TITUS
Mahabharata
Part No. 294
Chapter: 69
Adhyāya
69
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
āmantrayāmi
bʰaratāṃs
tatʰā
vr̥ddʰaṃ
pitā
maham
āmantrayāmi
bʰaratāṃs
tatʰā
vr̥ddʰaṃ
pitā
maham
/
Halfverse: c
rājānaṃ
somadattaṃ
ca
mahārājaṃ
ca
bāhlikam
rājānaṃ
soma-dattaṃ
ca
mahā-rājaṃ
ca
bāhlikam
/1/
Verse: 2
Halfverse: a
droṇaṃ
kr̥paṃ
nr̥pāṃś
cānyān
aśvattʰāmānam
eva
ca
droṇaṃ
kr̥paṃ
nr̥pāṃś
ca
_anyān
aśvattʰāmānam
eva
ca
/
Halfverse: c
viduraṃ
dʰr̥tarāṣṭraṃ
ca
dʰārtarāṣṭrāṃś
ca
sarvaśaḥ
viduraṃ
dʰr̥ta-rāṣṭraṃ
ca
dʰārtarāṣṭrāṃś
ca
sarvaśaḥ
/2/
Verse: 3
Halfverse: a
yuyutsuṃ
saṃjayaṃ
caiva
tatʰaivānyān
sabʰā
sadaḥ
yuyutsuṃ
saṃjayaṃ
caiva
tatʰaiva
_anyān
sabʰā
sadaḥ
/
Halfverse: c
sarvān
āmantrya
gaccʰāmi
draṣṭāsmi
punar
etya
vaḥ
sarvān
āmantrya
gaccʰāmi
draṣṭā
_asmi
punar
etya
vaḥ
/3/
Verse: 4
{Vaiśaṃpāyana
uvāca}
Halfverse: a
na
ca
kiṃ
cit
tadocus
te
hriyā
santo
yudʰiṣṭʰiram
na
ca
kiṃcit
tadā
_ūcus
te
hriyā
santo
yudʰiṣṭʰiram
/
Halfverse: c
manobʰir
eva
kalyāṇaṃ
dadʰyus
te
tasya
dʰīmataḥ
manobʰir
eva
kalyāṇaṃ
dadʰyus
te
tasya
dʰīmataḥ
/4/
Verse: 5
{Vidura
uvāca}
Halfverse: a
āryā
pr̥tʰā
rājaputrī
nāraṇyaṃ
gantum
arhati
āryā
pr̥tʰā
rāja-putrī
na
_araṇyaṃ
gantum
arhati
/
Halfverse: c
sukumārī
ca
vr̥ddʰā
ca
nityaṃ
caiva
sukʰocitā
sukumārī
ca
vr̥ddʰā
ca
nityaṃ
caiva
sukʰa
_ucitā
/5/
Verse: 6
Halfverse: a
iha
vatsyati
kalyāṇī
satkr̥tā
mama
veśmani
iha
vatsyati
kalyāṇī
sat-kr̥tā
mama
veśmani
/
Halfverse: c
iti
pārtʰā
vijānīdʰvam
agadaṃ
vo
'stu
sarvaśaḥ
iti
pārtʰā
vijānīdʰvam
agadaṃ
vo
_astu
sarvaśaḥ
/6/
Verse: 7
Halfverse: a
yudʰiṣṭʰira
vijānīhi
mamedaṃ
bʰaratarṣabʰa
yudʰiṣṭʰira
vijānīhi
mama
_idaṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
nādʰarmeṇa
jitaḥ
kaś
cid
vyatʰate
vai
parājayāt
na
_adʰarmeṇa
jitaḥ
kaścid
vyatʰate
vai
parājayāt
/7/
Verse: 8
Halfverse: a
tvaṃ
vai
dʰarmān
vijānīṣe
yudʰāṃ
vettā
dʰanaṃjayaḥ
tvaṃ
vai
dʰarmān
vijānīṣe
yudʰāṃ
vettā
dʰanaṃ-jayaḥ
/
Halfverse: c
hantārīṇāṃ
bʰīmaseno
nakulas
tv
artʰasaṃgrahī
hanta
_arīṇāṃ
bʰīma-seno
nakulas
tv
artʰa-saṃgrahī
/8/
Verse: 9
Halfverse: a
saṃyantā
sahadevas
tu
dʰaumyo
brahmavid
uttamaḥ
saṃyantā
sahadevas
tu
dʰaumyo
brahmavid
uttamaḥ
/
Halfverse: c
dʰarmārtʰakuśalā
caiva
draupadī
dʰarmacāriṇī
dʰarma
_artʰa-kuśalā
caiva
draupadī
dʰarma-cāriṇī
/9/
Verse: 10
Halfverse: a
anyonyasya
priyāḥ
sarve
tatʰaiva
priyavādinaḥ
anyonyasya
priyāḥ
sarve
tatʰaiva
priya-vādinaḥ
/
Halfverse: c
parair
abʰedyāḥ
saṃtuṣṭāḥ
ko
vo
na
spr̥hayed
iha
parair
abʰedyāḥ
saṃtuṣṭāḥ
ko
vo
na
spr̥hayed
iha
/10/
Verse: 11
Halfverse: a
eṣa
vai
sarvakalyāṇaḥ
samādʰis
tava
bʰārata
eṣa
vai
sarva-kalyāṇaḥ
samādʰis
tava
bʰārata
/
Halfverse: c
nainaṃ
śatrur
viṣahate
śakreṇāpi
samo
'cyuta
na
_enaṃ
śatrur
viṣahate
śakreṇa
_api
samo
_acyuta
/11/
Verse: 12
Halfverse: a
himavaty
anuśiṣṭo
'si
merusāvarṇinā
purā
himavaty
anuśiṣṭo
_asi
meru-sāvarṇinā
purā
/
Halfverse: c
dvaipāyanena
kr̥ṣṇena
nagare
vāraṇāvate
dvaipāyanena
kr̥ṣṇena
nagare
vāraṇāvate
/12/
Verse: 13
Halfverse: a
bʰr̥gutuṅge
ca
rāmeṇa
dr̥ṣadvatyāṃ
ca
śambʰunā
bʰr̥gu-tuṅge
ca
rāmeṇa
dr̥ṣadvatyāṃ
ca
śambʰunā
/
Halfverse: c
aśrauṣīr
asitasyāpi
maharṣer
añjanaṃ
prati
aśrauṣīr
asitasya
_api
maharṣer
añjanaṃ
prati
/13/
Verse: 14
Halfverse: a
draṣṭā
sadā
nāradasya
dʰaumyas
te
'yaṃ
purohitaḥ
draṣṭā
sadā
nāradasya
dʰaumyas
te
_ayaṃ
puro-hitaḥ
/
Halfverse: c
mā
hārṣīḥ
sāmparāye
tvaṃ
buddʰiṃ
tām
r̥ṣipūjitām
mā
hārṣīḥ
sāmparāye
tvaṃ
buddʰiṃ
tām
r̥ṣi-pūjitām
/14/
Verse: 15
Halfverse: a
purūravasam
ailaṃ
tvaṃ
buddʰyā
jayasi
pāṇḍava
purūravasam
ailaṃ
tvaṃ
buddʰyā
jayasi
pāṇḍava
/
Halfverse: c
śaktyā
jayasi
rājño
'nyān
r̥ṣīn
dʰarmopasevayā
śaktyā
jayasi
rājño
_anyān
r̥ṣīn
dʰarma
_upasevayā
/15/
Verse: 16
Halfverse: a
aindre
jaye
dʰr̥tamanā
yāmye
kopavidʰāraṇe
aindre
jaye
dʰr̥ta-manā
yāmye
kopa-vidʰāraṇe
/
Halfverse: c
visarge
caiva
kaubere
vāruṇe
caiva
saṃyame
visarge
caiva
kaubere
vāruṇe
caiva
saṃyame
/16/
Verse: 17
Halfverse: a
ātmapradānaṃ
saumya
tvam
adbʰyaś
caivopajīvanam
ātma-pradānaṃ
saumya
tvam
adbʰyaś
caiva
_upajīvanam
/
Halfverse: c
bʰūmeḥ
kṣamā
ca
tejo
ca
samagraṃ
sūryamaṇḍalāt
bʰūmeḥ
kṣamā
ca
tejo
ca
samagraṃ
sūrya-maṇḍalāt
/17/
Verse: 18
Halfverse: a
vāyor
balaṃ
viddʰi
sa
tvaṃ
bʰūtebʰyaś
cātmasaṃbʰavam
vāyor
balaṃ
viddʰi
sa
tvaṃ
bʰūtebʰyaś
ca
_ātma-saṃbʰavam
/
Halfverse: c
agadaṃ
vo
'stu
bʰadraṃ
vo
drakṣyāmi
punarāgatān
agadaṃ
vo
_astu
bʰadraṃ
vo
drakṣyāmi
punar-āgatān
/18/
Verse: 19
Halfverse: a
āpad
dʰarmārtʰakr̥ccʰreṣu
sarvakāryeṣu
vā
punaḥ
āpad
dʰarma
_artʰa-kr̥ccʰreṣu
sarva-kāryeṣu
vā
punaḥ
/
Halfverse: c
yatʰāvat
pratipadyetʰāḥ
kāle
kāle
yudʰiṣṭʰira
yatʰāvat
pratipadyetʰāḥ
kāle
kāle
yudʰiṣṭʰira
/19/
Verse: 20
Halfverse: a
āpr̥ṣṭo
'sīha
kaunteya
svasti
prāpnuhi
bʰārata
āpr̥ṣṭo
_asi
_iha
kaunteya
svasti
prāpnuhi
bʰārata
/
Halfverse: c
kr̥tārtʰaṃ
svastimantaṃ
tvāṃ
drakṣyāmaḥ
punarāgatam
kr̥ta
_artʰaṃ
svastimantaṃ
tvāṃ
drakṣyāmaḥ
punar-āgatam
/20/
Verse: 21
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktas
tatʰety
uktvā
pāṇḍavaḥ
satyavikramaḥ
evam
uktas
tatʰā
_ity
uktvā
pāṇḍavaḥ
satya-vikramaḥ
/
Halfverse: c
bʰīṣmadroṇau
namaskr̥tya
prātiṣṭʰata
yudʰiṣṭʰiraḥ
bʰīṣma-droṇau
namaskr̥tya
prātiṣṭʰata
yudʰiṣṭʰiraḥ
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.