TITUS
Mahabharata
Part No. 293
Previous part

Chapter: 68 
Adhyāya 68


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
vanavāsāya cakrus te   matiṃ pārtʰāḥ parājitāḥ
   
vana-vāsāya cakrus te   matiṃ pārtʰāḥ parājitāḥ /
Halfverse: c    
ajināny uttarīyāṇi   jagr̥huś ca yatʰākramam
   
ajināny uttarīyāṇi   jagr̥huś ca yatʰā-kramam /1/

Verse: 2 
Halfverse: a    
ajinaiḥ saṃvr̥tān dr̥ṣṭvā   hr̥tarājyān ariṃdamān
   
ajinaiḥ saṃvr̥tān dr̥ṣṭvā   hr̥ta-rājyān ariṃ-damān /
Halfverse: c    
prastʰitān vanavāsāya   tato duḥśāsano 'bravīt
   
prastʰitān vana-vāsāya   tato duḥśāsano_abravīt /2/

Verse: 3 
Halfverse: a    
pravr̥ttaṃ dʰārtarāṣṭrasya   cakraṃ rājño mahātmanaḥ
   
pravr̥ttaṃ dʰārtarāṣṭrasya   cakraṃ rājño mahātmanaḥ /
Halfverse: c    
parābʰūtāḥ pāṇḍuputrā   vipattiṃ paramāṃ gatāḥ
   
parābʰūtāḥ pāṇḍu-putrā   vipattiṃ paramāṃ gatāḥ /3/

Verse: 4 
Halfverse: a    
adya devāḥ saṃprayātāḥ   samair vartmabʰir astʰalaiḥ
   
adya devāḥ saṃprayātāḥ   samair vartmabʰir astʰalaiḥ /
Halfverse: c    
guṇajyeṣṭʰās tatʰā jyeṣṭʰā   bʰūyāṃso yad vayaṃ paraiḥ
   
guṇa-jyeṣṭʰās tatʰā jyeṣṭʰā   bʰūyāṃso yad vayaṃ paraiḥ /4/

Verse: 5 
Halfverse: a    
narakaṃ pātitāḥ pārtʰā   dīrgʰakālam anantakam
   
narakaṃ pātitāḥ pārtʰā   dīrgʰa-kālam anantakam /
Halfverse: c    
sukʰāc ca hīnā rājyāc ca   vinaṣṭāḥ śāśvatīḥ samāḥ
   
sukʰāc ca hīnā rājyāc ca   vinaṣṭāḥ śāśvatīḥ samāḥ /5/

Verse: 6 
Halfverse: a    
balena mattā ye te sma   dʰārtarāṣṭrān prahāsiṣuḥ
   
balena mattā ye te sma   dʰārtarāṣṭrān prahāsiṣuḥ /
Halfverse: c    
te nirjitā hr̥tadʰanā   vanam eṣyanti pāṇḍavāḥ
   
te nirjitā hr̥ta-dʰanā   vanam eṣyanti pāṇḍavāḥ /6/


Verse: 7 
Halfverse: a    
citrān saṃnāhān avamuñcantu caiṣāṃ; vāsāṃsi divyāni ca bʰānumanti
   
citrān saṃnāhān avamuñcantu ca_eṣāṃ   vāsāṃsi divyāni ca bʰānumanti / q
Halfverse: c    
nivāsyantāṃ rurucarmāṇi sarve; yatʰā glahaṃ saubalasyābʰyupetāḥ
   
nivāsyantāṃ ruru-carmāṇi sarve   yatʰā glahaṃ saubalasya_abʰyupetāḥ /7/

Verse: 8 
Halfverse: a    
na santi lokeṣu pumāṃsa īdr̥śā; ity eva ye bʰāvitabuddʰayaḥ sadā
   
na santi lokeṣu pumāṃsa\ īdr̥śā   ity eva ye bʰāvita-buddʰayaḥ sadā / q
Halfverse: c    
jñāsyanti te ''tmānam ime 'dya pāṇḍavā; viparyaye ṣaṇḍʰatilā ivāpʰalāḥ
   
jñāsyanti te_ātmānam ime_adya pāṇḍavā\   viparyaye ṣaṇḍʰa -ilā\ iva_apʰalāḥ /8/

Verse: 9 
Halfverse: a    
ayaṃ hi vāsodaya īdr̥śānāṃ; manasvināṃ kaurava bʰaved vaḥ
   
ayaṃ hi vāsa_udaya\ īdr̥śānāṃ   manasvināṃ kaurava bʰaved vaḥ /
Halfverse: c    
adīkṣitānām ajināni yadvad; balīyasāṃ paśyata pāṇḍavānām
   
adīkṣitānām ajināni yadvad   balīyasāṃ paśyata pāṇḍavānām /9/

Verse: 10 
Halfverse: a    
mahāprājñaḥ somako yajñasenaḥ; kanyāṃ pāñcālīṃ pāṇḍavebʰyaḥ pradāya
   
mahā-prājñaḥ somako yajña-senaḥ   kanyāṃ pāñcālīṃ pāṇḍavebʰyaḥ pradāya / q
Halfverse: c    
akārṣīd vai duṣkr̥taṃ neha santi; klībāḥ pārtʰāḥ patayo yājñasenyāḥ
   
akārṣīd vai duṣkr̥taṃ na_iha santi   klībāḥ pārtʰāḥ patayo yājñasenyāḥ /10/

Verse: 11 
Halfverse: a    
sūkṣmān prāvārān ajināni coditān; dr̥ṣṭvāraṇye nirdʰanān apratiṣṭʰān
   
sūkṣmān prāvārān ajināni coditān   dr̥ṣṭvā_araṇye nirdʰanān apratiṣṭʰān / q
Halfverse: c    
kāṃ tvaṃ prītiṃ lapsyase yājñaseni; patiṃ vr̥ṇīṣva yam ihānyam iccʰasi
   
kāṃ tvaṃ prītiṃ lapsyase yājñaseni   patiṃ vr̥ṇīṣva yam iha_anyam iccʰasi /11/ q

Verse: 12 
Halfverse: a    
ete hi sarve kuravaḥ sametāḥ; kṣāntā dāntāḥ sudraviṇopapannāḥ
   
ete hi sarve kuravaḥ sametāḥ   kṣāntā dāntāḥ sudraviṇa_upapannāḥ /
Halfverse: c    
eṣāṃ vr̥ṇīṣvaikatamaṃ patitve; na tvāṃ tapet kālaviparyayo 'yam
   
eṣāṃ vr̥ṇīṣva_ekatamaṃ patitve   na tvāṃ tapet kāla-viparyayo_ayam /12/


Verse: 13 
Halfverse: a    
yatʰāpʰalāḥ ṣaṇḍʰatilā   yatʰā carmamayā mr̥gāḥ
   
yatʰā_apʰalāḥ ṣaṇḍʰa-tilā   yatʰā carma-mayā mr̥gāḥ /
Halfverse: c    
tatʰaiva pāṇḍavāḥ sarve   yatʰā kākayavā api
   
tatʰā_eva pāṇḍavāḥ sarve   yatʰā kāka-yavā\ api /13/


Verse: 14 
Halfverse: a    
kiṃ pāṇḍavāṃs tvaṃ patitān upāsse; mogʰaḥ śramaḥ ṣaṇḍʰatilān upāsya
   
kiṃ pāṇḍavāṃs tvaṃ patitān upāsse   mogʰaḥ śramaḥ ṣaṇḍʰa-tilān upāsya /
Halfverse: c    
evaṃ nr̥śaṃsaḥ paruṣāṇi pārtʰān; aśrāvayad dʰr̥tarāṣṭrasya putraḥ
   
evaṃ nr̥śaṃsaḥ paruṣāṇi pārtʰān   aśrāvayad dʰr̥ta-rāṣṭrasya putraḥ /14/

Verse: 15 
Halfverse: a    
tad vai śrutvā bʰīmaseno 'tyamarṣī; nirbʰartsyoccais taṃ nigr̥hyaiva roṣāt
   
tad vai śrutvā bʰīma-seno_atyamarṣī   nirbʰartsya_uccais taṃ nigr̥hya_eva roṣāt /
Halfverse: c    
uvācedaṃ sahasaivopagamya; siṃho yatʰā haimavataḥ śr̥gālam
   
uvāca_idaṃ sahasā_eva_upagamya   siṃho yatʰā haimavataḥ śr̥gālam /15/


Verse: 16 
{Bʰīma uvāca}
Halfverse: a    
krūra pāpajanair juṣṭam   akr̥tārtʰaṃ prabʰāṣase
   
krūra pāpa-janair juṣṭam   akr̥ta_artʰaṃ prabʰāṣase /
Halfverse: c    
gāndʰāravidyayā hi tvaṃ   rājamadʰye vikattʰase
   
gāndʰāra-vidyayā hi tvaṃ   rāja-madʰye vikattʰase /16/

Verse: 17 
Halfverse: a    
yatʰā tudasi marmāṇi   vākśarair iha no bʰr̥śam
   
yatʰā tudasi marmāṇi   vāk-śarair iha no bʰr̥śam /
Halfverse: c    
tatʰā smārayitā te 'haṃ   kr̥ntan marmāṇi saṃyuge
   
tatʰā smārayitā te_ahaṃ   kr̥ntan marmāṇi saṃyuge /17/

Verse: 18 
Halfverse: a    
ye ca tvām anuvartante   kāmalobʰavaśānugāḥ
   
ye ca tvām anuvartante   kāma-lobʰa-vaśa_anugāḥ /
Halfverse: c    
goptāraḥ sānubandʰāṃs tān   neṣyāmi yamasādanam
   
goptāraḥ sānubandʰāṃs tān   neṣyāmi yama-sādanam /18/


Verse: 19 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃ bruvāṇam ajinair vivāsitaṃ; duḥkʰābʰibʰūtaṃ parinr̥tyati sma
   
evaṃ bruvāṇam ajinair vivāsitaṃ   duḥkʰa_abʰibʰūtaṃ parinr̥tyati sma / q
Halfverse: c    
madʰye kurūṇāṃ dʰarmanibaddʰamārgaṃ; gaur gaur iti smāhvayan muktalajjaḥ
   
madʰye kurūṇāṃ dʰarma-nibaddʰa-mārgaṃ   gaur gaur iti sma_āhvayan mukta-lajjaḥ /19/ q


Verse: 20 
{Bʰīma uvāca}
Halfverse: a    
nr̥śaṃsaṃ paruṣaṃ krūraṃ   śakyaṃ duḥśāsana tvayā
   
nr̥śaṃsaṃ paruṣaṃ krūraṃ   śakyaṃ duḥśāsana tvayā /
Halfverse: c    
nikr̥tyā hi dʰanaṃ labdʰvā   ko vikattʰitum arhati
   
nikr̥tyā hi dʰanaṃ labdʰvā   ko vikattʰitum arhati /20/

Verse: 21 
Halfverse: a    
ha sma sukr̥tām̐l lokān   gaccʰet pārtʰo vr̥kodaraḥ
   
ha sma sukr̥tām̐l lokān   gaccʰet pārtʰo vr̥kodaraḥ /
Halfverse: c    
yadi vakṣasi bʰittvā te   na pibec cʰoṇitaṃ raṇe
   
yadi vakṣasi bʰittvā te   na pibet śoṇitaṃ raṇe /21/

Verse: 22 
Halfverse: a    
dʰārtarāṣṭrān raṇe hatvā   miṣatāṃ sarvadʰanvinām
   
dʰārtarāṣṭrān raṇe hatvā   miṣatāṃ sarva-dʰanvinām /
Halfverse: c    
śamaṃ gantāsmi nacirāt   satyam etad bravīmi vaḥ
   
śamaṃ gantā_asmi nacirāt   satyam etad bravīmi vaḥ /22/


Verse: 23 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tasya rājā siṃhagateḥ sakʰelaṃ; duryodʰano bʰīmasenasya harṣāt
   
tasya rājā siṃha-gateḥ sa-kʰelaṃ   duryodʰano bʰīma-senasya harṣāt /
Halfverse: c    
gatiṃ svagatyānucakāra mando; nirgaccʰatāṃ pāṇḍavānāṃ sabʰāyāḥ
   
gatiṃ sva-gatyā_anucakāra mando   nirgaccʰatāṃ pāṇḍavānāṃ sabʰāyāḥ /23/

Verse: 24 
Halfverse: a    
naitāvatā kr̥tam ity abravīt taṃ; vr̥kodaraḥ saṃnivr̥ttārdʰakāyaḥ
   
na_etāvatā kr̥tam ity abravīt taṃ   vr̥kodaraḥ saṃnivr̥tta_ardʰa-kāyaḥ /
Halfverse: c    
śīgʰraṃ hi tvā nihataṃ sānubandʰaṃ; saṃsmāryāhaṃ prativakṣyāmi mūḍʰa
   
śīgʰraṃ hi tvā nihataṃ sānubandʰaṃ   saṃsmārya_ahaṃ prativakṣyāmi mūḍʰa /24/

Verse: 25 
Halfverse: a    
etat samīkṣyātmani cāvamānaṃ; niyamya manyuṃ balavān sa mānī
   
etat samīkṣya_ātmani ca_avamānaṃ   niyamya manyuṃ balavān sa mānī /
Halfverse: c    
rājānugaḥ saṃsadi kauravāṇāṃ; viniṣkraman vākyam uvāca bʰīmaḥ
   
rāja_anugaḥ saṃsadi kauravāṇāṃ   viniṣkraman vākyam uvāca bʰīmaḥ /25/


Verse: 26 
Halfverse: a    
ahaṃ duryodʰanaṃ hantā   karṇaṃ hantā dʰanaṃjayaḥ
   
ahaṃ duryodʰanaṃ hantā   karṇaṃ hantā dʰanaṃ-jayaḥ /
Halfverse: c    
śakuniṃ cākṣakitavaṃ   sahadevo haniṣyati
   
śakuniṃ ca_akṣa-kitavaṃ   sahadevo haniṣyati /26/

Verse: 27 
Halfverse: a    
idaṃ ca bʰūyo vakṣyāmi   sabʰāmadʰye br̥had vacaḥ
   
idaṃ ca bʰūyo vakṣyāmi   sabʰā-madʰye br̥had vacaḥ /
Halfverse: c    
satyaṃ devāḥ kariṣyanti   yan no yuddʰaṃ bʰaviṣyati
   
satyaṃ devāḥ kariṣyanti   yan no yuddʰaṃ bʰaviṣyati /27/

Verse: 28 
Halfverse: a    
suyodʰanam imaṃ pāpaṃ   hantāsmi gadayā yudʰi
   
suyodʰanam imaṃ pāpaṃ   hantā_asmi gadayā yudʰi /
Halfverse: c    
śiraḥ pādena cāsyāham   adʰiṣṭʰāsyāmi bʰūtale
   
śiraḥ pādena ca_asya_aham   adʰiṣṭʰāsyāmi bʰū-tale /28/

Verse: 29 
Halfverse: a    
vākyaśūrasya caivāsya   paruṣasya durātmanaḥ
   
vākya-śūrasya ca_eva_asya   paruṣasya durātmanaḥ /
Halfverse: c    
duḥśāsanasya rudʰiraṃ   pātāsmi mr̥garāḍ iva
   
duḥśāsanasya rudʰiraṃ   pātā_asmi mr̥ga-rāḍ iva /29/

Verse: 30 
{Arjuna uvāca}
Halfverse: a    
naiva vācā vyavasitaṃ   bʰīma vijñāyate satām
   
na_eva vācā vyavasitaṃ   bʰīma vijñāyate satām /
Halfverse: c    
itaś caturdaśe varṣe   draṣṭāro yad bʰaviṣyati
   
itaś caturdaśe varṣe   draṣṭāro yad bʰaviṣyati /30/

Verse: 31 
Halfverse: a    
duryodʰanasya karṇasya   śakuneś ca durātmanaḥ
   
duryodʰanasya karṇasya   śakuneś ca durātmanaḥ /
Halfverse: c    
duḥśāsanacaturtʰānāṃ   bʰūmiḥ pāsyati śoṇitam
   
duḥśāsana-caturtʰānāṃ   bʰūmiḥ pāsyati śoṇitam /31/

Verse: 32 
Halfverse: a    
asūyitāraṃ vaktāraṃ   prasraṣṭāraṃ durātmanām
   
asūyitāraṃ vaktāraṃ   prasraṣṭāraṃ durātmanām /
Halfverse: c    
bʰīmasena niyogāt te   hantāhaṃ karṇam āhave
   
bʰīma-sena niyogāt te   hantā_ahaṃ karṇam āhave /32/

Verse: 33 
Halfverse: a    
arjunaḥ pratijānīte   bʰīmasya priyakāmyayā
   
arjunaḥ pratijānīte   bʰīmasya priya-kāmyayā /
Halfverse: c    
karṇaṃ karṇānugāṃś caiva   raṇe hantāsmi patribʰiḥ
   
karṇaṃ karṇa_anugāṃś caiva   raṇe hantā_asmi patribʰiḥ /33/

Verse: 34 
Halfverse: a    
ye cānye pratiyotsyanti   buddʰimohena māṃ nr̥pāḥ
   
ye ca_anye pratiyotsyanti   buddʰi-mohena māṃ nr̥pāḥ /
Halfverse: c    
tāṃś ca sarvāñ śatair bāṇair   netāsmi yamasādanam {!}
   
tāṃś ca sarvān śatair bāṇair   netā_asmi yama-sādanam /34/ {!}

Verse: 35 
Halfverse: a    
caled dʰi himavān stʰānān   niṣprabʰaḥ syād divākaraḥ
   
caledd^hi himavān stʰānān   niṣprabʰaḥ syād divā-karaḥ /
Halfverse: c    
śaityaṃ somāt praṇaśyeta   matsatyaṃ vicaled yadi
   
śaityaṃ somāt praṇaśyeta   mat-satyaṃ vicaled yadi /35/

Verse: 36 
Halfverse: a    
na pradāsyati ced rājyam   ito varṣe caturdaśe
   
na pradāsyati ced rājyam   ito varṣe catur-daśe /
Halfverse: c    
duryodʰano hi satkr̥tya   satyam etad bʰaviṣyati
   
duryodʰano hi satkr̥tya   satyam etad bʰaviṣyati /36/

Verse: 37 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktavati pārtʰe tu   śrīmān mādravatīsutaḥ
   
ity uktavati pārtʰe tu   śrīmān mādravatī-sutaḥ /
Halfverse: c    
pragr̥hya vipulaṃ bāhuṃ   sahadevaḥ pratāpavān
   
pragr̥hya vipulaṃ bāhuṃ   sahadevaḥ pratāpavān /37/

Verse: 38 
Halfverse: a    
saubalasya vadʰaṃ prepsur   idaṃ vacanam abravīt
   
saubalasya vadʰaṃ prepsur   idaṃ vacanam abravīt /
Halfverse: c    
krodʰasaṃraktanayano   niḥśvasann iva pannagaḥ
   
krodʰa-saṃrakta-nayano   niḥśvasann iva pannagaḥ /38/

Verse: 39 
Halfverse: a    
akṣān yān manyase mūḍʰa   gāndʰārāṇāṃ yaśohara
   
akṣān yān manyase mūḍʰa   gāndʰārāṇāṃ yaśo-hara /
Halfverse: c    
naite 'kṣā niśitā bāṇās   tvayaite samare vr̥tāḥ
   
na_ete_akṣā niśitā bāṇās   tvayā_ete samare vr̥tāḥ /39/

Verse: 40 
Halfverse: a    
yatʰā caivoktavān bʰīmas   tvām uddiśya sabāndʰavam
   
yatʰā caiva_uktavān bʰīmas   tvām uddiśya sabāndʰavam /
Halfverse: c    
kartāhaṃ karmaṇas tasya   kuru kāryāṇi sarvaśaḥ
   
kartā_ahaṃ karmaṇas tasya   kuru kāryāṇi sarvaśaḥ /40/

Verse: 41 
Halfverse: a    
hantāsmi tarasā yuddʰe   tvāṃ vikramya sabāndʰavam
   
hantā_asmi tarasā yuddʰe   tvāṃ vikramya sabāndʰavam /
Halfverse: c    
yadi stʰāsyasi saṃgrāme   kṣatradʰarmeṇa saubala
   
yadi stʰāsyasi saṃgrāme   kṣatra-dʰarmeṇa saubala /41/

Verse: 42 
Halfverse: a    
sahadevavacaḥ śrutvā   nakulo 'pi viśāṃ pate
   
sahadeva-vacaḥ śrutvā   nakulo_api viśāṃ pate /
Halfverse: c    
darśanīyatamo nr̥̄ṇām   idaṃ vacanam abravīt
   
darśanīyatamo nr̥̄ṇām   idaṃ vacanam abravīt /42/

Verse: 43 
Halfverse: a    
suteyaṃ yajñasenasya   dyūte 'smin dʰr̥tarāṣṭrajaiḥ
   
sutā_iyaṃ yajña-senasya   dyūte_asmin dʰr̥ta-rāṣṭrajaiḥ /
Halfverse: c    
yair vācaḥ śrāvitā rūkṣāḥ   stʰitair duryodʰanapriye
   
yair vācaḥ śrāvitā rūkṣāḥ   stʰitair duryodʰana-priye /43/

Verse: 44 
Halfverse: a    
tān dʰārtarāṣṭrān durvr̥ttān   mumūrṣūn kālacoditān
   
tān dʰārtarāṣṭrān durvr̥ttān   mumūrṣūn kāla-coditān /
Halfverse: c    
darśayiṣyāmi bʰūyiṣṭʰam   ahaṃ vaivasvatakṣayam
   
darśayiṣyāmi bʰūyiṣṭʰam   ahaṃ vaivasvata-kṣayam /44/

Verse: 45 
Halfverse: a    
nideśād dʰarmarājasya   draupadyāḥ padavīṃ caran
   
nideśād dʰarma-rājasya   draupadyāḥ padavīṃ caran /
Halfverse: c    
nirdʰārtarāṣṭrāṃ pr̥tʰivīṃ   kartāsmi nacirād iva
   
nirdʰārtarāṣṭrāṃ pr̥tʰivīṃ   kartā_asmi na-cirād iva /45/

Verse: 46 
Halfverse: a    
evaṃ te puruṣavyāgʰrāḥ   sarve vyāyatabāhavaḥ
   
evaṃ te puruṣa-vyāgʰrāḥ   sarve vyāyata-bāhavaḥ /
Halfverse: c    
pratijñā bahulāḥ kr̥tvā   dʰr̥tarāṣṭram upāgaman
   
pratijñā bahulāḥ kr̥tvā   dʰr̥ta-rāṣṭram upāgaman /46/ (E)46



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.