TITUS
Mahabharata
Part No. 293
Chapter: 68
Adhyāya
68
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
vanavāsāya
cakrus
te
matiṃ
pārtʰāḥ
parājitāḥ
vana-vāsāya
cakrus
te
matiṃ
pārtʰāḥ
parājitāḥ
/
Halfverse: c
ajināny
uttarīyāṇi
jagr̥huś
ca
yatʰākramam
ajināny
uttarīyāṇi
jagr̥huś
ca
yatʰā-kramam
/1/
Verse: 2
Halfverse: a
ajinaiḥ
saṃvr̥tān
dr̥ṣṭvā
hr̥tarājyān
ariṃdamān
ajinaiḥ
saṃvr̥tān
dr̥ṣṭvā
hr̥ta-rājyān
ariṃ-damān
/
Halfverse: c
prastʰitān
vanavāsāya
tato
duḥśāsano
'bravīt
prastʰitān
vana-vāsāya
tato
duḥśāsano
_abravīt
/2/
Verse: 3
Halfverse: a
pravr̥ttaṃ
dʰārtarāṣṭrasya
cakraṃ
rājño
mahātmanaḥ
pravr̥ttaṃ
dʰārtarāṣṭrasya
cakraṃ
rājño
mahātmanaḥ
/
Halfverse: c
parābʰūtāḥ
pāṇḍuputrā
vipattiṃ
paramāṃ
gatāḥ
parābʰūtāḥ
pāṇḍu-putrā
vipattiṃ
paramāṃ
gatāḥ
/3/
Verse: 4
Halfverse: a
adya
devāḥ
saṃprayātāḥ
samair
vartmabʰir
astʰalaiḥ
adya
devāḥ
saṃprayātāḥ
samair
vartmabʰir
astʰalaiḥ
/
Halfverse: c
guṇajyeṣṭʰās
tatʰā
jyeṣṭʰā
bʰūyāṃso
yad
vayaṃ
paraiḥ
guṇa-jyeṣṭʰās
tatʰā
jyeṣṭʰā
bʰūyāṃso
yad
vayaṃ
paraiḥ
/4/
Verse: 5
Halfverse: a
narakaṃ
pātitāḥ
pārtʰā
dīrgʰakālam
anantakam
narakaṃ
pātitāḥ
pārtʰā
dīrgʰa-kālam
anantakam
/
Halfverse: c
sukʰāc
ca
hīnā
rājyāc
ca
vinaṣṭāḥ
śāśvatīḥ
samāḥ
sukʰāc
ca
hīnā
rājyāc
ca
vinaṣṭāḥ
śāśvatīḥ
samāḥ
/5/
Verse: 6
Halfverse: a
balena
mattā
ye
te
sma
dʰārtarāṣṭrān
prahāsiṣuḥ
balena
mattā
ye
te
sma
dʰārtarāṣṭrān
prahāsiṣuḥ
/
Halfverse: c
te
nirjitā
hr̥tadʰanā
vanam
eṣyanti
pāṇḍavāḥ
te
nirjitā
hr̥ta-dʰanā
vanam
eṣyanti
pāṇḍavāḥ
/6/
Verse: 7
Halfverse: a
citrān
saṃnāhān
avamuñcantu
caiṣāṃ
;
vāsāṃsi
divyāni
ca
bʰānumanti
citrān
saṃnāhān
avamuñcantu
ca
_eṣāṃ
vāsāṃsi
divyāni
ca
bʰānumanti
/
q
Halfverse: c
nivāsyantāṃ
rurucarmāṇi
sarve
;
yatʰā
glahaṃ
saubalasyābʰyupetāḥ
nivāsyantāṃ
ruru-carmāṇi
sarve
yatʰā
glahaṃ
saubalasya
_abʰyupetāḥ
/7/
Verse: 8
Halfverse: a
na
santi
lokeṣu
pumāṃsa
īdr̥śā
;
ity
eva
ye
bʰāvitabuddʰayaḥ
sadā
na
santi
lokeṣu
pumāṃsa\
īdr̥śā
ity
eva
ye
bʰāvita-buddʰayaḥ
sadā
/
q
Halfverse: c
jñāsyanti
te
''tmānam
ime
'dya
pāṇḍavā
;
viparyaye
ṣaṇḍʰatilā
ivāpʰalāḥ
jñāsyanti
te
_ātmānam
ime
_adya
pāṇḍavā\
viparyaye
ṣaṇḍʰa
-ilā\
iva
_apʰalāḥ
/8/
Verse: 9
Halfverse: a
ayaṃ
hi
vāsodaya
īdr̥śānāṃ
;
manasvināṃ
kaurava
mā
bʰaved
vaḥ
ayaṃ
hi
vāsa
_udaya\
īdr̥śānāṃ
manasvināṃ
kaurava
mā
bʰaved
vaḥ
/
Halfverse: c
adīkṣitānām
ajināni
yadvad
;
balīyasāṃ
paśyata
pāṇḍavānām
adīkṣitānām
ajināni
yadvad
balīyasāṃ
paśyata
pāṇḍavānām
/9/
Verse: 10
Halfverse: a
mahāprājñaḥ
somako
yajñasenaḥ
;
kanyāṃ
pāñcālīṃ
pāṇḍavebʰyaḥ
pradāya
mahā-prājñaḥ
somako
yajña-senaḥ
kanyāṃ
pāñcālīṃ
pāṇḍavebʰyaḥ
pradāya
/
q
Halfverse: c
akārṣīd
vai
duṣkr̥taṃ
neha
santi
;
klībāḥ
pārtʰāḥ
patayo
yājñasenyāḥ
akārṣīd
vai
duṣkr̥taṃ
na
_iha
santi
klībāḥ
pārtʰāḥ
patayo
yājñasenyāḥ
/10/
Verse: 11
Halfverse: a
sūkṣmān
prāvārān
ajināni
coditān
;
dr̥ṣṭvāraṇye
nirdʰanān
apratiṣṭʰān
sūkṣmān
prāvārān
ajināni
coditān
dr̥ṣṭvā
_araṇye
nirdʰanān
apratiṣṭʰān
/
q
Halfverse: c
kāṃ
tvaṃ
prītiṃ
lapsyase
yājñaseni
;
patiṃ
vr̥ṇīṣva
yam
ihānyam
iccʰasi
kāṃ
tvaṃ
prītiṃ
lapsyase
yājñaseni
patiṃ
vr̥ṇīṣva
yam
iha
_anyam
iccʰasi
/11/
q
Verse: 12
Halfverse: a
ete
hi
sarve
kuravaḥ
sametāḥ
;
kṣāntā
dāntāḥ
sudraviṇopapannāḥ
ete
hi
sarve
kuravaḥ
sametāḥ
kṣāntā
dāntāḥ
sudraviṇa
_upapannāḥ
/
Halfverse: c
eṣāṃ
vr̥ṇīṣvaikatamaṃ
patitve
;
na
tvāṃ
tapet
kālaviparyayo
'yam
eṣāṃ
vr̥ṇīṣva
_ekatamaṃ
patitve
na
tvāṃ
tapet
kāla-viparyayo
_ayam
/12/
Verse: 13
Halfverse: a
yatʰāpʰalāḥ
ṣaṇḍʰatilā
yatʰā
carmamayā
mr̥gāḥ
yatʰā
_apʰalāḥ
ṣaṇḍʰa-tilā
yatʰā
carma-mayā
mr̥gāḥ
/
Halfverse: c
tatʰaiva
pāṇḍavāḥ
sarve
yatʰā
kākayavā
api
tatʰā
_eva
pāṇḍavāḥ
sarve
yatʰā
kāka-yavā\
api
/13/
Verse: 14
Halfverse: a
kiṃ
pāṇḍavāṃs
tvaṃ
patitān
upāsse
;
mogʰaḥ
śramaḥ
ṣaṇḍʰatilān
upāsya
kiṃ
pāṇḍavāṃs
tvaṃ
patitān
upāsse
mogʰaḥ
śramaḥ
ṣaṇḍʰa-tilān
upāsya
/
Halfverse: c
evaṃ
nr̥śaṃsaḥ
paruṣāṇi
pārtʰān
;
aśrāvayad
dʰr̥tarāṣṭrasya
putraḥ
evaṃ
nr̥śaṃsaḥ
paruṣāṇi
pārtʰān
aśrāvayad
dʰr̥ta-rāṣṭrasya
putraḥ
/14/
Verse: 15
Halfverse: a
tad
vai
śrutvā
bʰīmaseno
'tyamarṣī
;
nirbʰartsyoccais
taṃ
nigr̥hyaiva
roṣāt
tad
vai
śrutvā
bʰīma-seno
_atyamarṣī
nirbʰartsya
_uccais
taṃ
nigr̥hya
_eva
roṣāt
/
Halfverse: c
uvācedaṃ
sahasaivopagamya
;
siṃho
yatʰā
haimavataḥ
śr̥gālam
uvāca
_idaṃ
sahasā
_eva
_upagamya
siṃho
yatʰā
haimavataḥ
śr̥gālam
/15/
Verse: 16
{Bʰīma
uvāca}
Halfverse: a
krūra
pāpajanair
juṣṭam
akr̥tārtʰaṃ
prabʰāṣase
krūra
pāpa-janair
juṣṭam
akr̥ta
_artʰaṃ
prabʰāṣase
/
Halfverse: c
gāndʰāravidyayā
hi
tvaṃ
rājamadʰye
vikattʰase
gāndʰāra-vidyayā
hi
tvaṃ
rāja-madʰye
vikattʰase
/16/
Verse: 17
Halfverse: a
yatʰā
tudasi
marmāṇi
vākśarair
iha
no
bʰr̥śam
yatʰā
tudasi
marmāṇi
vāk-śarair
iha
no
bʰr̥śam
/
Halfverse: c
tatʰā
smārayitā
te
'haṃ
kr̥ntan
marmāṇi
saṃyuge
tatʰā
smārayitā
te
_ahaṃ
kr̥ntan
marmāṇi
saṃyuge
/17/
Verse: 18
Halfverse: a
ye
ca
tvām
anuvartante
kāmalobʰavaśānugāḥ
ye
ca
tvām
anuvartante
kāma-lobʰa-vaśa
_anugāḥ
/
Halfverse: c
goptāraḥ
sānubandʰāṃs
tān
neṣyāmi
yamasādanam
goptāraḥ
sānubandʰāṃs
tān
neṣyāmi
yama-sādanam
/18/
Verse: 19
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃ
bruvāṇam
ajinair
vivāsitaṃ
;
duḥkʰābʰibʰūtaṃ
parinr̥tyati
sma
evaṃ
bruvāṇam
ajinair
vivāsitaṃ
duḥkʰa
_abʰibʰūtaṃ
parinr̥tyati
sma
/
q
Halfverse: c
madʰye
kurūṇāṃ
dʰarmanibaddʰamārgaṃ
;
gaur
gaur
iti
smāhvayan
muktalajjaḥ
madʰye
kurūṇāṃ
dʰarma-nibaddʰa-mārgaṃ
gaur
gaur
iti
sma
_āhvayan
mukta-lajjaḥ
/19/
q
Verse: 20
{Bʰīma
uvāca}
Halfverse: a
nr̥śaṃsaṃ
paruṣaṃ
krūraṃ
śakyaṃ
duḥśāsana
tvayā
nr̥śaṃsaṃ
paruṣaṃ
krūraṃ
śakyaṃ
duḥśāsana
tvayā
/
Halfverse: c
nikr̥tyā
hi
dʰanaṃ
labdʰvā
ko
vikattʰitum
arhati
nikr̥tyā
hi
dʰanaṃ
labdʰvā
ko
vikattʰitum
arhati
/20/
Verse: 21
Halfverse: a
mā
ha
sma
sukr̥tām̐l
lokān
gaccʰet
pārtʰo
vr̥kodaraḥ
mā
ha
sma
sukr̥tām̐l
lokān
gaccʰet
pārtʰo
vr̥kodaraḥ
/
Halfverse: c
yadi
vakṣasi
bʰittvā
te
na
pibec
cʰoṇitaṃ
raṇe
yadi
vakṣasi
bʰittvā
te
na
pibet
śoṇitaṃ
raṇe
/21/
Verse: 22
Halfverse: a
dʰārtarāṣṭrān
raṇe
hatvā
miṣatāṃ
sarvadʰanvinām
dʰārtarāṣṭrān
raṇe
hatvā
miṣatāṃ
sarva-dʰanvinām
/
Halfverse: c
śamaṃ
gantāsmi
nacirāt
satyam
etad
bravīmi
vaḥ
śamaṃ
gantā
_asmi
nacirāt
satyam
etad
bravīmi
vaḥ
/22/
Verse: 23
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tasya
rājā
siṃhagateḥ
sakʰelaṃ
;
duryodʰano
bʰīmasenasya
harṣāt
tasya
rājā
siṃha-gateḥ
sa-kʰelaṃ
duryodʰano
bʰīma-senasya
harṣāt
/
Halfverse: c
gatiṃ
svagatyānucakāra
mando
;
nirgaccʰatāṃ
pāṇḍavānāṃ
sabʰāyāḥ
gatiṃ
sva-gatyā
_anucakāra
mando
nirgaccʰatāṃ
pāṇḍavānāṃ
sabʰāyāḥ
/23/
Verse: 24
Halfverse: a
naitāvatā
kr̥tam
ity
abravīt
taṃ
;
vr̥kodaraḥ
saṃnivr̥ttārdʰakāyaḥ
na
_etāvatā
kr̥tam
ity
abravīt
taṃ
vr̥kodaraḥ
saṃnivr̥tta
_ardʰa-kāyaḥ
/
Halfverse: c
śīgʰraṃ
hi
tvā
nihataṃ
sānubandʰaṃ
;
saṃsmāryāhaṃ
prativakṣyāmi
mūḍʰa
śīgʰraṃ
hi
tvā
nihataṃ
sānubandʰaṃ
saṃsmārya
_ahaṃ
prativakṣyāmi
mūḍʰa
/24/
Verse: 25
Halfverse: a
etat
samīkṣyātmani
cāvamānaṃ
;
niyamya
manyuṃ
balavān
sa
mānī
etat
samīkṣya
_ātmani
ca
_avamānaṃ
niyamya
manyuṃ
balavān
sa
mānī
/
Halfverse: c
rājānugaḥ
saṃsadi
kauravāṇāṃ
;
viniṣkraman
vākyam
uvāca
bʰīmaḥ
rāja
_anugaḥ
saṃsadi
kauravāṇāṃ
viniṣkraman
vākyam
uvāca
bʰīmaḥ
/25/
Verse: 26
Halfverse: a
ahaṃ
duryodʰanaṃ
hantā
karṇaṃ
hantā
dʰanaṃjayaḥ
ahaṃ
duryodʰanaṃ
hantā
karṇaṃ
hantā
dʰanaṃ-jayaḥ
/
Halfverse: c
śakuniṃ
cākṣakitavaṃ
sahadevo
haniṣyati
śakuniṃ
ca
_akṣa-kitavaṃ
sahadevo
haniṣyati
/26/
Verse: 27
Halfverse: a
idaṃ
ca
bʰūyo
vakṣyāmi
sabʰāmadʰye
br̥had
vacaḥ
idaṃ
ca
bʰūyo
vakṣyāmi
sabʰā-madʰye
br̥had
vacaḥ
/
Halfverse: c
satyaṃ
devāḥ
kariṣyanti
yan
no
yuddʰaṃ
bʰaviṣyati
satyaṃ
devāḥ
kariṣyanti
yan
no
yuddʰaṃ
bʰaviṣyati
/27/
Verse: 28
Halfverse: a
suyodʰanam
imaṃ
pāpaṃ
hantāsmi
gadayā
yudʰi
suyodʰanam
imaṃ
pāpaṃ
hantā
_asmi
gadayā
yudʰi
/
Halfverse: c
śiraḥ
pādena
cāsyāham
adʰiṣṭʰāsyāmi
bʰūtale
śiraḥ
pādena
ca
_asya
_aham
adʰiṣṭʰāsyāmi
bʰū-tale
/28/
Verse: 29
Halfverse: a
vākyaśūrasya
caivāsya
paruṣasya
durātmanaḥ
vākya-śūrasya
ca
_eva
_asya
paruṣasya
durātmanaḥ
/
Halfverse: c
duḥśāsanasya
rudʰiraṃ
pātāsmi
mr̥garāḍ
iva
duḥśāsanasya
rudʰiraṃ
pātā
_asmi
mr̥ga-rāḍ
iva
/29/
Verse: 30
{Arjuna
uvāca}
Halfverse: a
naiva
vācā
vyavasitaṃ
bʰīma
vijñāyate
satām
na
_eva
vācā
vyavasitaṃ
bʰīma
vijñāyate
satām
/
Halfverse: c
itaś
caturdaśe
varṣe
draṣṭāro
yad
bʰaviṣyati
itaś
caturdaśe
varṣe
draṣṭāro
yad
bʰaviṣyati
/30/
Verse: 31
Halfverse: a
duryodʰanasya
karṇasya
śakuneś
ca
durātmanaḥ
duryodʰanasya
karṇasya
śakuneś
ca
durātmanaḥ
/
Halfverse: c
duḥśāsanacaturtʰānāṃ
bʰūmiḥ
pāsyati
śoṇitam
duḥśāsana-caturtʰānāṃ
bʰūmiḥ
pāsyati
śoṇitam
/31/
Verse: 32
Halfverse: a
asūyitāraṃ
vaktāraṃ
prasraṣṭāraṃ
durātmanām
asūyitāraṃ
vaktāraṃ
prasraṣṭāraṃ
durātmanām
/
Halfverse: c
bʰīmasena
niyogāt
te
hantāhaṃ
karṇam
āhave
bʰīma-sena
niyogāt
te
hantā
_ahaṃ
karṇam
āhave
/32/
Verse: 33
Halfverse: a
arjunaḥ
pratijānīte
bʰīmasya
priyakāmyayā
arjunaḥ
pratijānīte
bʰīmasya
priya-kāmyayā
/
Halfverse: c
karṇaṃ
karṇānugāṃś
caiva
raṇe
hantāsmi
patribʰiḥ
karṇaṃ
karṇa
_anugāṃś
caiva
raṇe
hantā
_asmi
patribʰiḥ
/33/
Verse: 34
Halfverse: a
ye
cānye
pratiyotsyanti
buddʰimohena
māṃ
nr̥pāḥ
ye
ca
_anye
pratiyotsyanti
buddʰi-mohena
māṃ
nr̥pāḥ
/
Halfverse: c
tāṃś
ca
sarvāñ
śatair
bāṇair
netāsmi
yamasādanam
{!}
tāṃś
ca
sarvān
śatair
bāṇair
netā
_asmi
yama-sādanam
/34/
{!}
Verse: 35
Halfverse: a
caled
dʰi
himavān
stʰānān
niṣprabʰaḥ
syād
divākaraḥ
caledd^hi
himavān
stʰānān
niṣprabʰaḥ
syād
divā-karaḥ
/
Halfverse: c
śaityaṃ
somāt
praṇaśyeta
matsatyaṃ
vicaled
yadi
śaityaṃ
somāt
praṇaśyeta
mat-satyaṃ
vicaled
yadi
/35/
Verse: 36
Halfverse: a
na
pradāsyati
ced
rājyam
ito
varṣe
caturdaśe
na
pradāsyati
ced
rājyam
ito
varṣe
catur-daśe
/
Halfverse: c
duryodʰano
hi
satkr̥tya
satyam
etad
bʰaviṣyati
duryodʰano
hi
satkr̥tya
satyam
etad
bʰaviṣyati
/36/
Verse: 37
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktavati
pārtʰe
tu
śrīmān
mādravatīsutaḥ
ity
uktavati
pārtʰe
tu
śrīmān
mādravatī-sutaḥ
/
Halfverse: c
pragr̥hya
vipulaṃ
bāhuṃ
sahadevaḥ
pratāpavān
pragr̥hya
vipulaṃ
bāhuṃ
sahadevaḥ
pratāpavān
/37/
Verse: 38
Halfverse: a
saubalasya
vadʰaṃ
prepsur
idaṃ
vacanam
abravīt
saubalasya
vadʰaṃ
prepsur
idaṃ
vacanam
abravīt
/
Halfverse: c
krodʰasaṃraktanayano
niḥśvasann
iva
pannagaḥ
krodʰa-saṃrakta-nayano
niḥśvasann
iva
pannagaḥ
/38/
Verse: 39
Halfverse: a
akṣān
yān
manyase
mūḍʰa
gāndʰārāṇāṃ
yaśohara
akṣān
yān
manyase
mūḍʰa
gāndʰārāṇāṃ
yaśo-hara
/
Halfverse: c
naite
'kṣā
niśitā
bāṇās
tvayaite
samare
vr̥tāḥ
na
_ete
_akṣā
niśitā
bāṇās
tvayā
_ete
samare
vr̥tāḥ
/39/
Verse: 40
Halfverse: a
yatʰā
caivoktavān
bʰīmas
tvām
uddiśya
sabāndʰavam
yatʰā
caiva
_uktavān
bʰīmas
tvām
uddiśya
sabāndʰavam
/
Halfverse: c
kartāhaṃ
karmaṇas
tasya
kuru
kāryāṇi
sarvaśaḥ
kartā
_ahaṃ
karmaṇas
tasya
kuru
kāryāṇi
sarvaśaḥ
/40/
Verse: 41
Halfverse: a
hantāsmi
tarasā
yuddʰe
tvāṃ
vikramya
sabāndʰavam
hantā
_asmi
tarasā
yuddʰe
tvāṃ
vikramya
sabāndʰavam
/
Halfverse: c
yadi
stʰāsyasi
saṃgrāme
kṣatradʰarmeṇa
saubala
yadi
stʰāsyasi
saṃgrāme
kṣatra-dʰarmeṇa
saubala
/41/
Verse: 42
Halfverse: a
sahadevavacaḥ
śrutvā
nakulo
'pi
viśāṃ
pate
sahadeva-vacaḥ
śrutvā
nakulo
_api
viśāṃ
pate
/
Halfverse: c
darśanīyatamo
nr̥̄ṇām
idaṃ
vacanam
abravīt
darśanīyatamo
nr̥̄ṇām
idaṃ
vacanam
abravīt
/42/
Verse: 43
Halfverse: a
suteyaṃ
yajñasenasya
dyūte
'smin
dʰr̥tarāṣṭrajaiḥ
sutā
_iyaṃ
yajña-senasya
dyūte
_asmin
dʰr̥ta-rāṣṭrajaiḥ
/
Halfverse: c
yair
vācaḥ
śrāvitā
rūkṣāḥ
stʰitair
duryodʰanapriye
yair
vācaḥ
śrāvitā
rūkṣāḥ
stʰitair
duryodʰana-priye
/43/
Verse: 44
Halfverse: a
tān
dʰārtarāṣṭrān
durvr̥ttān
mumūrṣūn
kālacoditān
tān
dʰārtarāṣṭrān
durvr̥ttān
mumūrṣūn
kāla-coditān
/
Halfverse: c
darśayiṣyāmi
bʰūyiṣṭʰam
ahaṃ
vaivasvatakṣayam
darśayiṣyāmi
bʰūyiṣṭʰam
ahaṃ
vaivasvata-kṣayam
/44/
Verse: 45
Halfverse: a
nideśād
dʰarmarājasya
draupadyāḥ
padavīṃ
caran
nideśād
dʰarma-rājasya
draupadyāḥ
padavīṃ
caran
/
Halfverse: c
nirdʰārtarāṣṭrāṃ
pr̥tʰivīṃ
kartāsmi
nacirād
iva
nirdʰārtarāṣṭrāṃ
pr̥tʰivīṃ
kartā
_asmi
na-cirād
iva
/45/
Verse: 46
Halfverse: a
evaṃ
te
puruṣavyāgʰrāḥ
sarve
vyāyatabāhavaḥ
evaṃ
te
puruṣa-vyāgʰrāḥ
sarve
vyāyata-bāhavaḥ
/
Halfverse: c
pratijñā
bahulāḥ
kr̥tvā
dʰr̥tarāṣṭram
upāgaman
pratijñā
bahulāḥ
kr̥tvā
dʰr̥ta-rāṣṭram
upāgaman
/46/
(E)46
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.