TITUS
Ramayana
Part No. 536
Chapter: 29
Adhyāya
29
Verse: 1
Halfverse: a
tatas
tamasi
saṃjāte
rākṣasā
daivataiḥ
saha
tatas
tamasi
saṃjāte
rākṣasā
daivataiḥ
saha
/
Halfverse: c
ayudʰyanta
balonmattāḥ
sūdayantaḥ
parasparam
ayudʰyanta
bala
_unmattāḥ
sūdayantaḥ
parasparam
/1/
Verse: 2
Halfverse: a
tatas
tu
devasainyena
rākṣasānāṃ
mahad
balam
tatas
tu
deva-sainyena
rākṣasānāṃ
mahad
balam
/
Halfverse: c
daśāṃśaṃ
stʰāpitaṃ
yuddʰe
śeṣaṃ
nītaṃ
yamakṣayam
daśa
_aṃśaṃ
stʰāpitaṃ
yuddʰe
śeṣaṃ
nītaṃ
yama-kṣayam
/2/
Verse: 3
Halfverse: a
tasmiṃs
tu
tamasā
naddʰe
sarve
te
devarākṣasāḥ
tasmiṃs
tu
tamasā
naddʰe
sarve
te
deva-rākṣasāḥ
/
Halfverse: c
anyonyaṃ
nābʰyajānanta
yudʰyamānāḥ
parasparam
anyonyaṃ
na
_abʰyajānanta
yudʰyamānāḥ
parasparam
/3/
Verse: 4
Halfverse: a
indraś
ca
rāvaṇaś
caiva
rāvaṇiś
ca
mahābalaḥ
indraś
ca
rāvaṇaś
caiva
rāvaṇiś
ca
mahā-balaḥ
/
Halfverse: c
tasmiṃs
tamojālavr̥te
moham
īyur
na
te
trayaḥ
tasmiṃs
tamo-jāla-vr̥te
moham
īyur
na
te
trayaḥ
/4/
Verse: 5
Halfverse: a
sa
tu
dr̥ṣṭvā
balaṃ
sarvaṃ
nihataṃ
rāvaṇo
raṇe
sa
tu
dr̥ṣṭvā
balaṃ
sarvaṃ
nihataṃ
rāvaṇo
raṇe
/
Halfverse: c
krodʰam
abʰyāgamat
tīvraṃ
mahānādaṃ
ca
muktavān
krodʰam
abʰyāgamat
tīvraṃ
mahā-nādaṃ
ca
muktavān
/5/
Verse: 6
Halfverse: a
krodʰāt
sūtaṃ
ca
durdʰarṣaḥ
syandanastʰam
uvāca
ha
krodʰāt
sūtaṃ
ca
durdʰarṣaḥ
syandanastʰam
uvāca
ha
/
Halfverse: c
parasainyasya
madʰyena
yāvadantaṃ
nayasva
mām
para-sainyasya
madʰyena
yāvad-antaṃ
nayasva
mām
/6/
Verse: 7
Halfverse: a
adyaitāṃs
tridaśān
sarvān
vikramaiḥ
samare
svayam
adya
_etāṃs
tridaśān
sarvān
vikramaiḥ
samare
svayam
/
Halfverse: c
nānāśastrair
mahāsārair
nāśayāmi
nabʰastalāt
nānā-śastrair
mahā-sārair
nāśayāmi
nabʰas-talāt
/7/
Verse: 8
Halfverse: a
aham
indraṃ
vadʰiṣyāmi
varuṇaṃ
dʰanadaṃ
yamam
aham
indraṃ
vadʰiṣyāmi
varuṇaṃ
dʰanadaṃ
yamam
/
Halfverse: c
tridaśān
vinihatyāśu
svayaṃ
stʰāsyāmy
atʰopari
tridaśān
vinihatya
_āśu
svayaṃ
stʰāsyāmy
atʰa
_upari
/8/
Verse: 9
Halfverse: a
viṣādo
na
ca
kartavyaḥ
śīgʰraṃ
vāhaya
me
ratʰam
viṣādo
na
ca
kartavyaḥ
śīgʰraṃ
vāhaya
me
ratʰam
/
Halfverse: c
dviḥ
kʰalu
tvāṃ
bravīmy
adya
yāvadantaṃ
nayasva
mām
dviḥ
kʰalu
tvāṃ
bravīmy
adya
yāvad-antaṃ
nayasva
mām
/9/
Verse: 10
Halfverse: a
ayaṃ
sa
nandanoddeśo
yatra
vartāmahe
vayam
ayaṃ
sa
nandana
_uddeśo
yatra
vartāmahe
vayam
/
Halfverse: c
naya
mām
adya
tatra
tvam
udayo
yatra
parvataḥ
naya
mām
adya
tatra
tvam
udayo
yatra
parvataḥ
/10/
Verse: 11
Halfverse: a
tasya
tadvacanaṃ
śrutvā
turagān
sa
manojavān
tasya
tad-vacanaṃ
śrutvā
turagān
sa
mano-javān
/
Halfverse: c
ādideśātʰa
śatrūṇāṃ
madʰyenaiva
ca
sāratʰiḥ
ādideśa
_atʰa
śatrūṇāṃ
madʰyena
_eva
ca
sāratʰiḥ
/11/
Verse: 12
Halfverse: a
tasya
taṃ
niścayaṃ
jñātvā
śakro
deveśvaras
tadā
tasya
taṃ
niścayaṃ
jñātvā
śakro
deva
_īśvaras
tadā
/
Halfverse: c
ratʰastʰaḥ
samarastʰāṃs
tān
devān
vākyam
atʰābravīt
ratʰastʰaḥ
samarastʰāṃs
tān
devān
vākyam
atʰa
_abravīt
/12/
Verse: 13
Halfverse: a
surāḥ
śr̥ṇuta
madvākyaṃ
yat
tāvan
mama
rocate
surāḥ
śr̥ṇuta
mad-vākyaṃ
yat
tāvan
mama
rocate
/
Halfverse: c
jīvann
eva
daśagrīvaḥ
sādʰu
rakṣo
nigr̥hyatām
jīvann
eva
daśagrīvaḥ
sādʰu
rakṣo
nigr̥hyatām
/13/
Verse: 14
Halfverse: a
eṣa
hy
atibalaḥ
sainye
ratʰena
pavanaujasā
eṣa
hy
atibalaḥ
sainye
ratʰena
pavana
_ojasā
/
Halfverse: c
gamiṣyati
pravr̥ddʰormiḥ
samudra
iva
parvaṇi
gamiṣyati
pravr̥ddʰa
_ūrmiḥ
samudra
iva
parvaṇi
/14/
Verse: 15
Halfverse: a
na
hy
eṣa
hantuṃ
śakyo
'dya
varadānāt
sunirbʰayaḥ
na
hy
eṣa
hantuṃ
śakyo
_adya
vara-dānāt
sunirbʰayaḥ
/
Halfverse: c
tad
grahīṣyāmahe
ratʰo
yattā
bʰavata
saṃyuge
tad
grahīṣyāmahe
ratʰo
yattā
bʰavata
saṃyuge
/15/
Verse: 16
Halfverse: a
yatʰā
baliṃ
nigr̥hyaitat
trailokyaṃ
bʰujyate
mayā
yatʰā
baliṃ
nigr̥hya
_etat
trailokyaṃ
bʰujyate
mayā
/
Halfverse: c
evam
etasya
pāpasya
nigraho
mama
rocate
evam
etasya
pāpasya
nigraho
mama
rocate
/16/
Verse: 17
Halfverse: a
tato
'nyaṃ
deśam
āstʰāya
śakraḥ
saṃtyajya
rāvaṇam
tato
_anyaṃ
deśam
āstʰāya
śakraḥ
saṃtyajya
rāvaṇam
/
Halfverse: c
ayudʰyata
mahātejā
rākṣasān
nāśayan
raṇe
ayudʰyata
mahā-tejā
rākṣasān
nāśayan
raṇe
/17/
Verse: 18
Halfverse: a
uttareṇa
daśagrīvaḥ
praviveśānivartitaḥ
uttareṇa
daśagrīvaḥ
praviveśa
_anivartitaḥ
/
Halfverse: c
dakṣiṇena
tu
pārśvena
praviveśa
śatakratuḥ
dakṣiṇena
tu
pārśvena
praviveśa
śata-kratuḥ
/18/
Verse: 19
Halfverse: a
tataḥ
sa
yojanaśataṃ
praviṣṭo
rākṣasādʰipaḥ
tataḥ
sa
yojana-śataṃ
praviṣṭo
rākṣasa
_adʰipaḥ
/
Halfverse: c
devatānāṃ
balaṃ
kr̥tsnaṃ
śaravarṣair
avākirat
devatānāṃ
balaṃ
kr̥tsnaṃ
śara-varṣair
avākirat
/19/
Verse: 20
Halfverse: a
tataḥ
śakro
nirīkṣyātʰa
praviṣṭaṃ
taṃ
balaṃ
svakam
tataḥ
śakro
nirīkṣya
_atʰa
praviṣṭaṃ
taṃ
balaṃ
svakam
/
Halfverse: c
nyavartayad
asaṃbʰrāntaḥ
samāvr̥tya
daśānanam
nyavartayad
asaṃbʰrāntaḥ
samāvr̥tya
daśa
_ānanam
/20/
Verse: 21
Halfverse: a
etasminn
antare
nādo
mukto
dānavarākṣasaiḥ
etasminn
antare
nādo
mukto
dānava-rākṣasaiḥ
/
Halfverse: c
hā
hatāḥ
smeti
taṃ
dr̥ṣṭvā
grastaṃ
śakreṇa
rāvaṇam
hā
hatāḥ
sma
_iti
taṃ
dr̥ṣṭvā
grastaṃ
śakreṇa
rāvaṇam
/21/
Verse: 22
Halfverse: a
tato
ratʰaṃ
samāruhya
rāvaṇiḥ
krodʰamūrcʰitaḥ
tato
ratʰaṃ
samāruhya
rāvaṇiḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: c
tat
sainyam
atisaṃkruddʰaḥ
praviveśa
sudāruṇam
tat
sainyam
atisaṃkruddʰaḥ
praviveśa
sudāruṇam
/22/
Verse: 23
Halfverse: a
sa
tāṃ
praviśya
māyāṃ
tu
dattāṃ
gopatinā
purā
sa
tāṃ
praviśya
māyāṃ
tu
dattāṃ
go-patinā
purā
/
Halfverse: c
adr̥śyaḥ
sarvabʰūtānāṃ
tat
sanyaṃ
samavākirat
adr̥śyaḥ
sarva-bʰūtānāṃ
tat
sanyaṃ
samavākirat
/23/
Verse: 24
Halfverse: a
tataḥ
sa
devān
saṃtyajya
śakram
evābʰyayād
drutam
tataḥ
sa
devān
saṃtyajya
śakram
eva
_abʰyayād
drutam
/
Halfverse: c
mahendraś
ca
mahātejā
na
dadarśa
sutaṃ
ripoḥ
mahā
_indraś
ca
mahā-tejā
na
dadarśa
sutaṃ
ripoḥ
/24/
Verse: 25
Halfverse: a
sa
mātaliṃ
hayāṃś
caiva
tāḍayitvā
śarottamaiḥ
sa
mātaliṃ
hayāṃś
caiva
tāḍayitvā
śara
_uttamaiḥ
/
Halfverse: c
mahendraṃ
bāṇavarṣeṇa
śīgʰrahasto
hy
avākirat
mahā
_indraṃ
bāṇa-varṣeṇa
śīgʰra-hasto
hy
avākirat
/25/
Verse: 26
Halfverse: a
tataḥ
śakro
ratʰaṃ
tyaktva
visr̥jya
ca
sa
mātalim
tataḥ
śakro
ratʰaṃ
tyaktva
visr̥jya
ca
sa
mātalim
/
Halfverse: c
airāvataṃ
samāruhya
mr̥gayām
āsa
rāvaṇim
airāvataṃ
samāruhya
mr̥gayām
āsa
rāvaṇim
/26/
Verse: 27
Halfverse: a
sa
tu
māyā
balād
rakṣaḥ
saṃgrāme
nābʰyadr̥śyata
sa
tu
māyā
balād
rakṣaḥ
saṃgrāme
na
_abʰyadr̥śyata
/
Halfverse: c
kiramāṇaḥ
śaraugʰena
mahendram
amitaujasaṃ
kiramāṇaḥ
śara
_ogʰena
mahā
_indram
amita
_ojasaṃ
/27/
Verse: 28
Halfverse: a
sa
taṃ
yadā
pariśrāntam
indraṃ
mene
'tʰa
rāvaṇiḥ
sa
taṃ
yadā
pariśrāntam
indraṃ
mene
_atʰa
rāvaṇiḥ
/
Halfverse: c
tadainaṃ
māyayā
baddʰvā
svasainyam
abʰito
'nayat
tadā
_enaṃ
māyayā
baddʰvā
sva-sainyam
abʰito
_anayat
/28/
Verse: 29
Halfverse: a
taṃ
dr̥ṣṭvātʰa
balāt
tasmin
māyayāpahr̥taṃ
raṇe
taṃ
dr̥ṣṭvā
_atʰa
balāt
tasmin
māyayā
_apahr̥taṃ
raṇe
/
Halfverse: c
mahendram
amarāḥ
sarve
kiṃ
nv
etad
iti
cukruśuḥ
mahā
_indram
amarāḥ
sarve
kiṃ
nv
etad
iti
cukruśuḥ
/
Halfverse: e
na
hi
dr̥śyati
vidyāvān
māyayā
yena
nīyate
na
hi
dr̥śyati
vidyāvān
māyayā
yena
nīyate
/29/
Verse: 30
Halfverse: a
etasminn
antare
cāpi
sarve
suragaṇās
tadā
etasminn
antare
ca
_api
sarve
sura-gaṇās
tadā
/
Halfverse: c
abʰyadravan
susaṃkruddʰā
rāvaṇaṃ
śastravr̥ṣṭibʰiḥ
abʰyadravan
susaṃkruddʰā
rāvaṇaṃ
śastra-vr̥ṣṭibʰiḥ
/30/
Verse: 31
Halfverse: a
rāvaṇis
tu
samāsādya
vasvādityamarudgaṇān
rāvaṇis
tu
samāsādya
vasv-āditya-marud-gaṇān
/
Halfverse: c
na
śaśāka
raṇe
stʰātuṃ
na
yoddʰuṃ
śastrapīḍitaḥ
na
śaśāka
raṇe
stʰātuṃ
na
yoddʰuṃ
śastra-pīḍitaḥ
/31/
Verse: 32
Halfverse: a
taṃ
tu
dr̥ṣṭvā
pariśrāntaṃ
prahārair
jarjaraccʰavim
taṃ
tu
dr̥ṣṭvā
pariśrāntaṃ
prahārair
jarjarac-cʰavim
/
Halfverse: c
rāvaṇiḥ
pitaraṃ
yuddʰe
'darśanastʰo
'bravīd
idam
rāvaṇiḥ
pitaraṃ
yuddʰe
_
_adarśanastʰo
_abravīd
idam
/32/
Verse: 33
Halfverse: a
āgaccʰa
tāta
gaccʰāvo
nivr̥ttaṃ
raṇakarma
tat
āgaccʰa
tāta
gaccʰāvo
nivr̥ttaṃ
raṇa-karma
tat
/
Halfverse: c
jitaṃ
te
viditaṃ
bʰo
'stu
svastʰo
bʰava
gatajvaraḥ
jitaṃ
te
viditaṃ
bʰo
_astu
svastʰo
bʰava
gata-jvaraḥ
/33/
Verse: 34
Halfverse: a
ayaṃ
hi
surasainyasya
trailokyasya
ca
yaḥ
prabʰuḥ
ayaṃ
hi
sura-sainyasya
trailokyasya
ca
yaḥ
prabʰuḥ
/
Halfverse: c
sa
gr̥hīto
mayā
śakro
bʰagnamānāḥ
surāḥ
kr̥tāḥ
sa
gr̥hīto
mayā
śakro
bʰagna-mānāḥ
surāḥ
kr̥tāḥ
/34/
Verse: 35
Halfverse: a
yatʰeṣṭaṃ
bʰuṅkṣva
trailokyaṃ
nigr̥hya
ripum
ojasā
yatʰā
_iṣṭaṃ
bʰuṅkṣva
trailokyaṃ
nigr̥hya
ripum
ojasā
/
Halfverse: c
vr̥tʰā
te
kiṃ
śramaṃ
kr̥tvā
yuddʰaṃ
hi
tava
niṣpʰalam
vr̥tʰā
te
kiṃ
śramaṃ
kr̥tvā
yuddʰaṃ
hi
tava
niṣpʰalam
/35/
Verse: 36
Halfverse: a
sa
daivatabalāt
tasmān
nivr̥tto
raṇakarmaṇaḥ
sa
daivata-balāt
tasmān
nivr̥tto
raṇa-karmaṇaḥ
/
Halfverse: c
tac
cʰrutvā
rāvaṇer
vākyaṃ
svastʰacetā
daśānanaḥ
tat
śrutvā
rāvaṇer
vākyaṃ
svastʰa-cetā
daśa
_ānanaḥ
/36/
Verse: 37
Halfverse: a
atʰa
raṇavigatajvaraḥ
prabʰur
vijayam
avāpya
niśācarādʰipaḥ
atʰa
raṇa-vigata-jvaraḥ
prabʰur
vijayam
avāpya
niśā-cara
_adʰipaḥ
/
{V3
prabʰāvo}
Halfverse: c
bʰavanam
abʰi
tato
jagāma
hr̥ṣṭaḥ
svasutam
avāpya
ca
vākyam
abravīt
bʰavanam
abʰi
tato
jagāma
hr̥ṣṭaḥ
sva-sutam
avāpya
ca
vākyam
abravīt
/37/
Verse: 38
Halfverse: a
atibalasadr̥śaiḥ
parākramais
tair
mama
kulamānavivardʰanaṃ
kr̥tam
atibala-sadr̥śaiḥ
parākramais
tair
mama
kula-māna-vivardʰanaṃ
kr̥tam
/
Halfverse: c
yad
amarasamavikrama
tvayā
tridaśapatis
tridaśāś
ca
nirjitāḥ
yad
amara-sama-vikrama
tvayā
tridaśa-patis
tridaśāś
ca
nirjitāḥ
/38/
Verse: 39
Halfverse: a
tvaritam
upanayasva
vāsavaṃ
nagaram
ito
vraja
sainyasaṃvr̥taḥ
tvaritam
upanayasva
vāsavaṃ
nagaram
ito
vraja
sainya-saṃvr̥taḥ
/
Halfverse: c
aham
api
tava
gaccʰato
drutaṃ
saha
sacivair
anuyāmi
pr̥ṣṭʰataḥ
aham
api
tava
gaccʰato
drutaṃ
saha
sacivair
anuyāmi
pr̥ṣṭʰataḥ
/39/
Verse: 40
Halfverse: a
atʰa
sa
balavr̥taḥ
savāhanas
tridaśapatiṃ
parigr̥hya
rāvaṇiḥ
atʰa
sa
bala-vr̥taḥ
savāhanas
tridaśa-patiṃ
parigr̥hya
rāvaṇiḥ
/
Halfverse: c
svabʰavanam
upagamya
rākṣaso
muditamanā
visasarja
rākṣasān
sva-bʰavanam
upagamya
rākṣaso
mudita-manā
visasarja
rākṣasān
/40/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.