TITUS
Mahabharata
Part No. 286
Chapter: 61
Adhyāya
61
Verse: 1
{Bʰīma
uvāca}
Halfverse: a
bʰavanti
deśe
bandʰakyaḥ
kitavānāṃ
yudʰiṣṭʰira
bʰavanti
deśe
bandʰakyaḥ
kitavānāṃ
yudʰiṣṭʰira
/
Halfverse: c
na
tābʰir
uta
dīvyanti
dayā
caivāsti
tāsv
api
na
tābʰir
uta
dīvyanti
dayā
ca
_eva
_asti
tāsv
api
/1/
Verse: 2
Halfverse: a
kāśyo
yad
balim
āhārṣīd
dravyaṃ
yac
cānyad
uttamam
kāśyo
yad
balim
āhārṣīd
dravyaṃ
yac
ca
_anyad
uttamam
/
Halfverse: c
tatʰānye
pr̥tʰivīpālā
yāni
ratnāny
upāharan
tatʰā
_anye
pr̥tʰivī-pālā
yāni
ratnāny
upāharan
/2/
Verse: 3
Halfverse: a
vāhanāni
dʰanaṃ
caiva
kavacāny
āyudʰāni
ca
vāhanāni
dʰanaṃ
caiva
kavacāny
āyudʰāni
ca
/
Halfverse: c
rājyam
ātmā
vayaṃ
caiva
kaitavena
hr̥taṃ
paraiḥ
rājyam
ātmā
vayaṃ
caiva
kaitavena
hr̥taṃ
paraiḥ
/3/
Verse: 4
Halfverse: a
na
ca
me
tatra
kopo
'bʰūt
sarvasyeśo
hi
no
bʰavān
na
ca
me
tatra
kopo
_abʰūt
sarvasya
_īśo
hi
no
bʰavān
/
Halfverse: c
idaṃ
tv
atikr̥taṃ
manye
draupadī
yatra
paṇyate
idaṃ
tv
atikr̥taṃ
manye
draupadī
yatra
paṇyate
/4/
Verse: 5
Halfverse: a
eṣā
hy
anarhatī
bālā
pāṇḍavān
prāpya
kauravaiḥ
eṣā
hy
anarhatī
bālā
pāṇḍavān
prāpya
kauravaiḥ
/
Halfverse: c
tvatkr̥te
kliśyate
kṣudrair
nr̥śaṃsair
nikr̥tipriyaiḥ
tvat-kr̥te
kliśyate
kṣudrair
nr̥śaṃsair
nikr̥ti-priyaiḥ
/5/
Verse: 6
Halfverse: a
asyāḥ
kr̥te
manyur
ayaṃ
tvayi
rājan
nipātyate
asyāḥ
kr̥te
manyur
ayaṃ
tvayi
rājan
nipātyate
/
Halfverse: c
bāhū
te
saṃpradʰakṣyāmi
sahadevāgnim
ānaya
bāhū
te
saṃpradʰakṣyāmi
sahadeva
_agnim
ānaya
/6/
Verse: 7
{Arjuna
uvāca}
Halfverse: a
na
purā
bʰīmasena
tvam
īdr̥śīr
vaditā
giraḥ
na
purā
bʰīma-sena
tvam
īdr̥śīr
vaditā
giraḥ
/
Halfverse: c
parais
te
nāśitaṃ
nūnaṃ
nr̥śaṃsair
dʰarmagauravam
parais
te
nāśitaṃ
nūnaṃ
nr̥śaṃsair
dʰarma-gauravam
/7/
Verse: 8
Halfverse: a
na
sakāmāḥ
pare
kāryā
dʰarmam
evācarottamam
na
sakāmāḥ
pare
kāryā
dʰarmam
eva
_ācara
_uttamam
/
Halfverse: c
bʰrātaraṃ
dʰārmikaṃ
jyeṣṭʰaṃ
nātikramitum
arhati
bʰrātaraṃ
dʰārmikaṃ
jyeṣṭʰaṃ
na
_atikramitum
arhati
/8/
Verse: 9
Halfverse: a
āhūto
hi
parai
rājā
kṣātra
dʰarmam
anusmaran
āhūto
hi
parai
rājā
kṣātra
dʰarmam
anusmaran
/
Halfverse: c
dīvyate
parakāmena
tan
naḥ
kīrtikaraṃ
mahat
dīvyate
para-kāmena
tad
naḥ
kīrti-karaṃ
mahat
/9/
Verse: 10
{Bʰīma
uvāca}
Halfverse: a
evam
asmi
kr̥taṃ
vidyāṃ
yady
asyāhaṃ
dʰanaṃjaya
evam
asmi
kr̥taṃ
vidyāṃ
yady
asya
_ahaṃ
dʰanaṃ-jaya
/
Halfverse: c
dīpte
'gnau
sahitau
bāhū
nirdayeyaṃ
balād
iva
dīpte
_agnau
sahitau
bāhū
nirdayeyaṃ
balād
iva
/10/
Verse: 11
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰā
tān
duḥkʰitān
dr̥ṣṭvā
pāṇḍavān
dʰr̥tarāṣṭrajaḥ
tatʰā
tān
duḥkʰitān
dr̥ṣṭvā
pāṇḍavān
dʰr̥ta-rāṣṭrajaḥ
/
Halfverse: c
kliśyamānāṃ
ca
pāñcālīṃ
vikarṇa
idam
abravīt
kliśyamānāṃ
ca
pāñcālīṃ
vikarṇa\
idam
abravīt
/11/
Verse: 12
Halfverse: a
yājñasenyā
yad
uktaṃ
tad
vākyaṃ
vibrūta
pārtʰivāḥ
yājñasenyā
yad
uktaṃ
tat
vākyaṃ
vibrūta
pārtʰivāḥ
/
Halfverse: c
avivekena
vākyasya
narakaḥ
sadya
eva
naḥ
avivekena
vākyasya
narakaḥ
sadya\
eva
naḥ
/12/
Verse: 13
Halfverse: a
bʰīṣmaś
ca
dʰr̥tarāṣṭraś
ca
kuruvr̥ddʰa
tamāv
ubʰau
bʰīṣmaś
ca
dʰr̥ta-rāṣṭraś
ca
kuru-vr̥ddʰa
tamāv
ubʰau
/
Halfverse: c
sametya
nāhatuḥ
kiṃ
cid
viduraś
ca
mahāmatiḥ
sametya
na
_āhatuḥ
kiṃcid
viduraś
ca
mahā-matiḥ
/13/
Verse: 14
Halfverse: a
bʰaradvājo
'pi
sarveṣām
ācāryaḥ
kr̥pa
eva
ca
bʰaradvājo
_api
sarveṣām
ācāryaḥ
kr̥pa\
eva
ca
/
Halfverse: c
ata
etāv
api
praśnaṃ
nāhatur
dvijasattamau
ata\
etāv
api
praśnaṃ
na
_āhatur
dvija-sattamau
/14/
Verse: 15
Halfverse: a
ye
tv
anye
pr̥tʰivīpālāḥ
sametāḥ
sarvatodiśaḥ
ye
tv
anye
pr̥tʰivī-pālāḥ
sametāḥ
sarvato-diśaḥ
/
Halfverse: c
kāmakrodʰau
samutsr̥jya
te
bruvantu
yatʰāmati
kāma-krodʰau
samutsr̥jya
te
bruvantu
yatʰā-mati
/15/
Verse: 16
Halfverse: a
yad
idaṃ
draupadī
vākyam
uktavaty
asakr̥c
cʰubʰā
yad
idaṃ
draupadī
vākyam
uktavaty
asakr̥t
śubʰā
/
Halfverse: c
vimr̥śya
kasya
kaḥ
pakṣaḥ
pārtʰivā
vadatottaram
vimr̥śya
kasya
kaḥ
pakṣaḥ
pārtʰivā
vadata
_uttaram
/16/
Verse: 17
Halfverse: a
evaṃ
sa
bahuśaḥ
sarvān
uktavāṃs
tān
sabʰā
sadaḥ
evaṃ
sa
bahuśaḥ
sarvān
uktavāṃs
tān
sabʰā
sadaḥ
/
Halfverse: c
na
ca
te
pr̥tʰivīpālās
tam
ūcuḥ
sādʰv
asādʰu
vā
na
ca
te
pr̥tʰivī-pālās
tam
ūcuḥ
sādʰv
asādʰu
vā
/17/
Verse: 18
Halfverse: a
uktvā
tatʰāsakr̥t
sarvān
vikarṇaḥ
pr̥tʰivīpatīn
uktvā
tatʰā
_asakr̥t
sarvān
vikarṇaḥ
pr̥tʰivī-patīn
/
Halfverse: c
pāṇiṃ
pāṇau
viniṣpiṣya
niḥśvasann
idam
abravīt
pāṇiṃ
pāṇau
viniṣpiṣya
niḥśvasann
idam
abravīt
/18/
Verse: 19
Halfverse: a
vibrūta
pr̥tʰivīpālā
vākyaṃ
mā
vā
katʰaṃ
cana
vibrūta
pr̥tʰivī-pālā
vākyaṃ
mā
vā
katʰaṃcana
/
Halfverse: c
manye
nyāyyaṃ
yad
atrāhaṃ
tad
dʰi
vakṣyāmi
kauravāḥ
manye
nyāyyaṃ
yad
atra
_ahaṃ
tadd^hi
vakṣyāmi
kauravāḥ
/19/
Verse: 20
Halfverse: a
catvāry
āhur
naraśreṣṭʰā
vyasanāni
mahīkṣitām
catvāry
āhur
nara-śreṣṭʰā
vyasanāni
mahī-kṣitām
/
Halfverse: c
mr̥gayāṃ
pānam
akṣāṃś
ca
grāmye
caivātisaktatām
mr̥gayāṃ
pānam
akṣāṃś
ca
grāmye
ca
_eva
_atisaktatām
/20/
Verse: 21
Halfverse: a
eteṣu
hi
naraḥ
sakto
dʰarmam
utsr̥jya
vartate
eteṣu
hi
naraḥ
sakto
dʰarmam
utsr̥jya
vartate
/
Halfverse: c
tatʰāyuktena
ca
kr̥tāṃ
kriyāṃ
loko
na
manyate
tatʰā
_ayuktena
ca
kr̥tāṃ
kriyāṃ
loko
na
manyate
/21/
Verse: 22
Halfverse: a
tad
ayaṃ
pāṇḍuputreṇa
vyasane
vartatā
bʰr̥śam
tad
ayaṃ
pāṇḍu-putreṇa
vyasane
vartatā
bʰr̥śam
/
Halfverse: c
samāhūtena
kitavair
āstʰito
draupadī
paṇaḥ
samāhūtena
kitavair
āstʰito
draupadī
paṇaḥ
/22/
Verse: 23
Halfverse: a
sādʰāraṇī
ca
sarveṣāṃ
pāṇḍavānām
aninditā
sādʰāraṇī
ca
sarveṣāṃ
pāṇḍavānām
aninditā
/
Halfverse: c
jitena
pūrvaṃ
cānena
pāṇḍavena
kr̥taḥ
paṇaḥ
jitena
pūrvaṃ
ca
_anena
pāṇḍavena
kr̥taḥ
paṇaḥ
/23/
Verse: 24
Halfverse: a
iyaṃ
ca
kīrtitā
kr̥ṣṇā
saubalena
paṇārtʰinā
iyaṃ
ca
kīrtitā
kr̥ṣṇā
saubalena
paṇa
_artʰinā
/
Halfverse: c
etat
sarvaṃ
vicāryāhaṃ
manye
na
vijitām
imām
etat
sarvaṃ
vicārya
_ahaṃ
manye
na
vijitām
imām
/24/
Verse: 25
Halfverse: a
etac
cʰrutvā
mahān
nādaḥ
sabʰyānām
udatiṣṭʰata
etat
śrutvā
mahān
nādaḥ
sabʰyānām
udatiṣṭʰata
/
Halfverse: c
vikarṇaṃ
śaṃsamānānāṃ
saubalaṃ
ca
vinindatām
vikarṇaṃ
śaṃsamānānāṃ
saubalaṃ
ca
vinindatām
/25/
Verse: 26
Halfverse: a
tasminn
uparate
śabde
rādʰeyaḥ
krodʰamūrcʰitaḥ
tasminn
uparate
śabde
rādʰeyaḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: c
pragr̥hya
ruciraṃ
bāhum
idaṃ
vacanam
abravīt
pragr̥hya
ruciraṃ
bāhum
idaṃ
vacanam
abravīt
/26/
Verse: 27
Halfverse: a
dr̥śyante
vai
vikarṇe
hi
vaikr̥tāni
bahūny
api
dr̥śyante
vai
vikarṇe
hi
vaikr̥tāni
bahūny
api
/
Halfverse: c
tajjas
tasya
vināśāya
yatʰāgnir
araṇi
prajaḥ
tajjas
tasya
vināśāya
yatʰā
_agnir
araṇi
prajaḥ
/27/
Verse: 28
Halfverse: a
ete
na
kiṃ
cid
apy
āhuś
codyamānāpi
kr̥ṣṇayā
ete
na
kiṃcid
apy
āhuś
codyamānā
_api
kr̥ṣṇayā
/
ՙ
Halfverse: c
dʰarmeṇa
vijitāṃ
manye
manyante
drupadātmajām
dʰarmeṇa
vijitāṃ
manye
manyante
drupada
_ātmajām
/28/
Verse: 29
Halfverse: a
tvaṃ
tu
kevalabālyena
dʰārtarāṣṭra
vidīryase
tvaṃ
tu
kevala-bālyena
dʰārtarāṣṭra
vidīryase
/
Halfverse: c
yad
bravīṣi
sabʰāmadʰye
bālaḥ
stʰavira
bʰāṣitam
yad
bravīṣi
sabʰā-madʰye
bālaḥ
stʰavira
bʰāṣitam
/29/
Verse: 30
Halfverse: a
na
ca
dʰarmaṃ
yatʰātattvaṃ
vetsi
duryodʰanāvara
na
ca
dʰarmaṃ
yatʰā-tattvaṃ
vetsi
duryodʰana
_avara
/
Halfverse: c
yad
bravīṣi
jitāṃ
kr̥ṣṇām
ajiteti
sumandadʰīḥ
yad
bravīṣi
jitāṃ
kr̥ṣṇām
ajitā
_iti
sumanda-dʰīḥ
/30/
Verse: 31
Halfverse: a
katʰaṃ
hy
avijitāṃ
kr̥ṣṇāṃ
manyase
dʰr̥tarāṣṭraja
katʰaṃ
hy
avijitāṃ
kr̥ṣṇāṃ
manyase
dʰr̥ta-rāṣṭraja
/
Halfverse: c
yadā
sabʰāyāṃ
sarvasvaṃ
nyastavān
pāṇḍavāgrajaḥ
yadā
sabʰāyāṃ
sarva-svaṃ
nyastavān
pāṇḍava
_agrajaḥ
/31/
Verse: 32
Halfverse: a
abʰyantarā
ca
sarvasve
draupadī
bʰaratarṣabʰa
abʰyantarā
ca
sarva-sve
draupadī
bʰarata-r̥ṣabʰa
/
Halfverse: c
evaṃ
dʰarmajitāṃ
kr̥ṣṇāṃ
manyase
na
jitāṃ
katʰam
evaṃ
dʰarma-jitāṃ
kr̥ṣṇāṃ
manyase
na
jitāṃ
katʰam
/32/
Verse: 33
Halfverse: a
kīrtitā
draupadī
vācā
anujñātā
ca
pāṇḍavaiḥ
kīrtitā
draupadī
vācā
anujñātā
ca
pāṇḍavaiḥ
/
ՙ
Halfverse: c
bʰavaty
avijitā
kena
hetunaiṣā
matā
tava
bʰavaty
avijitā
kena
hetunā
_eṣā
matā
tava
/33/
Verse: 34
Halfverse: a
manyase
vā
sabʰām
etām
ānītām
ekavāsasam
manyase
vā
sabʰām
etām
ānītām
eka-vāsasam
/
Halfverse: c
adʰarmeṇeti
tatrāpi
śr̥ṇu
me
vākyam
uttaram
adʰarmeṇa
_iti
tatra
_api
śr̥ṇu
me
vākyam
uttaram
/34/
Verse: 35
Halfverse: a
eko
bʰartā
striyā
devair
vihitaḥ
kurunandana
eko
bʰartā
striyā
devair
vihitaḥ
kuru-nandana
/
Halfverse: c
iyaṃ
tv
anekavaśagā
bandʰakīti
viniścitā
iyaṃ
tv
aneka-vaśagā
bandʰakī
_iti
viniścitā
/35/
Verse: 36
Halfverse: a
asyāḥ
sabʰām
ānayanaṃ
na
citram
iti
me
matiḥ
asyāḥ
sabʰām
ānayanaṃ
na
citram
iti
me
matiḥ
/
Halfverse: c
ekāmbara
dʰaratvaṃ
vāpy
atʰa
vāpi
vivastratā
eka
_ambara
dʰaratvaṃ
vāpy
atʰa
vā
_api
vivastratā
/36/
Verse: 37
Halfverse: a
yac
caiṣāṃ
draviṇaṃ
kiṃ
cid
yā
caiṣā
ye
ca
pāṇḍavāḥ
yac
ca
_eṣāṃ
draviṇaṃ
kiṃcid
yā
ca
_eṣā
ye
ca
pāṇḍavāḥ
/
Halfverse: c
saubaleneha
tat
sarvaṃ
dʰarmeṇa
vijitaṃ
vasu
saubalena
_iha
tat
sarvaṃ
dʰarmeṇa
vijitaṃ
vasu
/37/
Verse: 38
Halfverse: a
duḥśāsana
subālo
'yaṃ
vikarṇaḥ
prājñavādikaḥ
duḥśāsana
subālo
_ayaṃ
vikarṇaḥ
prājña-vādikaḥ
/
Halfverse: c
pāṇḍavānāṃ
ca
vāsāṃsi
draupadyāś
cāpy
upāhara
pāṇḍavānāṃ
ca
vāsāṃsi
draupadyāś
ca
_apy
upāhara
/38/
Verse: 39
Halfverse: a
tac
cʰrutvā
pāṇḍavāḥ
sarve
svāni
vāsāṃsi
bʰārata
tat
śrutvā
pāṇḍavāḥ
sarve
svāni
vāsāṃsi
bʰārata
/
Halfverse: c
avakīryottarīyāṇi
sabʰāyāṃ
samupāviśat
avakīrya
_uttarīyāṇi
sabʰāyāṃ
samupāviśat
/39/
Verse: 40
Halfverse: a
tato
duḥśāsano
rājan
draupadyā
vasanaṃ
balāt
tato
duḥśāsano
rājan
draupadyā
vasanaṃ
balāt
/
Halfverse: c
sabʰāmadʰye
samākṣipya
vyapakraṣṭuṃ
pracakrame
sabʰā-madʰye
samākṣipya
vyapakraṣṭuṃ
pracakrame
/40/
Verse: 41
Halfverse: a
ākr̥ṣyamāṇe
vasane
draupadyās
tu
viśāṃ
pate
ākr̥ṣyamāṇe
vasane
draupadyās
tu
viśāṃ
pate
/
Halfverse: c
tad
rūpam
aparaṃ
vastraṃ
prādurāsīd
anekaśaḥ
tad
rūpam
aparaṃ
vastraṃ
prādurāsīd
anekaśaḥ
/41/
Verse: 42
Halfverse: a
tato
halahalāśabdas
tatrāsīd
gʰoranisvanaḥ
tato
hala-halā-śabdas
tatra
_āsīd
gʰora-nisvanaḥ
/
Halfverse: c
tad
adbʰutatamaṃ
loke
vīkṣya
sarvamahīkṣitām
tad
adbʰutatamaṃ
loke
vīkṣya
sarva-mahī-kṣitām
/42/
Verse: 43
Halfverse: a
śaśāpa
tatra
bʰīmas
tu
rājamadʰye
mahāsvanaḥ
śaśāpa
tatra
bʰīmas
tu
rāja-madʰye
mahā-svanaḥ
/
Halfverse: c
krodʰād
vispʰuramāṇauṣṭʰo
viniṣpiṣya
kare
karam
krodʰād
vispʰuramāṇa
_oṣṭʰo
viniṣpiṣya
kare
karam
/43/
Verse: 44
Halfverse: a
idaṃ
me
vākyam
ādaddʰvaṃ
kṣatriyā
lokavāsinaḥ
idaṃ
me
vākyam
ādaddʰvaṃ
kṣatriyā
loka-vāsinaḥ
/
Halfverse: c
noktapūrvaṃ
narair
anyair
na
cānyo
yad
vadiṣyati
na
_ukta-pūrvaṃ
narair
anyair
na
ca
_anyo
yad
vadiṣyati
/44/
Verse: 45
Halfverse: a
yady
etad
evam
uktvā
tu
na
kuryāṃ
pr̥tʰivīśvarāḥ
yady
etad
evam
uktvā
tu
na
kuryāṃ
pr̥tʰivī
_īśvarāḥ
/
Halfverse: c
pitāmahānāṃ
sarveṣāṃ
nāhaṃ
gatim
avāpnuyām
pitāmahānāṃ
sarveṣāṃ
na
_ahaṃ
gatim
avāpnuyām
/45/
Verse: 46
Halfverse: a
asya
pāpasya
durjāter
bʰāratāpasadasya
ca
asya
pāpasya
durjāter
bʰārata
_apasadasya
ca
/
Halfverse: c
na
pibeyaṃ
balād
vakṣo
bʰittvā
ced
rudʰiraṃ
yudʰi
na
pibeyaṃ
balād
vakṣo
bʰittvā
ced
rudʰiraṃ
yudʰi
/46/
Verse: 47
Halfverse: a
tasya
te
vacanaṃ
śrutvā
sarvalokapraharṣaṇam
tasya
te
vacanaṃ
śrutvā
sarva-loka-praharṣaṇam
/
Halfverse: c
pracakrur
bahulāṃ
pūjāṃ
kutsanto
dʰr̥tarāṣṭrajam
pracakrur
bahulāṃ
pūjāṃ
kutsanto
dʰr̥ta-rāṣṭrajam
/47/
Verse: 48
Halfverse: a
yadā
tu
vāsasāṃ
rāśiḥ
sabʰāmadʰye
samācitaḥ
yadā
tu
vāsasāṃ
rāśiḥ
sabʰā-madʰye
samācitaḥ
/
Halfverse: c
tato
duḥśāsanaḥ
śrānto
vrīḍitaḥ
samupāviśat
tato
duḥśāsanaḥ
śrānto
vrīḍitaḥ
samupāviśat
/48/
Verse: 49
Halfverse: a
dʰik
śabdas
tu
tatas
tatra
samabʰūl
lomaharṣaṇaḥ
dʰik
śabdas
tu
tatas
tatra
samabʰūl
loma-harṣaṇaḥ
/
Halfverse: c
sabʰyānāṃ
naradevānāṃ
dr̥ṣṭvā
kuntīsutāṃs
tadā
sabʰyānāṃ
nara-devānāṃ
dr̥ṣṭvā
kuntī-sutāṃs
tadā
/49/
Verse: 50
Halfverse: a
na
vibruvanti
kauravyāḥ
praśnam
etam
iti
sma
ha
na
vibruvanti
kauravyāḥ
praśnam
etam
iti
sma
ha
/
Halfverse: c
sajanaḥ
krośati
smātra
dʰr̥tarāṣṭraṃ
vigarhayan
sa-janaḥ
krośati
sma
_atra
dʰr̥ta-rāṣṭraṃ
vigarhayan
/50/
Verse: 51
Halfverse: a
tato
bāhū
samuccʰritya
nivārya
ca
sabʰā
sadaḥ
tato
bāhū
samuccʰritya
nivārya
ca
sabʰā
sadaḥ
/
Halfverse: c
viduraḥ
sarvadʰarmajña
idaṃ
vacanam
abravīt
viduraḥ
sarva-dʰarmajña
idaṃ
vacanam
abravīt
/51/
Verse: 52
{Vidura
uvāca}
Halfverse: a
draupadī
praśnam
uktvaivaṃ
roravīti
hy
anātʰavat
draupadī
praśnam
uktvā
_evaṃ
roravīti
hy
anātʰavat
/
Halfverse: c
na
ca
vibrūta
taṃ
praśnaṃ
sabʰyā
dʰarmo
'tra
pīḍyate
na
ca
vibrūta
taṃ
praśnaṃ
sabʰyā
dʰarmo
_atra
pīḍyate
/52/
Verse: 53
Halfverse: a
sabʰāṃ
prapadyate
hy
ārtaḥ
prajvalann
iva
havyavāṭ
sabʰāṃ
prapadyate
hy
ārtaḥ
prajvalann
iva
havya-vāṭ
/
Halfverse: c
taṃ
vai
satyena
dʰarmeṇa
sabʰyāḥ
praśamayanty
uta
taṃ
vai
satyena
dʰarmeṇa
sabʰyāḥ
praśamayanty
uta
/53/
Verse: 54
Halfverse: a
dʰarmapraśnam
atʰo
brūyād
ārtaḥ
sabʰyeṣu
mānavaḥ
dʰarma-praśnam
atʰo
brūyād
ārtaḥ
sabʰyeṣu
mānavaḥ
/
Halfverse: c
vibrūyus
tatra
te
praśnaṃ
kāmakrodʰavaśātigāḥ
vibrūyus
tatra
te
praśnaṃ
kāma-krodʰa-vaśa
_atigāḥ
/54/
Verse: 55
Halfverse: a
vikarṇena
yatʰā
prajñam
uktaḥ
praśno
narādʰipāḥ
vikarṇena
yatʰā
prajñam
uktaḥ
praśno
nara
_adʰipāḥ
/
Halfverse: c
bʰavanto
'pi
hi
taṃ
praśnaṃ
vibruvantu
yatʰāmati
bʰavanto
_api
hi
taṃ
praśnaṃ
vibruvantu
yatʰā-mati
/55/
Verse: 56
Halfverse: a
yo
hi
praśnaṃ
na
vibrūyād
dʰarmadarṣī
sabʰāṃ
gataḥ
yo
hi
praśnaṃ
na
vibrūyād
dʰarma-darṣī
sabʰāṃ
gataḥ
/
Halfverse: c
anr̥te
yā
pʰalāvāptis
tasyāḥ
so
'rdʰaṃ
samaśnute
anr̥te
yā
pʰala
_avāptis
tasyāḥ
so
_ardʰaṃ
samaśnute
/56/
Verse: 57
Halfverse: a
yaḥ
punar
vitatʰaṃ
brūyād
dʰarmadarśī
sabʰāṃ
gataḥ
yaḥ
punar
vitatʰaṃ
brūyād
dʰarma-darśī
sabʰāṃ
gataḥ
/
Halfverse: c
anr̥tasya
pʰalaṃ
kr̥tsnaṃ
saṃprāpnotīti
niścayaḥ
anr̥tasya
pʰalaṃ
kr̥tsnaṃ
saṃprāpnoti
_iti
niścayaḥ
/57/
Verse: 58
Halfverse: a
atrāpy
udāharantīmam
itihāsaṃ
purātanam
atra
_apy
udāharanti
_imam
itihāsaṃ
purātanam
/
Halfverse: c
prahlādasya
ca
saṃvādaṃ
muner
āṅgirasasya
ca
prahlādasya
ca
saṃvādaṃ
muner
āṅgirasasya
ca
/58/
Verse: 59
Halfverse: a
prahlādo
nāma
daityendras
tasya
putro
virocanaḥ
prahlādo
nāma
daitya
_indras
tasya
putro
virocanaḥ
/
Halfverse: c
kanyā
hetor
āṅgirasaṃ
sudʰanvānam
upādravat
kanyā
hetor
āṅgirasaṃ
sudʰanvānam
upādravat
/59/
Verse: 60
Halfverse: a
ahaṃ
jyāyān
ahaṃ
jyāyān
iti
kanyepsayā
tadā
ahaṃ
jyāyān
ahaṃ
jyāyān
iti
kanyā
_īpsayā
tadā
/
Halfverse: c
tayor
devanam
atrāsīt
prāṇayor
iti
naḥ
śrutam
tayor
devanam
atra
_āsīt
prāṇayor
iti
naḥ
śrutam
/60/
Verse: 61
Halfverse: a
tayoḥ
praśna
vivādo
'bʰūt
prahlādaṃ
tāv
apr̥ccʰatām
tayoḥ
praśna
vivādo
_abʰūt
prahlādaṃ
tāv
apr̥ccʰatām
/
Halfverse: c
jyāyān
ka
āvayor
ekaḥ
praśnaṃ
prabrūhi
mā
mr̥ṣā
jyāyān
ka\
āvayor
ekaḥ
praśnaṃ
prabrūhi
mā
mr̥ṣā
/61/
Verse: 62
Halfverse: a
sa
vai
vivadanād
bʰītaḥ
sudʰanvānaṃ
vyalokayat
sa
vai
vivadanād
bʰītaḥ
sudʰanvānaṃ
vyalokayat
/
Halfverse: c
taṃ
sudʰanvābravīt
kruddʰo
brahmadaṇḍa
iva
jvalan
taṃ
sudʰanvā
_abravīt
kruddʰo
brahma-daṇḍa\
iva
jvalan
/62/
Verse: 63
Halfverse: a
yadi
vai
vakṣyasi
mr̥ṣā
prahlādātʰa
na
vakṣyasi
yadi
vai
vakṣyasi
mr̥ṣā
prahlāda
_atʰa
na
vakṣyasi
/
Halfverse: c
śatadʰā
te
śiro
vajrī
vajreṇa
prahariṣyati
śatadʰā
te
śiro
vajrī
vajreṇa
prahariṣyati
/63/
Verse: 64
Halfverse: a
sudʰanvanā
tatʰoktaḥ
san
vyatʰito
'śvattʰa
parṇavat
sudʰanvanā
tatʰā
_uktaḥ
san
vyatʰito
_aśvattʰa
parṇavat
/
Halfverse: c
jagāma
kaśyapaṃ
daityaḥ
paripraṣṭuṃ
mahaujasam
jagāma
kaśyapaṃ
daityaḥ
paripraṣṭuṃ
mahā
_ojasam
/64/
Verse: 65
{Prahlāda
uvāca}
Halfverse: a
tvaṃ
vai
dʰarmasya
vijñātā
daivasyehāsurasya
ca
tvaṃ
vai
dʰarmasya
vijñātā
daivasya
_iha
_āsurasya
ca
/
Halfverse: c
brāhmaṇasya
mahāprājña
dʰarmakr̥ccʰram
idaṃ
śr̥ṇu
brāhmaṇasya
mahā-prājña
dʰarma-kr̥ccʰram
idaṃ
śr̥ṇu
/65/
Verse: 66
Halfverse: a
yo
vai
praśnaṃ
na
vibrūyād
vitatʰaṃ
vāpi
nirdiśet
yo
vai
praśnaṃ
na
vibrūyād
vitatʰaṃ
vā
_api
nirdiśet
/
Halfverse: c
ke
vai
tasya
pare
lokās
tan
mamācakṣva
pr̥ccʰataḥ
ke
vai
tasya
pare
lokās
tat
mama
_ācakṣva
pr̥ccʰataḥ
/66/
Verse: 67
{Kaśyapa
uvāca}
Halfverse: a
jānan
na
vibruvan
praśnaṃ
kāmāt
krodʰāt
tatʰā
bʰayāt
jānan
na
vibruvan
praśnaṃ
kāmāt
krodʰāt
tatʰā
bʰayāt
/
Halfverse: c
sahasraṃ
vāruṇān
pāśān
ātmani
pratimuñcati
sahasraṃ
vāruṇān
pāśān
ātmani
pratimuñcati
/67/
Verse: 68
Halfverse: a
tasya
saṃvatsare
pūrṇe
pāśa
ekaḥ
pramucyate
tasya
saṃvatsare
pūrṇe
pāśa\
ekaḥ
pramucyate
/
Halfverse: c
tasmāt
satyaṃ
tu
vaktavyaṃ
jānatā
satyam
añjasā
tasmāt
satyaṃ
tu
vaktavyaṃ
jānatā
satyam
añjasā
/68/
Verse: 69
Halfverse: a
viddʰo
dʰarmo
hy
adʰarmeṇa
sabʰāṃ
yatra
prapadyate
viddʰo
dʰarmo
hy
adʰarmeṇa
sabʰāṃ
yatra
prapadyate
/
Halfverse: c
na
cāsya
śalyaṃ
kr̥ntanti
viddʰās
tatra
sabʰā
sadaḥ
na
ca
_asya
śalyaṃ
kr̥ntanti
viddʰās
tatra
sabʰā
sadaḥ
/69/
Verse: 70
Halfverse: a
ardʰaṃ
harati
vai
śreṣṭʰaḥ
pādo
bʰavati
kartr̥ṣu
ardʰaṃ
harati
vai
śreṣṭʰaḥ
pādo
bʰavati
kartr̥ṣu
/
Halfverse: c
pādaś
caiva
sabʰāsatsu
ye
na
nindanti
ninditam
pādaś
ca
_eva
sabʰāsatsu
ye
na
nindanti
ninditam
/70/
Verse: 71
Halfverse: a
aneno
bʰavati
śreṣṭʰo
mucyante
ca
sabʰā
sadaḥ
aneno
bʰavati
śreṣṭʰo
mucyante
ca
sabʰā
sadaḥ
/
Halfverse: c
eno
gaccʰati
kartāraṃ
nindārho
yatra
nindyate
eno
gaccʰati
kartāraṃ
nindā
_arho
yatra
nindyate
/71/
Verse: 72
Halfverse: a
vitatʰaṃ
tu
vadeyur
ye
dʰarmaṃ
prahlāda
pr̥ccʰate
vitatʰaṃ
tu
vadeyur
ye
dʰarmaṃ
prahlāda
pr̥ccʰate
/
Halfverse: c
iṣṭāpūrtaṃ
ca
te
gʰnanti
sapta
caiva
parāvarān
iṣṭāpūrtaṃ
ca
te
gʰnanti
sapta
ca
_eva
parāvarān
/72/
Verse: 73
Halfverse: a
hr̥tasvasya
hi
yad
duḥkʰaṃ
hataputrasya
cāpi
yat
hr̥ta-svasya
hi
yad
duḥkʰaṃ
hata-putrasya
ca
_api
yat
/
Halfverse: c
r̥ṇinaṃ
prati
yac
caiva
rājñā
grastasya
cāpi
yat
r̥ṇinaṃ
prati
yac
caiva
rājñā
grastasya
ca
_api
yat
/73/
Verse: 74
Halfverse: a
striyāḥ
patyā
vihīnāyāḥ
sārtʰād
bʰraṣṭasya
caiva
yat
striyāḥ
patyā
vihīnāyāḥ
sa
_artʰād
bʰraṣṭasya
ca
_eva
yat
/
Halfverse: c
adʰyūḍʰāyāś
ca
yad
duḥkʰaṃ
sākṣibʰir
vihatasya
ca
adʰyūḍʰāyāś
ca
yad
duḥkʰaṃ
sākṣibʰir
vihatasya
ca
/74/
Verse: 75
Halfverse: a
etāni
vai
samāny
āhur
duḥkʰāni
tridaśeśvarāḥ
etāni
vai
samāny
āhur
duḥkʰāni
tridaśa
_īśvarāḥ
/
Halfverse: c
tāni
sarvāṇi
duḥkʰāni
prāpnoti
vitatʰaṃ
bruvan
tāni
sarvāṇi
duḥkʰāni
prāpnoti
vitatʰaṃ
bruvan
/
Verse: 76
Halfverse: a
samakṣa
darśanāt
sākṣyaṃ
śravaṇāc
ceti
dʰāraṇāt
samakṣa
darśanāt
sākṣyaṃ
śravaṇāc
ca
_iti
dʰāraṇāt
/
Halfverse: c
tasmāt
satyaṃ
bruvan
sākṣī
dʰarmārtʰābʰyāṃ
na
hīyate
tasmāt
satyaṃ
bruvan
sākṣī
dʰarma
_artʰābʰyāṃ
na
hīyate
/76/
Verse: 77
{Vidura
uvāca}
Halfverse: a
kaśyapasya
vaco
śrutvā
prahlādaḥ
putram
abravīt
kaśyapasya
vaco
śrutvā
prahlādaḥ
putram
abravīt
/
Halfverse: c
śreyān
sudʰanvā
tvatto
vai
mattaḥ
śreyāns
tatʰāṅgirāḥ
śreyān
sudʰanvā
tvatto
vai
mattaḥ
śreyāns
tatʰā
_aṅgirāḥ
/77/
Verse: 78
Halfverse: a
mātā
sudʰanvanaś
cāpi
śreyasī
mātr̥tas
tava
mātā
sudʰanvanaś
ca
_api
śreyasī
mātr̥tas
tava
/
Halfverse: c
virocana
sudʰanvāyaṃ
prāṇānām
īśvaras
tava
virocana
sudʰanvā
_ayaṃ
prāṇānām
īśvaras
tava
/78/
Verse: 79
{Sudʰanvovāca}
Halfverse: a
putrasnehaṃ
parityajya
yas
tvaṃ
dʰarme
pratiṣṭʰitaḥ
putra-snehaṃ
parityajya
yas
tvaṃ
dʰarme
pratiṣṭʰitaḥ
/
Halfverse: c
anujānāmi
te
putraṃ
jīvatv
eṣa
śataṃ
samāḥ
anujānāmi
te
putraṃ
jīvatv
eṣa
śataṃ
samāḥ
/79/
Verse: 80
{Vidura
uvāca}
Halfverse: a
evaṃ
vai
paramaṃ
dʰarmaṃ
śrutvā
sarve
sabʰā
sadaḥ
evaṃ
vai
paramaṃ
dʰarmaṃ
śrutvā
sarve
sabʰā
sadaḥ
/
Halfverse: c
yatʰā
praśnaṃ
tu
kr̥ṣṇāyā
manyadʰvaṃ
tatra
kiṃ
param
yatʰā
praśnaṃ
tu
kr̥ṣṇāyā
manyadʰvaṃ
tatra
kiṃ
param
/80/
Verse: 81
{Vaiśaṃpāyana
uvāca}
Halfverse: a
vidurasya
vaco
śrutvā
nocuḥ
kiṃ
cana
pārtʰivāḥ
vidurasya
vaco
śrutvā
na
_ūcuḥ
kiṃcana
pārtʰivāḥ
/
Halfverse: c
karṇo
duḥśāsanaṃ
tv
āha
kr̥ṣṇāṃ
dāsīṃ
gr̥hān
naya
karṇo
duḥśāsanaṃ
tv
āha
kr̥ṣṇāṃ
dāsīṃ
gr̥hān
naya
/81/
Verse: 82
Halfverse: a
tāṃ
vepamānāṃ
sa
vrīḍāṃ
pralapantīṃ
sma
pāṇḍavān
tāṃ
vepamānāṃ
sa
vrīḍāṃ
pralapantīṃ
sma
pāṇḍavān
/
Halfverse: c
duḥśāsanaḥ
sabʰāmadʰye
vicakarṣa
tapasvinīm
duḥśāsanaḥ
sabʰā-madʰye
vicakarṣa
tapasvinīm
/82/
(E)82
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.