TITUS
Mahabharata
Part No. 294
Previous part

Chapter: 69 
Adhyāya 69


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
āmantrayāmi bʰaratāṃs   tatʰā vr̥ddʰaṃ pitā maham
   
āmantrayāmi bʰaratāṃs   tatʰā vr̥ddʰaṃ pitā maham /
Halfverse: c    
rājānaṃ somadattaṃ ca   mahārājaṃ ca bāhlikam
   
rājānaṃ soma-dattaṃ ca   mahā-rājaṃ ca bāhlikam /1/

Verse: 2 
Halfverse: a    
droṇaṃ kr̥paṃ nr̥pāṃś cānyān   aśvattʰāmānam eva ca
   
droṇaṃ kr̥paṃ nr̥pāṃś ca_anyān   aśvattʰāmānam eva ca /
Halfverse: c    
viduraṃ dʰr̥tarāṣṭraṃ ca   dʰārtarāṣṭrāṃś ca sarvaśaḥ
   
viduraṃ dʰr̥ta-rāṣṭraṃ ca   dʰārtarāṣṭrāṃś ca sarvaśaḥ /2/

Verse: 3 
Halfverse: a    
yuyutsuṃ saṃjayaṃ caiva   tatʰaivānyān sabʰā sadaḥ
   
yuyutsuṃ saṃjayaṃ caiva   tatʰaiva_anyān sabʰā sadaḥ /
Halfverse: c    
sarvān āmantrya gaccʰāmi   draṣṭāsmi punar etya vaḥ
   
sarvān āmantrya gaccʰāmi   draṣṭā_asmi punar etya vaḥ /3/

Verse: 4 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
na ca kiṃ cit tadocus te   hriyā santo yudʰiṣṭʰiram
   
na ca kiṃcit tadā_ūcus te   hriyā santo yudʰiṣṭʰiram /
Halfverse: c    
manobʰir eva kalyāṇaṃ   dadʰyus te tasya dʰīmataḥ
   
manobʰir eva kalyāṇaṃ   dadʰyus te tasya dʰīmataḥ /4/

Verse: 5 
{Vidura uvāca}
Halfverse: a    
āryā pr̥tʰā rājaputrī   nāraṇyaṃ gantum arhati
   
āryā pr̥tʰā rāja-putrī   na_araṇyaṃ gantum arhati /
Halfverse: c    
sukumārī ca vr̥ddʰā ca   nityaṃ caiva sukʰocitā
   
sukumārī ca vr̥ddʰā ca   nityaṃ caiva sukʰa_ucitā /5/

Verse: 6 
Halfverse: a    
iha vatsyati kalyāṇī   satkr̥tā mama veśmani
   
iha vatsyati kalyāṇī   sat-kr̥tā mama veśmani /
Halfverse: c    
iti pārtʰā vijānīdʰvam   agadaṃ vo 'stu sarvaśaḥ
   
iti pārtʰā vijānīdʰvam   agadaṃ vo_astu sarvaśaḥ /6/

Verse: 7 
Halfverse: a    
yudʰiṣṭʰira vijānīhi   mamedaṃ bʰaratarṣabʰa
   
yudʰiṣṭʰira vijānīhi   mama_idaṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
nādʰarmeṇa jitaḥ kaś cid   vyatʰate vai parājayāt
   
na_adʰarmeṇa jitaḥ kaścid   vyatʰate vai parājayāt /7/

Verse: 8 
Halfverse: a    
tvaṃ vai dʰarmān vijānīṣe   yudʰāṃ vettā dʰanaṃjayaḥ
   
tvaṃ vai dʰarmān vijānīṣe   yudʰāṃ vettā dʰanaṃ-jayaḥ /
Halfverse: c    
hantārīṇāṃ bʰīmaseno   nakulas tv artʰasaṃgrahī
   
hanta_arīṇāṃ bʰīma-seno   nakulas tv artʰa-saṃgrahī /8/

Verse: 9 
Halfverse: a    
saṃyantā sahadevas tu   dʰaumyo brahmavid uttamaḥ
   
saṃyantā sahadevas tu   dʰaumyo brahmavid uttamaḥ /
Halfverse: c    
dʰarmārtʰakuśalā caiva   draupadī dʰarmacāriṇī
   
dʰarma_artʰa-kuśalā caiva   draupadī dʰarma-cāriṇī /9/

Verse: 10 
Halfverse: a    
anyonyasya priyāḥ sarve   tatʰaiva priyavādinaḥ
   
anyonyasya priyāḥ sarve   tatʰaiva priya-vādinaḥ /
Halfverse: c    
parair abʰedyāḥ saṃtuṣṭāḥ   ko vo na spr̥hayed iha
   
parair abʰedyāḥ saṃtuṣṭāḥ   ko vo na spr̥hayed iha /10/

Verse: 11 
Halfverse: a    
eṣa vai sarvakalyāṇaḥ   samādʰis tava bʰārata
   
eṣa vai sarva-kalyāṇaḥ   samādʰis tava bʰārata /
Halfverse: c    
nainaṃ śatrur viṣahate   śakreṇāpi samo 'cyuta
   
na_enaṃ śatrur viṣahate   śakreṇa_api samo_acyuta /11/

Verse: 12 
Halfverse: a    
himavaty anuśiṣṭo 'si   merusāvarṇinā purā
   
himavaty anuśiṣṭo_asi   meru-sāvarṇinā purā /
Halfverse: c    
dvaipāyanena kr̥ṣṇena   nagare vāraṇāvate
   
dvaipāyanena kr̥ṣṇena   nagare vāraṇāvate /12/

Verse: 13 
Halfverse: a    
bʰr̥gutuṅge ca rāmeṇa   dr̥ṣadvatyāṃ ca śambʰunā
   
bʰr̥gu-tuṅge ca rāmeṇa   dr̥ṣadvatyāṃ ca śambʰunā /
Halfverse: c    
aśrauṣīr asitasyāpi   maharṣer añjanaṃ prati
   
aśrauṣīr asitasya_api   maharṣer añjanaṃ prati /13/

Verse: 14 
Halfverse: a    
draṣṭā sadā nāradasya   dʰaumyas te 'yaṃ purohitaḥ
   
draṣṭā sadā nāradasya   dʰaumyas te_ayaṃ puro-hitaḥ /
Halfverse: c    
hārṣīḥ sāmparāye tvaṃ   buddʰiṃ tām r̥ṣipūjitām
   
hārṣīḥ sāmparāye tvaṃ   buddʰiṃ tām r̥ṣi-pūjitām /14/

Verse: 15 
Halfverse: a    
purūravasam ailaṃ tvaṃ   buddʰyā jayasi pāṇḍava
   
purūravasam ailaṃ tvaṃ   buddʰyā jayasi pāṇḍava /
Halfverse: c    
śaktyā jayasi rājño 'nyān   r̥ṣīn dʰarmopasevayā
   
śaktyā jayasi rājño_anyān   r̥ṣīn dʰarma_upasevayā /15/

Verse: 16 
Halfverse: a    
aindre jaye dʰr̥tamanā   yāmye kopavidʰāraṇe
   
aindre jaye dʰr̥ta-manā   yāmye kopa-vidʰāraṇe /
Halfverse: c    
visarge caiva kaubere   vāruṇe caiva saṃyame
   
visarge caiva kaubere   vāruṇe caiva saṃyame /16/

Verse: 17 
Halfverse: a    
ātmapradānaṃ saumya tvam   adbʰyaś caivopajīvanam
   
ātma-pradānaṃ saumya tvam   adbʰyaś caiva_upajīvanam /
Halfverse: c    
bʰūmeḥ kṣamā ca tejo ca   samagraṃ sūryamaṇḍalāt
   
bʰūmeḥ kṣamā ca tejo ca   samagraṃ sūrya-maṇḍalāt /17/

Verse: 18 
Halfverse: a    
vāyor balaṃ viddʰi sa tvaṃ   bʰūtebʰyaś cātmasaṃbʰavam
   
vāyor balaṃ viddʰi sa tvaṃ   bʰūtebʰyaś ca_ātma-saṃbʰavam /
Halfverse: c    
agadaṃ vo 'stu bʰadraṃ vo   drakṣyāmi punarāgatān
   
agadaṃ vo_astu bʰadraṃ vo   drakṣyāmi punar-āgatān /18/

Verse: 19 
Halfverse: a    
āpad dʰarmārtʰakr̥ccʰreṣu   sarvakāryeṣu punaḥ
   
āpad dʰarma_artʰa-kr̥ccʰreṣu   sarva-kāryeṣu punaḥ /
Halfverse: c    
yatʰāvat pratipadyetʰāḥ   kāle kāle yudʰiṣṭʰira
   
yatʰāvat pratipadyetʰāḥ   kāle kāle yudʰiṣṭʰira /19/

Verse: 20 
Halfverse: a    
āpr̥ṣṭo 'sīha kaunteya   svasti prāpnuhi bʰārata
   
āpr̥ṣṭo_asi_iha kaunteya   svasti prāpnuhi bʰārata /
Halfverse: c    
kr̥tārtʰaṃ svastimantaṃ tvāṃ   drakṣyāmaḥ punarāgatam
   
kr̥ta_artʰaṃ svastimantaṃ tvāṃ   drakṣyāmaḥ punar-āgatam /20/

Verse: 21 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktas tatʰety uktvā   pāṇḍavaḥ satyavikramaḥ
   
evam uktas tatʰā_ity uktvā   pāṇḍavaḥ satya-vikramaḥ /
Halfverse: c    
bʰīṣmadroṇau namaskr̥tya   prātiṣṭʰata yudʰiṣṭʰiraḥ
   
bʰīṣma-droṇau namaskr̥tya   prātiṣṭʰata yudʰiṣṭʰiraḥ /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.