TITUS
Ramayana
Part No. 536
Previous part

Chapter: 29 
Adhyāya 29


Verse: 1 
Halfverse: a    tatas tamasi saṃjāte   rākṣasā daivataiḥ saha
   
tatas tamasi saṃjāte   rākṣasā daivataiḥ saha /
Halfverse: c    
ayudʰyanta balonmattāḥ   sūdayantaḥ parasparam
   
ayudʰyanta bala_unmattāḥ   sūdayantaḥ parasparam /1/

Verse: 2 
Halfverse: a    
tatas tu devasainyena   rākṣasānāṃ mahad balam
   
tatas tu deva-sainyena   rākṣasānāṃ mahad balam /
Halfverse: c    
daśāṃśaṃ stʰāpitaṃ yuddʰe   śeṣaṃ nītaṃ yamakṣayam
   
daśa_aṃśaṃ stʰāpitaṃ yuddʰe   śeṣaṃ nītaṃ yama-kṣayam /2/

Verse: 3 
Halfverse: a    
tasmiṃs tu tamasā naddʰe   sarve te devarākṣasāḥ
   
tasmiṃs tu tamasā naddʰe   sarve te deva-rākṣasāḥ /
Halfverse: c    
anyonyaṃ nābʰyajānanta   yudʰyamānāḥ parasparam
   
anyonyaṃ na_abʰyajānanta   yudʰyamānāḥ parasparam /3/

Verse: 4 
Halfverse: a    
indraś ca rāvaṇaś caiva   rāvaṇiś ca mahābalaḥ
   
indraś ca rāvaṇaś caiva   rāvaṇiś ca mahā-balaḥ /
Halfverse: c    
tasmiṃs tamojālavr̥te   moham īyur na te trayaḥ
   
tasmiṃs tamo-jāla-vr̥te   moham īyur na te trayaḥ /4/

Verse: 5 
Halfverse: a    
sa tu dr̥ṣṭvā balaṃ sarvaṃ   nihataṃ rāvaṇo raṇe
   
sa tu dr̥ṣṭvā balaṃ sarvaṃ   nihataṃ rāvaṇo raṇe /
Halfverse: c    
krodʰam abʰyāgamat tīvraṃ   mahānādaṃ ca muktavān
   
krodʰam abʰyāgamat tīvraṃ   mahā-nādaṃ ca muktavān /5/

Verse: 6 
Halfverse: a    
krodʰāt sūtaṃ ca durdʰarṣaḥ   syandanastʰam uvāca ha
   
krodʰāt sūtaṃ ca durdʰarṣaḥ   syandanastʰam uvāca ha /
Halfverse: c    
parasainyasya madʰyena   yāvadantaṃ nayasva mām
   
para-sainyasya madʰyena   yāvad-antaṃ nayasva mām /6/

Verse: 7 
Halfverse: a    
adyaitāṃs tridaśān sarvān   vikramaiḥ samare svayam
   
adya_etāṃs tridaśān sarvān   vikramaiḥ samare svayam /
Halfverse: c    
nānāśastrair mahāsārair   nāśayāmi nabʰastalāt
   
nānā-śastrair mahā-sārair   nāśayāmi nabʰas-talāt /7/

Verse: 8 
Halfverse: a    
aham indraṃ vadʰiṣyāmi   varuṇaṃ dʰanadaṃ yamam
   
aham indraṃ vadʰiṣyāmi   varuṇaṃ dʰanadaṃ yamam /
Halfverse: c    
tridaśān vinihatyāśu   svayaṃ stʰāsyāmy atʰopari
   
tridaśān vinihatya_āśu   svayaṃ stʰāsyāmy atʰa_upari /8/

Verse: 9 
Halfverse: a    
viṣādo na ca kartavyaḥ   śīgʰraṃ vāhaya me ratʰam
   
viṣādo na ca kartavyaḥ   śīgʰraṃ vāhaya me ratʰam /
Halfverse: c    
dviḥ kʰalu tvāṃ bravīmy adya   yāvadantaṃ nayasva mām
   
dviḥ kʰalu tvāṃ bravīmy adya   yāvad-antaṃ nayasva mām /9/

Verse: 10 
Halfverse: a    
ayaṃ sa nandanoddeśo   yatra vartāmahe vayam
   
ayaṃ sa nandana_uddeśo   yatra vartāmahe vayam /
Halfverse: c    
naya mām adya tatra tvam   udayo yatra parvataḥ
   
naya mām adya tatra tvam   udayo yatra parvataḥ /10/

Verse: 11 
Halfverse: a    
tasya tadvacanaṃ śrutvā   turagān sa manojavān
   
tasya tad-vacanaṃ śrutvā   turagān sa mano-javān /
Halfverse: c    
ādideśātʰa śatrūṇāṃ   madʰyenaiva ca sāratʰiḥ
   
ādideśa_atʰa śatrūṇāṃ   madʰyena_eva ca sāratʰiḥ /11/

Verse: 12 
Halfverse: a    
tasya taṃ niścayaṃ jñātvā   śakro deveśvaras tadā
   
tasya taṃ niścayaṃ jñātvā   śakro deva_īśvaras tadā /
Halfverse: c    
ratʰastʰaḥ samarastʰāṃs tān   devān vākyam atʰābravīt
   
ratʰastʰaḥ samarastʰāṃs tān   devān vākyam atʰa_abravīt /12/

Verse: 13 
Halfverse: a    
surāḥ śr̥ṇuta madvākyaṃ   yat tāvan mama rocate
   
surāḥ śr̥ṇuta mad-vākyaṃ   yat tāvan mama rocate /
Halfverse: c    
jīvann eva daśagrīvaḥ   sādʰu rakṣo nigr̥hyatām
   
jīvann eva daśagrīvaḥ   sādʰu rakṣo nigr̥hyatām /13/

Verse: 14 
Halfverse: a    
eṣa hy atibalaḥ sainye   ratʰena pavanaujasā
   
eṣa hy atibalaḥ sainye   ratʰena pavana_ojasā /
Halfverse: c    
gamiṣyati pravr̥ddʰormiḥ   samudra iva parvaṇi
   
gamiṣyati pravr̥ddʰa_ūrmiḥ   samudra iva parvaṇi /14/

Verse: 15 
Halfverse: a    
na hy eṣa hantuṃ śakyo 'dya   varadānāt sunirbʰayaḥ
   
na hy eṣa hantuṃ śakyo_adya   vara-dānāt sunirbʰayaḥ /
Halfverse: c    
tad grahīṣyāmahe ratʰo   yattā bʰavata saṃyuge
   
tad grahīṣyāmahe ratʰo   yattā bʰavata saṃyuge /15/

Verse: 16 
Halfverse: a    
yatʰā baliṃ nigr̥hyaitat   trailokyaṃ bʰujyate mayā
   
yatʰā baliṃ nigr̥hya_etat   trailokyaṃ bʰujyate mayā /
Halfverse: c    
evam etasya pāpasya   nigraho mama rocate
   
evam etasya pāpasya   nigraho mama rocate /16/

Verse: 17 
Halfverse: a    
tato 'nyaṃ deśam āstʰāya   śakraḥ saṃtyajya rāvaṇam
   
tato_anyaṃ deśam āstʰāya   śakraḥ saṃtyajya rāvaṇam /
Halfverse: c    
ayudʰyata mahātejā   rākṣasān nāśayan raṇe
   
ayudʰyata mahā-tejā   rākṣasān nāśayan raṇe /17/

Verse: 18 
Halfverse: a    
uttareṇa daśagrīvaḥ   praviveśānivartitaḥ
   
uttareṇa daśagrīvaḥ   praviveśa_anivartitaḥ /
Halfverse: c    
dakṣiṇena tu pārśvena   praviveśa śatakratuḥ
   
dakṣiṇena tu pārśvena   praviveśa śata-kratuḥ /18/

Verse: 19 
Halfverse: a    
tataḥ sa yojanaśataṃ   praviṣṭo rākṣasādʰipaḥ
   
tataḥ sa yojana-śataṃ   praviṣṭo rākṣasa_adʰipaḥ /
Halfverse: c    
devatānāṃ balaṃ kr̥tsnaṃ   śaravarṣair avākirat
   
devatānāṃ balaṃ kr̥tsnaṃ   śara-varṣair avākirat /19/

Verse: 20 
Halfverse: a    
tataḥ śakro nirīkṣyātʰa   praviṣṭaṃ taṃ balaṃ svakam
   
tataḥ śakro nirīkṣya_atʰa   praviṣṭaṃ taṃ balaṃ svakam /
Halfverse: c    
nyavartayad asaṃbʰrāntaḥ   samāvr̥tya daśānanam
   
nyavartayad asaṃbʰrāntaḥ   samāvr̥tya daśa_ānanam /20/

Verse: 21 
Halfverse: a    
etasminn antare nādo   mukto dānavarākṣasaiḥ
   
etasminn antare nādo   mukto dānava-rākṣasaiḥ /
Halfverse: c    
hatāḥ smeti taṃ dr̥ṣṭvā   grastaṃ śakreṇa rāvaṇam
   
hatāḥ sma_iti taṃ dr̥ṣṭvā   grastaṃ śakreṇa rāvaṇam /21/

Verse: 22 
Halfverse: a    
tato ratʰaṃ samāruhya   rāvaṇiḥ krodʰamūrcʰitaḥ
   
tato ratʰaṃ samāruhya   rāvaṇiḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
tat sainyam atisaṃkruddʰaḥ   praviveśa sudāruṇam
   
tat sainyam atisaṃkruddʰaḥ   praviveśa sudāruṇam /22/

Verse: 23 
Halfverse: a    
sa tāṃ praviśya māyāṃ tu   dattāṃ gopatinā purā
   
sa tāṃ praviśya māyāṃ tu   dattāṃ go-patinā purā /
Halfverse: c    
adr̥śyaḥ sarvabʰūtānāṃ   tat sanyaṃ samavākirat
   
adr̥śyaḥ sarva-bʰūtānāṃ   tat sanyaṃ samavākirat /23/

Verse: 24 
Halfverse: a    
tataḥ sa devān saṃtyajya   śakram evābʰyayād drutam
   
tataḥ sa devān saṃtyajya   śakram eva_abʰyayād drutam /
Halfverse: c    
mahendraś ca mahātejā   na dadarśa sutaṃ ripoḥ
   
mahā_indraś ca mahā-tejā   na dadarśa sutaṃ ripoḥ /24/

Verse: 25 
Halfverse: a    
sa mātaliṃ hayāṃś caiva   tāḍayitvā śarottamaiḥ
   
sa mātaliṃ hayāṃś caiva   tāḍayitvā śara_uttamaiḥ /
Halfverse: c    
mahendraṃ bāṇavarṣeṇa   śīgʰrahasto hy avākirat
   
mahā_indraṃ bāṇa-varṣeṇa   śīgʰra-hasto hy avākirat /25/

Verse: 26 
Halfverse: a    
tataḥ śakro ratʰaṃ tyaktva   visr̥jya ca sa mātalim
   
tataḥ śakro ratʰaṃ tyaktva   visr̥jya ca sa mātalim /
Halfverse: c    
airāvataṃ samāruhya   mr̥gayām āsa rāvaṇim
   
airāvataṃ samāruhya   mr̥gayām āsa rāvaṇim /26/

Verse: 27 
Halfverse: a    
sa tu māyā balād rakṣaḥ   saṃgrāme nābʰyadr̥śyata
   
sa tu māyā balād rakṣaḥ   saṃgrāme na_abʰyadr̥śyata /
Halfverse: c    
kiramāṇaḥ śaraugʰena   mahendram amitaujasaṃ
   
kiramāṇaḥ śara_ogʰena   mahā_indram amita_ojasaṃ /27/

Verse: 28 
Halfverse: a    
sa taṃ yadā pariśrāntam   indraṃ mene 'tʰa rāvaṇiḥ
   
sa taṃ yadā pariśrāntam   indraṃ mene_atʰa rāvaṇiḥ /
Halfverse: c    
tadainaṃ māyayā baddʰvā   svasainyam abʰito 'nayat
   
tadā_enaṃ māyayā baddʰvā   sva-sainyam abʰito_anayat /28/

Verse: 29 
Halfverse: a    
taṃ dr̥ṣṭvātʰa balāt tasmin   māyayāpahr̥taṃ raṇe
   
taṃ dr̥ṣṭvā_atʰa balāt tasmin   māyayā_apahr̥taṃ raṇe /
Halfverse: c    
mahendram amarāḥ sarve   kiṃ nv etad iti cukruśuḥ
   
mahā_indram amarāḥ sarve   kiṃ nv etad iti cukruśuḥ /
Halfverse: e    
na hi dr̥śyati vidyāvān   māyayā yena nīyate
   
na hi dr̥śyati vidyāvān   māyayā yena nīyate /29/

Verse: 30 
Halfverse: a    
etasminn antare cāpi   sarve suragaṇās tadā
   
etasminn antare ca_api   sarve sura-gaṇās tadā /
Halfverse: c    
abʰyadravan susaṃkruddʰā   rāvaṇaṃ śastravr̥ṣṭibʰiḥ
   
abʰyadravan susaṃkruddʰā   rāvaṇaṃ śastra-vr̥ṣṭibʰiḥ /30/

Verse: 31 
Halfverse: a    
rāvaṇis tu samāsādya   vasvādityamarudgaṇān
   
rāvaṇis tu samāsādya   vasv-āditya-marud-gaṇān /
Halfverse: c    
na śaśāka raṇe stʰātuṃ   na yoddʰuṃ śastrapīḍitaḥ
   
na śaśāka raṇe stʰātuṃ   na yoddʰuṃ śastra-pīḍitaḥ /31/

Verse: 32 
Halfverse: a    
taṃ tu dr̥ṣṭvā pariśrāntaṃ   prahārair jarjaraccʰavim
   
taṃ tu dr̥ṣṭvā pariśrāntaṃ   prahārair jarjarac-cʰavim /
Halfverse: c    
rāvaṇiḥ pitaraṃ yuddʰe   'darśanastʰo 'bravīd idam
   
rāvaṇiḥ pitaraṃ yuddʰe_   _adarśanastʰo_abravīd idam /32/

Verse: 33 
Halfverse: a    
āgaccʰa tāta gaccʰāvo   nivr̥ttaṃ raṇakarma tat
   
āgaccʰa tāta gaccʰāvo   nivr̥ttaṃ raṇa-karma tat /
Halfverse: c    
jitaṃ te viditaṃ bʰo 'stu   svastʰo bʰava gatajvaraḥ
   
jitaṃ te viditaṃ bʰo_astu   svastʰo bʰava gata-jvaraḥ /33/

Verse: 34 
Halfverse: a    
ayaṃ hi surasainyasya   trailokyasya ca yaḥ prabʰuḥ
   
ayaṃ hi sura-sainyasya   trailokyasya ca yaḥ prabʰuḥ /
Halfverse: c    
sa gr̥hīto mayā śakro   bʰagnamānāḥ surāḥ kr̥tāḥ
   
sa gr̥hīto mayā śakro   bʰagna-mānāḥ surāḥ kr̥tāḥ /34/

Verse: 35 
Halfverse: a    
yatʰeṣṭaṃ bʰuṅkṣva trailokyaṃ   nigr̥hya ripum ojasā
   
yatʰā_iṣṭaṃ bʰuṅkṣva trailokyaṃ   nigr̥hya ripum ojasā /
Halfverse: c    
vr̥tʰā te kiṃ śramaṃ kr̥tvā   yuddʰaṃ hi tava niṣpʰalam
   
vr̥tʰā te kiṃ śramaṃ kr̥tvā   yuddʰaṃ hi tava niṣpʰalam /35/

Verse: 36 
Halfverse: a    
sa daivatabalāt tasmān   nivr̥tto raṇakarmaṇaḥ
   
sa daivata-balāt tasmān   nivr̥tto raṇa-karmaṇaḥ /
Halfverse: c    
tac cʰrutvā rāvaṇer vākyaṃ   svastʰacetā daśānanaḥ
   
tat śrutvā rāvaṇer vākyaṃ   svastʰa-cetā daśa_ānanaḥ /36/

Verse: 37 
Halfverse: a    
atʰa raṇavigatajvaraḥ   prabʰur vijayam avāpya niśācarādʰipaḥ
   
atʰa raṇa-vigata-jvaraḥ   prabʰur vijayam avāpya niśā-cara_adʰipaḥ / {V3 prabʰāvo}
Halfverse: c    
bʰavanam abʰi tato jagāma   hr̥ṣṭaḥ svasutam avāpya ca vākyam abravīt
   
bʰavanam abʰi tato jagāma   hr̥ṣṭaḥ sva-sutam avāpya ca vākyam abravīt /37/

Verse: 38 
Halfverse: a    
atibalasadr̥śaiḥ parākramais   tair mama kulamānavivardʰanaṃ kr̥tam
   
atibala-sadr̥śaiḥ parākramais   tair mama kula-māna-vivardʰanaṃ kr̥tam /
Halfverse: c    
yad amarasamavikrama   tvayā tridaśapatis tridaśāś ca nirjitāḥ
   
yad amara-sama-vikrama   tvayā tridaśa-patis tridaśāś ca nirjitāḥ /38/

Verse: 39 
Halfverse: a    
tvaritam upanayasva   vāsavaṃ nagaram ito vraja sainyasaṃvr̥taḥ
   
tvaritam upanayasva   vāsavaṃ nagaram ito vraja sainya-saṃvr̥taḥ /
Halfverse: c    
aham api tava gaccʰato   drutaṃ saha sacivair anuyāmi pr̥ṣṭʰataḥ
   
aham api tava gaccʰato   drutaṃ saha sacivair anuyāmi pr̥ṣṭʰataḥ /39/

Verse: 40 
Halfverse: a    
atʰa sa balavr̥taḥ savāhanas   tridaśapatiṃ parigr̥hya rāvaṇiḥ
   
atʰa sa bala-vr̥taḥ savāhanas   tridaśa-patiṃ parigr̥hya rāvaṇiḥ /
Halfverse: c    
svabʰavanam upagamya   rākṣaso muditamanā visasarja rākṣasān
   
sva-bʰavanam upagamya   rākṣaso mudita-manā visasarja rākṣasān /40/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.