

Verse: 3 
Halfverse: a    
vāhanāni dʰanaṃ caiva   kavacāny āyudʰāni ca
   
vāhanāni dʰanaṃ caiva   kavacāny āyudʰāni ca /
Halfverse: c    
rājyam ātmā vayaṃ caiva   kaitavena hr̥taṃ paraiḥ
   
rājyam ātmā vayaṃ caiva   kaitavena hr̥taṃ paraiḥ /3/

Verse: 4 
Halfverse: a    
na ca me tatra kopo 'bʰūt   sarvasyeśo hi no bʰavān
   
na ca me tatra kopo_abʰūt   sarvasya_īśo hi no bʰavān /
Halfverse: c    
idaṃ tv atikr̥taṃ manye   draupadī yatra paṇyate
   
idaṃ tv atikr̥taṃ manye   draupadī yatra paṇyate /4/

Verse: 5 
Halfverse: a    
eṣā hy anarhatī bālā   pāṇḍavān prāpya kauravaiḥ
   
eṣā hy anarhatī bālā   pāṇḍavān prāpya kauravaiḥ /
Halfverse: c    
tvatkr̥te kliśyate kṣudrair   nr̥śaṃsair nikr̥tipriyaiḥ
   
tvat-kr̥te kliśyate kṣudrair   nr̥śaṃsair nikr̥ti-priyaiḥ /5/

Verse: 6 
Halfverse: a    
asyāḥ kr̥te manyur ayaṃ   tvayi rājan nipātyate
   
asyāḥ kr̥te manyur ayaṃ   tvayi rājan nipātyate /
Halfverse: c    
bāhū te saṃpradʰakṣyāmi   sahadevāgnim ānaya
   
bāhū te saṃpradʰakṣyāmi   sahadeva_agnim ānaya /6/

Verse: 7 
{Arjuna uvāca}
Halfverse: a    
na purā bʰīmasena tvam   īdr̥śīr vaditā giraḥ
   
na purā bʰīma-sena tvam   īdr̥śīr vaditā giraḥ /
Halfverse: c    
parais te nāśitaṃ nūnaṃ   nr̥śaṃsair dʰarmagauravam
   
parais te nāśitaṃ nūnaṃ   nr̥śaṃsair dʰarma-gauravam /7/

Verse: 8 
Halfverse: a    
na sakāmāḥ pare kāryā   dʰarmam evācarottamam
   
na sakāmāḥ pare kāryā   dʰarmam eva_ācara_uttamam /
Halfverse: c    
bʰrātaraṃ dʰārmikaṃ jyeṣṭʰaṃ   nātikramitum arhati
   
bʰrātaraṃ dʰārmikaṃ jyeṣṭʰaṃ   na_atikramitum arhati /8/

Verse: 9 
Halfverse: a    
āhūto hi parai rājā   kṣātra dʰarmam anusmaran
   
āhūto hi parai rājā   kṣātra dʰarmam anusmaran /
Halfverse: c    
dīvyate parakāmena   tan naḥ kīrtikaraṃ mahat
   
dīvyate para-kāmena   tad naḥ kīrti-karaṃ mahat /9/

Verse: 10 
{Bʰīma uvāca}
Halfverse: a    
evam asmi kr̥taṃ vidyāṃ   yady asyāhaṃ dʰanaṃjaya
   
evam asmi kr̥taṃ vidyāṃ   yady asya_ahaṃ dʰanaṃ-jaya /
Halfverse: c    
dīpte 'gnau sahitau bāhū   nirdayeyaṃ balād iva
   
dīpte_agnau sahitau bāhū   nirdayeyaṃ balād iva /10/

Verse: 11 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰā tān duḥkʰitān dr̥ṣṭvā   pāṇḍavān dʰr̥tarāṣṭrajaḥ
   
tatʰā tān duḥkʰitān dr̥ṣṭvā   pāṇḍavān dʰr̥ta-rāṣṭrajaḥ /
Halfverse: c    
kliśyamānāṃ ca pāñcālīṃ   vikarṇa idam abravīt
   
kliśyamānāṃ ca pāñcālīṃ   vikarṇa\ idam abravīt /11/

Verse: 12 
Halfverse: a    
yājñasenyā yad uktaṃ tad   vākyaṃ vibrūta pārtʰivāḥ
   
yājñasenyā yad uktaṃ tat   vākyaṃ vibrūta pārtʰivāḥ /
Halfverse: c    
avivekena vākyasya   narakaḥ sadya eva naḥ
   
avivekena vākyasya   narakaḥ sadya\ eva naḥ /12/

Verse: 13 
Halfverse: a    
bʰīṣmaś ca dʰr̥tarāṣṭraś ca   kuruvr̥ddʰa tamāv ubʰau
   
bʰīṣmaś ca dʰr̥ta-rāṣṭraś ca   kuru-vr̥ddʰa tamāv ubʰau /
Halfverse: c    
sametya nāhatuḥ kiṃ cid   viduraś ca mahāmatiḥ
   
sametya na_āhatuḥ kiṃcid   viduraś ca mahā-matiḥ /13/

Verse: 14 
Halfverse: a    
bʰaradvājo 'pi sarveṣām   ācāryaḥ kr̥pa eva ca
   
bʰaradvājo_api sarveṣām   ācāryaḥ kr̥pa\ eva ca /
Halfverse: c    
ata etāv api praśnaṃ   nāhatur dvijasattamau
   
ata\ etāv api praśnaṃ   na_āhatur dvija-sattamau /14/

Verse: 15 
Halfverse: a    
ye tv anye pr̥tʰivīpālāḥ   sametāḥ sarvatodiśaḥ
   
ye tv anye pr̥tʰivī-pālāḥ   sametāḥ sarvato-diśaḥ /
Halfverse: c    
kāmakrodʰau samutsr̥jya   te bruvantu yatʰāmati
   
kāma-krodʰau samutsr̥jya   te bruvantu yatʰā-mati /15/

Verse: 16 
Halfverse: a    
yad idaṃ draupadī vākyam   uktavaty asakr̥c cʰubʰā
   
yad idaṃ draupadī vākyam   uktavaty asakr̥t śubʰā /
Halfverse: c    
vimr̥śya kasya kaḥ pakṣaḥ   pārtʰivā vadatottaram
   
vimr̥śya kasya kaḥ pakṣaḥ   pārtʰivā vadata_uttaram /16/

Verse: 17 
Halfverse: a    
evaṃ sa bahuśaḥ sarvān   uktavāṃs tān sabʰā sadaḥ
   
evaṃ sa bahuśaḥ sarvān   uktavāṃs tān sabʰā sadaḥ /
Halfverse: c    
na ca te pr̥tʰivīpālās   tam ūcuḥ sādʰv asādʰu
   
na ca te pr̥tʰivī-pālās   tam ūcuḥ sādʰv asādʰu /17/

Verse: 18 
Halfverse: a    
uktvā tatʰāsakr̥t sarvān   vikarṇaḥ pr̥tʰivīpatīn
   
uktvā tatʰā_asakr̥t sarvān   vikarṇaḥ pr̥tʰivī-patīn /
Halfverse: c    
pāṇiṃ pāṇau viniṣpiṣya   niḥśvasann idam abravīt
   
pāṇiṃ pāṇau viniṣpiṣya   niḥśvasann idam abravīt /18/

Verse: 19 
Halfverse: a    
vibrūta pr̥tʰivīpālā   vākyaṃ katʰaṃ cana
   
vibrūta pr̥tʰivī-pālā   vākyaṃ katʰaṃcana /
Halfverse: c    
manye nyāyyaṃ yad atrāhaṃ   tad dʰi vakṣyāmi kauravāḥ
   
manye nyāyyaṃ yad atra_ahaṃ   tadd^hi vakṣyāmi kauravāḥ /19/

Verse: 20 
Halfverse: a    
catvāry āhur naraśreṣṭʰā   vyasanāni mahīkṣitām
   
catvāry āhur nara-śreṣṭʰā   vyasanāni mahī-kṣitām /
Halfverse: c    
mr̥gayāṃ pānam akṣāṃś ca   grāmye caivātisaktatām
   
mr̥gayāṃ pānam akṣāṃś ca   grāmye ca_eva_atisaktatām /20/

Verse: 21 
Halfverse: a    
eteṣu hi naraḥ sakto   dʰarmam utsr̥jya vartate
   
eteṣu hi naraḥ sakto   dʰarmam utsr̥jya vartate /
Halfverse: c    
tatʰāyuktena ca kr̥tāṃ   kriyāṃ loko na manyate
   
tatʰā_ayuktena ca kr̥tāṃ   kriyāṃ loko na manyate /21/

Verse: 22 
Halfverse: a    
tad ayaṃ pāṇḍuputreṇa   vyasane vartatā bʰr̥śam
   
tad ayaṃ pāṇḍu-putreṇa   vyasane vartatā bʰr̥śam /
Halfverse: c    
samāhūtena kitavair   āstʰito draupadī paṇaḥ
   
samāhūtena kitavair   āstʰito draupadī paṇaḥ /22/

Verse: 23 
Halfverse: a    
sādʰāraṇī ca sarveṣāṃ   pāṇḍavānām aninditā
   
sādʰāraṇī ca sarveṣāṃ   pāṇḍavānām aninditā /
Halfverse: c    
jitena pūrvaṃ cānena   pāṇḍavena kr̥taḥ paṇaḥ
   
jitena pūrvaṃ ca_anena   pāṇḍavena kr̥taḥ paṇaḥ /23/

Verse: 24 
Halfverse: a    
iyaṃ ca kīrtitā kr̥ṣṇā   saubalena paṇārtʰinā
   
iyaṃ ca kīrtitā kr̥ṣṇā   saubalena paṇa_artʰinā /
Halfverse: c    
etat sarvaṃ vicāryāhaṃ   manye na vijitām imām
   
etat sarvaṃ vicārya_ahaṃ   manye na vijitām imām /24/

Verse: 25 
Halfverse: a    
etac cʰrutvā mahān nādaḥ   sabʰyānām udatiṣṭʰata
   
etat śrutvā mahān nādaḥ   sabʰyānām udatiṣṭʰata /
Halfverse: c    
vikarṇaṃ śaṃsamānānāṃ   saubalaṃ ca vinindatām
   
vikarṇaṃ śaṃsamānānāṃ   saubalaṃ ca vinindatām /25/

Verse: 26 
Halfverse: a    
tasminn uparate śabde   rādʰeyaḥ krodʰamūrcʰitaḥ
   
tasminn uparate śabde   rādʰeyaḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
pragr̥hya ruciraṃ bāhum   idaṃ vacanam abravīt
   
pragr̥hya ruciraṃ bāhum   idaṃ vacanam abravīt /26/

Verse: 27 
Halfverse: a    
dr̥śyante vai vikarṇe hi   vaikr̥tāni bahūny api
   
dr̥śyante vai vikarṇe hi   vaikr̥tāni bahūny api /
Halfverse: c    
tajjas tasya vināśāya   yatʰāgnir araṇi prajaḥ
   
tajjas tasya vināśāya   yatʰā_agnir araṇi prajaḥ /27/

Verse: 28 
Halfverse: a    
ete na kiṃ cid apy āhuś   codyamānāpi kr̥ṣṇayā
   
ete na kiṃcid apy āhuś   codyamānā_api kr̥ṣṇayā / ՙ
Halfverse: c    
dʰarmeṇa vijitāṃ manye   manyante drupadātmajām
   
dʰarmeṇa vijitāṃ manye   manyante drupada_ātmajām /28/

Verse: 29 
Halfverse: a    
tvaṃ tu kevalabālyena   dʰārtarāṣṭra vidīryase
   
tvaṃ tu kevala-bālyena   dʰārtarāṣṭra vidīryase /
Halfverse: c    
yad bravīṣi sabʰāmadʰye   bālaḥ stʰavira bʰāṣitam
   
yad bravīṣi sabʰā-madʰye   bālaḥ stʰavira bʰāṣitam /29/

Verse: 30 
Halfverse: a    
na ca dʰarmaṃ yatʰātattvaṃ   vetsi duryodʰanāvara
   
na ca dʰarmaṃ yatʰā-tattvaṃ   vetsi duryodʰana_avara /
Halfverse: c    
yad bravīṣi jitāṃ kr̥ṣṇām   ajiteti sumandadʰīḥ
   
yad bravīṣi jitāṃ kr̥ṣṇām   ajitā_iti sumanda-dʰīḥ /30/

Verse: 31 
Halfverse: a    
katʰaṃ hy avijitāṃ kr̥ṣṇāṃ   manyase dʰr̥tarāṣṭraja
   
katʰaṃ hy avijitāṃ kr̥ṣṇāṃ   manyase dʰr̥ta-rāṣṭraja /
Halfverse: c    
yadā sabʰāyāṃ sarvasvaṃ   nyastavān pāṇḍavāgrajaḥ
   
yadā sabʰāyāṃ sarva-svaṃ   nyastavān pāṇḍava_agrajaḥ /31/

Verse: 32 
Halfverse: a    
abʰyantarā ca sarvasve   draupadī bʰaratarṣabʰa
   
abʰyantarā ca sarva-sve   draupadī bʰarata-r̥ṣabʰa /
Halfverse: c    
evaṃ dʰarmajitāṃ kr̥ṣṇāṃ   manyase na jitāṃ katʰam
   
evaṃ dʰarma-jitāṃ kr̥ṣṇāṃ   manyase na jitāṃ katʰam /32/

Verse: 33 
Halfverse: a    
kīrtitā draupadī vācā   anujñātā ca pāṇḍavaiḥ
   
kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ / ՙ
Halfverse: c    
bʰavaty avijitā kena   hetunaiṣā matā tava
   
bʰavaty avijitā kena   hetunā_eṣā matā tava /33/

Verse: 34 
Halfverse: a    
manyase sabʰām etām   ānītām ekavāsasam
   
manyase sabʰām etām   ānītām eka-vāsasam /
Halfverse: c    
adʰarmeṇeti tatrāpi   śr̥ṇu me vākyam uttaram
   
adʰarmeṇa_iti tatra_api   śr̥ṇu me vākyam uttaram /34/

Verse: 35 
Halfverse: a    
eko bʰartā striyā devair   vihitaḥ kurunandana
   
eko bʰartā striyā devair   vihitaḥ kuru-nandana /
Halfverse: c    
iyaṃ tv anekavaśagā   bandʰakīti viniścitā
   
iyaṃ tv aneka-vaśagā   bandʰakī_iti viniścitā /35/

Verse: 36 
Halfverse: a    
asyāḥ sabʰām ānayanaṃ   na citram iti me matiḥ
   
asyāḥ sabʰām ānayanaṃ   na citram iti me matiḥ /
Halfverse: c    
ekāmbara dʰaratvaṃ vāpy   atʰa vāpi vivastratā
   
eka_ambara dʰaratvaṃ vāpy   atʰa _api vivastratā /36/

Verse: 37 
Halfverse: a    
yac caiṣāṃ draviṇaṃ kiṃ cid    caiṣā ye ca pāṇḍavāḥ
   
yac ca_eṣāṃ draviṇaṃ kiṃcid    ca_eṣā ye ca pāṇḍavāḥ /
Halfverse: c    
saubaleneha tat sarvaṃ   dʰarmeṇa vijitaṃ vasu
   
saubalena_iha tat sarvaṃ   dʰarmeṇa vijitaṃ vasu /37/

Verse: 38 
Halfverse: a    
duḥśāsana subālo 'yaṃ   vikarṇaḥ prājñavādikaḥ
   
duḥśāsana subālo_ayaṃ   vikarṇaḥ prājña-vādikaḥ /
Halfverse: c    
pāṇḍavānāṃ ca vāsāṃsi   draupadyāś cāpy upāhara
   
pāṇḍavānāṃ ca vāsāṃsi   draupadyāś ca_apy upāhara /38/

Verse: 39 
Halfverse: a    
tac cʰrutvā pāṇḍavāḥ sarve   svāni vāsāṃsi bʰārata
   
tat śrutvā pāṇḍavāḥ sarve   svāni vāsāṃsi bʰārata /
Halfverse: c    
avakīryottarīyāṇi   sabʰāyāṃ samupāviśat
   
avakīrya_uttarīyāṇi   sabʰāyāṃ samupāviśat /39/

Verse: 40 
Halfverse: a    
tato duḥśāsano rājan   draupadyā vasanaṃ balāt
   
tato duḥśāsano rājan   draupadyā vasanaṃ balāt /
Halfverse: c    
sabʰāmadʰye samākṣipya   vyapakraṣṭuṃ pracakrame
   
sabʰā-madʰye samākṣipya   vyapakraṣṭuṃ pracakrame /40/

Verse: 41 
Halfverse: a    
ākr̥ṣyamāṇe vasane   draupadyās tu viśāṃ pate
   
ākr̥ṣyamāṇe vasane   draupadyās tu viśāṃ pate /
Halfverse: c    
tad rūpam aparaṃ vastraṃ   prādurāsīd anekaśaḥ
   
tad rūpam aparaṃ vastraṃ   prādurāsīd anekaśaḥ /41/

Verse: 42 
Halfverse: a    
tato halahalāśabdas   tatrāsīd gʰoranisvanaḥ
   
tato hala-halā-śabdas   tatra_āsīd gʰora-nisvanaḥ /
Halfverse: c    
tad adbʰutatamaṃ loke   vīkṣya sarvamahīkṣitām
   
tad adbʰutatamaṃ loke   vīkṣya sarva-mahī-kṣitām /42/

Verse: 43 
Halfverse: a    
śaśāpa tatra bʰīmas tu   rājamadʰye mahāsvanaḥ
   
śaśāpa tatra bʰīmas tu   rāja-madʰye mahā-svanaḥ /
Halfverse: c    
krodʰād vispʰuramāṇauṣṭʰo   viniṣpiṣya kare karam
   
krodʰād vispʰuramāṇa_oṣṭʰo   viniṣpiṣya kare karam /43/

Verse: 44 
Halfverse: a    
idaṃ me vākyam ādaddʰvaṃ   kṣatriyā lokavāsinaḥ
   
idaṃ me vākyam ādaddʰvaṃ   kṣatriyā loka-vāsinaḥ /
Halfverse: c    
noktapūrvaṃ narair anyair   na cānyo yad vadiṣyati
   
na_ukta-pūrvaṃ narair anyair   na ca_anyo yad vadiṣyati /44/

Verse: 45 
Halfverse: a    
yady etad evam uktvā tu   na kuryāṃ pr̥tʰivīśvarāḥ
   
yady etad evam uktvā tu   na kuryāṃ pr̥tʰivī_īśvarāḥ /
Halfverse: c    
pitāmahānāṃ sarveṣāṃ   nāhaṃ gatim avāpnuyām
   
pitāmahānāṃ sarveṣāṃ   na_ahaṃ gatim avāpnuyām /45/

Verse: 46 
Halfverse: a    
asya pāpasya durjāter   bʰāratāpasadasya ca
   
asya pāpasya durjāter   bʰārata_apasadasya ca /
Halfverse: c    
na pibeyaṃ balād vakṣo   bʰittvā ced rudʰiraṃ yudʰi
   
na pibeyaṃ balād vakṣo   bʰittvā ced rudʰiraṃ yudʰi /46/

Verse: 47 
Halfverse: a    
tasya te vacanaṃ śrutvā   sarvalokapraharṣaṇam
   
tasya te vacanaṃ śrutvā   sarva-loka-praharṣaṇam /
Halfverse: c    
pracakrur bahulāṃ pūjāṃ   kutsanto dʰr̥tarāṣṭrajam
   
pracakrur bahulāṃ pūjāṃ   kutsanto dʰr̥ta-rāṣṭrajam /47/

Verse: 48 
Halfverse: a    
yadā tu vāsasāṃ rāśiḥ   sabʰāmadʰye samācitaḥ
   
yadā tu vāsasāṃ rāśiḥ   sabʰā-madʰye samācitaḥ /
Halfverse: c    
tato duḥśāsanaḥ śrānto   vrīḍitaḥ samupāviśat
   
tato duḥśāsanaḥ śrānto   vrīḍitaḥ samupāviśat /48/

Verse: 49 
Halfverse: a    
dʰik śabdas tu tatas tatra   samabʰūl lomaharṣaṇaḥ
   
dʰik śabdas tu tatas tatra   samabʰūl loma-harṣaṇaḥ /
Halfverse: c    
sabʰyānāṃ naradevānāṃ   dr̥ṣṭvā kuntīsutāṃs tadā
   
sabʰyānāṃ nara-devānāṃ   dr̥ṣṭvā kuntī-sutāṃs tadā /49/

Verse: 50 
Halfverse: a    
na vibruvanti kauravyāḥ   praśnam etam iti sma ha
   
na vibruvanti kauravyāḥ   praśnam etam iti sma ha /
Halfverse: c    
sajanaḥ krośati smātra   dʰr̥tarāṣṭraṃ vigarhayan
   
sa-janaḥ krośati sma_atra   dʰr̥ta-rāṣṭraṃ vigarhayan /50/

Verse: 51 
Halfverse: a    
tato bāhū samuccʰritya   nivārya ca sabʰā sadaḥ
   
tato bāhū samuccʰritya   nivārya ca sabʰā sadaḥ /
Halfverse: c    
viduraḥ sarvadʰarmajña   idaṃ vacanam abravīt
   
viduraḥ sarva-dʰarmajña idaṃ vacanam abravīt /51/

Verse: 52 
{Vidura uvāca}
Halfverse: a    
draupadī praśnam uktvaivaṃ   roravīti hy anātʰavat
   
draupadī praśnam uktvā_evaṃ   roravīti hy anātʰavat /
Halfverse: c    
na ca vibrūta taṃ praśnaṃ   sabʰyā dʰarmo 'tra pīḍyate
   
na ca vibrūta taṃ praśnaṃ   sabʰyā dʰarmo_atra pīḍyate /52/

Verse: 53 
Halfverse: a    
sabʰāṃ prapadyate hy ārtaḥ   prajvalann iva havyavāṭ
   
sabʰāṃ prapadyate hy ārtaḥ   prajvalann iva havya-vāṭ /
Halfverse: c    
taṃ vai satyena dʰarmeṇa   sabʰyāḥ praśamayanty uta
   
taṃ vai satyena dʰarmeṇa   sabʰyāḥ praśamayanty uta /53/

Verse: 54 
Halfverse: a    
dʰarmapraśnam atʰo brūyād   ārtaḥ sabʰyeṣu mānavaḥ
   
dʰarma-praśnam atʰo brūyād   ārtaḥ sabʰyeṣu mānavaḥ /
Halfverse: c    
vibrūyus tatra te praśnaṃ   kāmakrodʰavaśātigāḥ
   
vibrūyus tatra te praśnaṃ   kāma-krodʰa-vaśa_atigāḥ /54/

Verse: 55 
Halfverse: a    
vikarṇena yatʰā prajñam   uktaḥ praśno narādʰipāḥ
   
vikarṇena yatʰā prajñam   uktaḥ praśno nara_adʰipāḥ /
Halfverse: c    
bʰavanto 'pi hi taṃ praśnaṃ   vibruvantu yatʰāmati
   
bʰavanto_api hi taṃ praśnaṃ   vibruvantu yatʰā-mati /55/

Verse: 56 
Halfverse: a    
yo hi praśnaṃ na vibrūyād   dʰarmadarṣī sabʰāṃ gataḥ
   
yo hi praśnaṃ na vibrūyād   dʰarma-darṣī sabʰāṃ gataḥ /
Halfverse: c    
anr̥te pʰalāvāptis   tasyāḥ so 'rdʰaṃ samaśnute
   
anr̥te pʰala_avāptis   tasyāḥ so_ardʰaṃ samaśnute /56/

Verse: 57 
Halfverse: a    
yaḥ punar vitatʰaṃ brūyād   dʰarmadarśī sabʰāṃ gataḥ
   
yaḥ punar vitatʰaṃ brūyād   dʰarma-darśī sabʰāṃ gataḥ /
Halfverse: c    
anr̥tasya pʰalaṃ kr̥tsnaṃ   saṃprāpnotīti niścayaḥ
   
anr̥tasya pʰalaṃ kr̥tsnaṃ   saṃprāpnoti_iti niścayaḥ /57/

Verse: 58 
Halfverse: a    
atrāpy udāharantīmam   itihāsaṃ purātanam
   
atra_apy udāharanti_imam   itihāsaṃ purātanam /
Halfverse: c    
prahlādasya ca saṃvādaṃ   muner āṅgirasasya ca
   
prahlādasya ca saṃvādaṃ   muner āṅgirasasya ca /58/

Verse: 59 
Halfverse: a    
prahlādo nāma daityendras   tasya putro virocanaḥ
   
prahlādo nāma daitya_indras   tasya putro virocanaḥ /
Halfverse: c    
kanyā hetor āṅgirasaṃ   sudʰanvānam upādravat
   
kanyā hetor āṅgirasaṃ   sudʰanvānam upādravat /59/

Verse: 60 
Halfverse: a    
ahaṃ jyāyān ahaṃ jyāyān   iti kanyepsayā tadā
   
ahaṃ jyāyān ahaṃ jyāyān   iti kanyā_īpsayā tadā /
Halfverse: c    
tayor devanam atrāsīt   prāṇayor iti naḥ śrutam
   
tayor devanam atra_āsīt   prāṇayor iti naḥ śrutam /60/

Verse: 61 
Halfverse: a    
tayoḥ praśna vivādo 'bʰūt   prahlādaṃ tāv apr̥ccʰatām
   
tayoḥ praśna vivādo_abʰūt   prahlādaṃ tāv apr̥ccʰatām /
Halfverse: c    
jyāyān ka āvayor ekaḥ   praśnaṃ prabrūhi mr̥ṣā
   
jyāyān ka\ āvayor ekaḥ   praśnaṃ prabrūhi mr̥ṣā /61/

Verse: 62 
Halfverse: a    
sa vai vivadanād bʰītaḥ   sudʰanvānaṃ vyalokayat
   
sa vai vivadanād bʰītaḥ   sudʰanvānaṃ vyalokayat /
Halfverse: c    
taṃ sudʰanvābravīt kruddʰo   brahmadaṇḍa iva jvalan
   
taṃ sudʰanvā_abravīt kruddʰo   brahma-daṇḍa\ iva jvalan /62/

Verse: 63 
Halfverse: a    
yadi vai vakṣyasi mr̥ṣā   prahlādātʰa na vakṣyasi
   
yadi vai vakṣyasi mr̥ṣā   prahlāda_atʰa na vakṣyasi /
Halfverse: c    
śatadʰā te śiro vajrī   vajreṇa prahariṣyati
   
śatadʰā te śiro vajrī   vajreṇa prahariṣyati /63/

Verse: 64 
Halfverse: a    
sudʰanvanā tatʰoktaḥ san   vyatʰito 'śvattʰa parṇavat
   
sudʰanvanā tatʰā_uktaḥ san   vyatʰito_aśvattʰa parṇavat /
Halfverse: c    
jagāma kaśyapaṃ daityaḥ   paripraṣṭuṃ mahaujasam
   
jagāma kaśyapaṃ daityaḥ   paripraṣṭuṃ mahā_ojasam /64/

Verse: 65 
{Prahlāda uvāca}
Halfverse: a    
tvaṃ vai dʰarmasya vijñātā   daivasyehāsurasya ca
   
tvaṃ vai dʰarmasya vijñātā   daivasya_iha_āsurasya ca /
Halfverse: c    
brāhmaṇasya mahāprājña   dʰarmakr̥ccʰram idaṃ śr̥ṇu
   
brāhmaṇasya mahā-prājña   dʰarma-kr̥ccʰram idaṃ śr̥ṇu /65/

Verse: 66 
Halfverse: a    
yo vai praśnaṃ na vibrūyād   vitatʰaṃ vāpi nirdiśet
   
yo vai praśnaṃ na vibrūyād   vitatʰaṃ _api nirdiśet /
Halfverse: c    
ke vai tasya pare lokās   tan mamācakṣva pr̥ccʰataḥ
   
ke vai tasya pare lokās   tat mama_ācakṣva pr̥ccʰataḥ /66/

Verse: 67 
{Kaśyapa uvāca}
Halfverse: a    
jānan na vibruvan praśnaṃ   kāmāt krodʰāt tatʰā bʰayāt
   
jānan na vibruvan praśnaṃ   kāmāt krodʰāt tatʰā bʰayāt /
Halfverse: c    
sahasraṃ vāruṇān pāśān   ātmani pratimuñcati
   
sahasraṃ vāruṇān pāśān   ātmani pratimuñcati /67/

Verse: 68 
Halfverse: a    
tasya saṃvatsare pūrṇe   pāśa ekaḥ pramucyate
   
tasya saṃvatsare pūrṇe   pāśa\ ekaḥ pramucyate /
Halfverse: c    
tasmāt satyaṃ tu vaktavyaṃ   jānatā satyam añjasā
   
tasmāt satyaṃ tu vaktavyaṃ   jānatā satyam añjasā /68/

Verse: 69 
Halfverse: a    
viddʰo dʰarmo hy adʰarmeṇa   sabʰāṃ yatra prapadyate
   
viddʰo dʰarmo hy adʰarmeṇa   sabʰāṃ yatra prapadyate /
Halfverse: c    
na cāsya śalyaṃ kr̥ntanti   viddʰās tatra sabʰā sadaḥ
   
na ca_asya śalyaṃ kr̥ntanti   viddʰās tatra sabʰā sadaḥ /69/

Verse: 70 
Halfverse: a    
ardʰaṃ harati vai śreṣṭʰaḥ   pādo bʰavati kartr̥ṣu
   
ardʰaṃ harati vai śreṣṭʰaḥ   pādo bʰavati kartr̥ṣu /
Halfverse: c    
pādaś caiva sabʰāsatsu   ye na nindanti ninditam
   
pādaś ca_eva sabʰāsatsu   ye na nindanti ninditam /70/

Verse: 71 
Halfverse: a    
aneno bʰavati śreṣṭʰo   mucyante ca sabʰā sadaḥ
   
aneno bʰavati śreṣṭʰo   mucyante ca sabʰā sadaḥ /
Halfverse: c    
eno gaccʰati kartāraṃ   nindārho yatra nindyate
   
eno gaccʰati kartāraṃ   nindā_arho yatra nindyate /71/

Verse: 72 
Halfverse: a    
vitatʰaṃ tu vadeyur ye   dʰarmaṃ prahlāda pr̥ccʰate
   
vitatʰaṃ tu vadeyur ye   dʰarmaṃ prahlāda pr̥ccʰate /
Halfverse: c    
iṣṭāpūrtaṃ ca te gʰnanti   sapta caiva parāvarān
   
iṣṭāpūrtaṃ ca te gʰnanti   sapta ca_eva parāvarān /72/

Verse: 73 
Halfverse: a    
hr̥tasvasya hi yad duḥkʰaṃ   hataputrasya cāpi yat
   
hr̥ta-svasya hi yad duḥkʰaṃ   hata-putrasya ca_api yat /
Halfverse: c    
r̥ṇinaṃ prati yac caiva   rājñā grastasya cāpi yat
   
r̥ṇinaṃ prati yac caiva   rājñā grastasya ca_api yat /73/

Verse: 74 
Halfverse: a    
striyāḥ patyā vihīnāyāḥ   sārtʰād bʰraṣṭasya caiva yat
   
striyāḥ patyā vihīnāyāḥ   sa_artʰād bʰraṣṭasya ca_eva yat /
Halfverse: c    
adʰyūḍʰāyāś ca yad duḥkʰaṃ   sākṣibʰir vihatasya ca
   
adʰyūḍʰāyāś ca yad duḥkʰaṃ   sākṣibʰir vihatasya ca /74/

Verse: 75 
Halfverse: a    
etāni vai samāny āhur   duḥkʰāni tridaśeśvarāḥ
   
etāni vai samāny āhur   duḥkʰāni tridaśa_īśvarāḥ /
Halfverse: c    
tāni sarvāṇi duḥkʰāni   prāpnoti vitatʰaṃ bruvan
   
tāni sarvāṇi duḥkʰāni   prāpnoti vitatʰaṃ bruvan /

Verse: 76 
Halfverse: a    
samakṣa darśanāt sākṣyaṃ   śravaṇāc ceti dʰāraṇāt
   
samakṣa darśanāt sākṣyaṃ   śravaṇāc ca_iti dʰāraṇāt /
Halfverse: c    
tasmāt satyaṃ bruvan sākṣī   dʰarmārtʰābʰyāṃ na hīyate
   
tasmāt satyaṃ bruvan sākṣī   dʰarma_artʰābʰyāṃ na hīyate /76/

Verse: 77 
{Vidura uvāca}
Halfverse: a    
kaśyapasya vaco śrutvā   prahlādaḥ putram abravīt
   
kaśyapasya vaco śrutvā   prahlādaḥ putram abravīt /
Halfverse: c    
śreyān sudʰanvā tvatto vai   mattaḥ śreyāns tatʰāṅgirāḥ
   
śreyān sudʰanvā tvatto vai   mattaḥ śreyāns tatʰā_aṅgirāḥ /77/

Verse: 78 
Halfverse: a    
mātā sudʰanvanaś cāpi   śreyasī mātr̥tas tava
   
mātā sudʰanvanaś ca_api   śreyasī mātr̥tas tava /
Halfverse: c    
virocana sudʰanvāyaṃ   prāṇānām īśvaras tava
   
virocana sudʰanvā_ayaṃ   prāṇānām īśvaras tava /78/

Verse: 79 
{Sudʰanvovāca}
Halfverse: a    
putrasnehaṃ parityajya   yas tvaṃ dʰarme pratiṣṭʰitaḥ
   
putra-snehaṃ parityajya   yas tvaṃ dʰarme pratiṣṭʰitaḥ /
Halfverse: c    
anujānāmi te putraṃ   jīvatv eṣa śataṃ samāḥ
   
anujānāmi te putraṃ   jīvatv eṣa śataṃ samāḥ /79/

Verse: 80 
{Vidura uvāca}
Halfverse: a    
evaṃ vai paramaṃ dʰarmaṃ   śrutvā sarve sabʰā sadaḥ
   
evaṃ vai paramaṃ dʰarmaṃ   śrutvā sarve sabʰā sadaḥ /
Halfverse: c    
yatʰā praśnaṃ tu kr̥ṣṇāyā   manyadʰvaṃ tatra kiṃ param
   
yatʰā praśnaṃ tu kr̥ṣṇāyā   manyadʰvaṃ tatra kiṃ param /80/

Verse: 81 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
vidurasya vaco śrutvā   nocuḥ kiṃ cana pārtʰivāḥ
   
vidurasya vaco śrutvā   na_ūcuḥ kiṃcana pārtʰivāḥ /
Halfverse: c    
karṇo duḥśāsanaṃ tv āha   kr̥ṣṇāṃ dāsīṃ gr̥hān naya
   
karṇo duḥśāsanaṃ tv āha   kr̥ṣṇāṃ dāsīṃ gr̥hān naya /81/

Verse: 82 
Halfverse: a    
tāṃ vepamānāṃ sa vrīḍāṃ   pralapantīṃ sma pāṇḍavān
   
tāṃ vepamānāṃ sa vrīḍāṃ   pralapantīṃ sma pāṇḍavān /
Halfverse: c    
duḥśāsanaḥ sabʰāmadʰye   vicakarṣa tapasvinīm
   
duḥśāsanaḥ sabʰā-madʰye   vicakarṣa tapasvinīm /82/ (E)82



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.