TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 486
Previous part

Hymn: 2 
Verse: 1 
Halfverse: a_[2,1]     úd atiṣṭʰat prā́cīṃ díśam ánu vy àcalat //1//
Halfverse: b_[2,2]    
táṃ br̥hác ca ratʰaṃtaráṃ cādityā́ś ca víśve ca devā́ anuvyàcalan //2//
Halfverse: c_[2,3]    
br̥haté ca vaí ratʰaṃtarā́ya cādityébʰyaś ca víśvebʰyaś ca devébʰya ā́ vr̥ścate eváṃ vidvā́ṃsaṃ vrā́tyam upavádati //3//
Halfverse: d_[2,4]    
br̥hatáś ca vaí ratʰaṃtarásya cādityā́nāṃ ca víśveṣāṃ ca devā́nāṃ priyáṃ dʰā́ma bʰavati eváṃ véda //4//
Halfverse: e_[2,5]    
tásya prā́cyāṃ diśí śraddʰā́ puṃścalī́ mitró māgadʰó vijñā́naṃ vásó 'har uṣṇī́ṣaṃ rā́trī kéśā háritau pravartaú kalmalír maṇíḥ //5//
Halfverse: f_[2,6]    
bʰūtáṃ ca bʰaviṣyác ca pariṣkandaú máno vipatʰám //6//
Halfverse: f_[2,7]    
mātaríśvā ca pávamānaś ca vipatʰavāhaú vā́taḥ sā́ratʰī reṣmā́ pratodáḥ kīrtíś ca yáśaś ca puraḥsaraú //7//
Halfverse: g_[2,8]    
aínaṃ kīrtír gacʰaty ā́ yáśo gacʰati eváṃ véda //8// [1]

Verse: 2 
Halfverse: a_[2,9]    
úd atiṣṭʰat dákṣiṇāṃ díśam ánu vy àcalat //9//
Halfverse: b_[2,10]    
táṃ yajñāyajñíyaṃ ca vaí vāmadevyáṃ ca yajñáś ca yájamānaś ca paśávaś cānuvyàcalan //10//
Halfverse: c_[2,11]    
yajñāyajñíyāya ca vaí vāmadevyā́ya ca yajñā́ya ca yájamānāya ca paśúbʰyaś cā́ vr̥ścate eváṃ vidvā́ṃsaṃ vrā́tyam upavádati //11//
Halfverse: d_[2,12]    
yajñāyajñíyasya ca vaí vāmadevyásya ca yajñásya ca yájamānasya ca paśūnā́ṃ ca priyáṃ dʰā́ma bʰavati eváṃ véda //12//
Halfverse: e_[2,13]    
tásya dákṣiṇāyāṃ diśy ùṣā́ḥ puṃścalī́ mántro māgadʰó vijñā́naṃ vā́só 'har uṣṇī́ṣaṃ rā́trī kéśā háritau pravartaú kalmalír maṇíḥ //13//
Halfverse: f_[2,14]    
amāvāsyā̀ ca paurṇamāsī́ ca pariṣkandaú máno vipatʰám /
      
mātaríśvā ca pávamānaś ca vipatʰavāhaú vātáḥ sā́ratʰī reṣmā́ pratodáḥ kīrtíś ca yáśaś ca puraḥsaraú /
Halfverse: g_[2,14]    
aínaṃ kīrtír gacʰaty ā́ yáśo gacʰati eváṃ véda //14// [2]

Verse: 3 
Halfverse: a_[2,15]    
úd atiṣṭʰat pratī́cīṃ díśam ánu vy àcalat //15//
Halfverse: b_[2,16]    
táṃ vairūpáṃ ca vairājáṃ cā́paś ca váruṇaś ca rā́jānuvyàcalan //16//
Halfverse: c_[2,17]    
vairūpā́ya ca vaí vairājā́ya cādbʰyáś ca váruṇāya ca rā́jña ā́ vr̥ścate eváṃ vidvā́ṃsaṃ vrā́tyam upavádati //17//
Halfverse: d_[2,18]    
vairūpásya ca vaí vairājásya cāpā́ṃ ca váruṇasya ca rā́jñaḥ priyáṃ dʰā́ma bʰavati eváṃ véda //18//
Halfverse: e_[2,19]    
tásya pratī́cyāṃ diśī́rā́ puṃścalī́ háso māgadʰó vijñā́naṃ vā́só 'har uṣṇī́ṣaṃ rā́trī kéśā háritau pravartaú kalmalír maṇíḥ //19//
Halfverse: f_[2,20]    
áhaś ca rā́trī ca pariṣkandaú máno vipatʰám /
      
mātaríśvā ca pávamānaś ca vipatʰavāhaú vātáḥ sā́ratʰī reṣmā́ pratodáḥ kīrtíś ca yáśaś ca puraḥsaraú /
Halfverse: g_[2,20]    
aínaṃ kīrtír gacʰaty ā́ yáśo gacʰati eváṃ véda //20// [3]

Verse: 4 
Halfverse: a_[2,21]    
úd atiṣṭʰat údīcīṃ díśam ánu vy àcalat //21//
Halfverse: b_[2,22]    
táṃ śyaitám ca naudʰasáṃ ca saptarṣáyaś ca sómaś ca rā́jānuvyàcalan //22//
Halfverse: c_[2,23]    
śyaitā́ya ca vaí naudʰasā́ya ca saptarṣíbʰyaś ca sómāya ca rā́jña ā́ vr̥ścate eváṃ vidvā́ṃsaṃ vrā́tyam upavádati //23//
Halfverse: d_[2,24]    
śyaitásya ca vaí naudʰasásya ca saptarṣīṇā́ṃ ca sómasya ca rā́jñaḥ priyáṃ dʰā́ma bʰavati eváṃ véda //24//
Halfverse: e_[2,25]    
tásyódīcyāṃ diśí vidyút puṃścalī́ stanayitnúr māgadʰó vijñā́naṃ vā́só 'har uṣṇī́ṣaṃ rā́trī kéśā háritau pravartaú kalmalír maṇíḥ //25//
Halfverse: f_[2,26]    
śrutáṃ ca víśrutaṃ ca pariṣkandaú máno vipatʰám //26//
Halfverse: f_[2,27]    
mātaríśvā ca pávamānaś ca vipatʰavāhaú vā́taḥ sā́ratʰī reṣmā́ pratodáḥ /
      
kīrtíś ca yáśaś ca puraḥsaraú //27//
Halfverse: g_[2,28]    
aínaṃ kīrtír gacʰaty ā́ yáśo gacʰati eváṃ véda //28// [4]

Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.