TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 486
Hymn: 2
Verse: 1
Halfverse: a_[2,1]
sá
úd
atiṣṭʰat
sá
prā́cīṃ
díśam
ánu
vy
àcalat
//1//
Halfverse: b_[2,2]
táṃ
br̥hác
ca
ratʰaṃtaráṃ
cādityā́ś
ca
víśve
ca
devā́
anuvyàcalan
//2//
Halfverse: c_[2,3]
br̥haté
ca
vaí
sá
ratʰaṃtarā́ya
cādityébʰyaś
ca
víśvebʰyaś
ca
devébʰya
ā́
vr̥ścate
yá
eváṃ
vidvā́ṃsaṃ
vrā́tyam
upavádati
//3//
Halfverse: d_[2,4]
br̥hatáś
ca
vaí
sá
ratʰaṃtarásya
cādityā́nāṃ
ca
víśveṣāṃ
ca
devā́nāṃ
priyáṃ
dʰā́ma
bʰavati
yá
eváṃ
véda
//4//
Halfverse: e_[2,5]
tásya
prā́cyāṃ
diśí
śraddʰā́
puṃścalī́
mitró
māgadʰó
vijñā́naṃ
vásó
'har
uṣṇī́ṣaṃ
rā́trī
kéśā
háritau
pravartaú
kalmalír
maṇíḥ
//5//
Halfverse: f_[2,6]
bʰūtáṃ
ca
bʰaviṣyác
ca
pariṣkandaú
máno
vipatʰám
//6//
Halfverse: f_[2,7]
mātaríśvā
ca
pávamānaś
ca
vipatʰavāhaú
vā́taḥ
sā́ratʰī
reṣmā́
pratodáḥ
kīrtíś
ca
yáśaś
ca
puraḥsaraú
//7//
Halfverse: g_[2,8]
aínaṃ
kīrtír
gacʰaty
ā́
yáśo
gacʰati
yá
eváṃ
véda
//8// [1]
Verse: 2
Halfverse: a_[2,9]
sá
úd
atiṣṭʰat
sá
dákṣiṇāṃ
díśam
ánu
vy
àcalat
//9//
Halfverse: b_[2,10]
táṃ
yajñāyajñíyaṃ
ca
vaí
sá
vāmadevyáṃ
ca
yajñáś
ca
yájamānaś
ca
paśávaś
cānuvyàcalan
//10//
Halfverse: c_[2,11]
yajñāyajñíyāya
ca
vaí
sá
vāmadevyā́ya
ca
yajñā́ya
ca
yájamānāya
ca
paśúbʰyaś
cā́
vr̥ścate
yá
eváṃ
vidvā́ṃsaṃ
vrā́tyam
upavádati
//11//
Halfverse: d_[2,12]
yajñāyajñíyasya
ca
vaí
sá
vāmadevyásya
ca
yajñásya
ca
yájamānasya
ca
paśūnā́ṃ
ca
priyáṃ
dʰā́ma
bʰavati
yá
eváṃ
véda
//12//
Halfverse: e_[2,13]
tásya
dákṣiṇāyāṃ
diśy
ùṣā́ḥ
puṃścalī́
mántro
māgadʰó
vijñā́naṃ
vā́só
'har
uṣṇī́ṣaṃ
rā́trī
kéśā
háritau
pravartaú
kalmalír
maṇíḥ
//13//
Halfverse: f_[2,14]
amāvāsyā̀
ca
paurṇamāsī́
ca
pariṣkandaú
máno
vipatʰám
/
mātaríśvā
ca
pávamānaś
ca
vipatʰavāhaú
vātáḥ
sā́ratʰī
reṣmā́
pratodáḥ
kīrtíś
ca
yáśaś
ca
puraḥsaraú
/
Halfverse: g_[2,14]
aínaṃ
kīrtír
gacʰaty
ā́
yáśo
gacʰati
yá
eváṃ
véda
//14// [2]
Verse: 3
Halfverse: a_[2,15]
sá
úd
atiṣṭʰat
sá
pratī́cīṃ
díśam
ánu
vy
àcalat
//15//
Halfverse: b_[2,16]
táṃ
vairūpáṃ
ca
vairājáṃ
cā́paś
ca
váruṇaś
ca
rā́jānuvyàcalan
//16//
Halfverse: c_[2,17]
vairūpā́ya
ca
vaí
sá
vairājā́ya
cādbʰyáś
ca
váruṇāya
ca
rā́jña
ā́
vr̥ścate
yá
eváṃ
vidvā́ṃsaṃ
vrā́tyam
upavádati
//17//
Halfverse: d_[2,18]
vairūpásya
ca
vaí
sá
vairājásya
cāpā́ṃ
ca
váruṇasya
ca
rā́jñaḥ
priyáṃ
dʰā́ma
bʰavati
yá
eváṃ
véda
//18//
Halfverse: e_[2,19]
tásya
pratī́cyāṃ
diśī́rā́
puṃścalī́
háso
māgadʰó
vijñā́naṃ
vā́só
'har
uṣṇī́ṣaṃ
rā́trī
kéśā
háritau
pravartaú
kalmalír
maṇíḥ
//19//
Halfverse: f_[2,20]
áhaś
ca
rā́trī
ca
pariṣkandaú
máno
vipatʰám
/
mātaríśvā
ca
pávamānaś
ca
vipatʰavāhaú
vātáḥ
sā́ratʰī
reṣmā́
pratodáḥ
kīrtíś
ca
yáśaś
ca
puraḥsaraú
/
Halfverse: g_[2,20]
aínaṃ
kīrtír
gacʰaty
ā́
yáśo
gacʰati
yá
eváṃ
véda
//20// [3]
Verse: 4
Halfverse: a_[2,21]
sá
úd
atiṣṭʰat
sá
údīcīṃ
díśam
ánu
vy
àcalat
//21//
Halfverse: b_[2,22]
táṃ
śyaitám
ca
naudʰasáṃ
ca
saptarṣáyaś
ca
sómaś
ca
rā́jānuvyàcalan
//22//
Halfverse: c_[2,23]
śyaitā́ya
ca
vaí
sá
naudʰasā́ya
ca
saptarṣíbʰyaś
ca
sómāya
ca
rā́jña
ā́
vr̥ścate
yá
eváṃ
vidvā́ṃsaṃ
vrā́tyam
upavádati
//23//
Halfverse: d_[2,24]
śyaitásya
ca
vaí
sá
naudʰasásya
ca
saptarṣīṇā́ṃ
ca
sómasya
ca
rā́jñaḥ
priyáṃ
dʰā́ma
bʰavati
yá
eváṃ
véda
//24//
Halfverse: e_[2,25]
tásyódīcyāṃ
diśí
vidyút
puṃścalī́
stanayitnúr
māgadʰó
vijñā́naṃ
vā́só
'har
uṣṇī́ṣaṃ
rā́trī
kéśā
háritau
pravartaú
kalmalír
maṇíḥ
//25//
Halfverse: f_[2,26]
śrutáṃ
ca
víśrutaṃ
ca
pariṣkandaú
máno
vipatʰám
//26//
Halfverse: f_[2,27]
mātaríśvā
ca
pávamānaś
ca
vipatʰavāhaú
vā́taḥ
sā́ratʰī
reṣmā́
pratodáḥ
/
kīrtíś
ca
yáśaś
ca
puraḥsaraú
//27//
Halfverse: g_[2,28]
aínaṃ
kīrtír
gacʰaty
ā́
yáśo
gacʰati
yá
eváṃ
véda
//28// [4]
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.