TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 6
Prapathaka: 5
Khanda: 1
Sentence: a
om
abʰiplavaḥ
ṣaḍahaḥ
Sentence: b
ṣaḍ
ḍʰy
ahāni
bʰavanti
jyotir
gaur
āyur
gaur
āyur
jyotiḥ
_
Sentence: c
abʰiplavaḥ
pañcāhaḥ
Sentence: d
pañca
hy
evāhāni
bʰavanti
Sentence: e
yad
dʰy
eva
pratʰamam
ahas
tad
uttamam
ahaḥ
_
Sentence: f
abʰiplavaś
caturahaḥ
_
Sentence: g
catvāro
hi
stomā
bʰavanti
trivr̥t
pañcadaśaḥ
saptadaśa
ekaviṃśa
eva
_
Sentence: h
abʰiplavas
tryahas
Sentence: i
tryāvr̥ttir
jyotir
gaur
āyuḥ
_
Sentence: j
abʰiplavo
dvyahaḥ
_
Sentence: k
dve
hyeva
sāmanī
bʰavato
br̥hadratʰantare
eva
_
Sentence: l
abʰiplava
ekāha
Sentence: m
ekāhasya
hi
stomais
tāyate
Sentence: n
caturṇām
uktʰyānāṃ
dvādaśa
stotrāṇy
atiricyante
Sentence: o
sa
saptamo
'gniṣṭomas
Sentence: p
tatʰā
kʰalu
saptāgniṣṭomā
māsi
saṃpadyanta
iti
brāhmaṇam
\\ 1 \\
Khanda: 2
Sentence: a
atʰāto
gādʰapratiṣṭʰā
Sentence: b
samudraṃ
vā
ete
prataranti
ye
saṃvatsarāya
dīkṣante
Sentence: c
teṣāṃ
tīrtʰam
eva
prāyaṇīyo
'tirātras
Sentence: d
tīrtʰena
hi
prataranti
Sentence: e
tad
yatʰā
samudraṃ
tīrtʰena
pratareyus
tādr̥k
tat
_
Sentence: f
gādʰaṃ
pratiṣṭʰā
caturviṃśam
ahar
yatʰopakakṣadagdʰaṃ
vā
kaṇṭʰadagdʰaṃ
vā
yato
viśramya
prasnāyeyus
tādr̥k
tat
Sentence: g
prasnayo
'bʰiplavaḥ
Sentence: h
prasneyaḥ
pr̥ṣṭʰyaḥ
_
Sentence: i
gādʰaṃ
pratiṣṭʰābʰijid
yatʰopakakṣadagdʰaṃ
vā
kaṇṭʰadagdʰaṃ
vā
yato
viśramya
prasnāyeyus
tādr̥k
tat
_
Sentence: j
nīvidagdʰa
eva
pratʰamaḥ
svarasāmā
Sentence: k
jānudagdʰo
dvitīyaḥ
Sentence: l
kulpʰadagdʰas
tr̥tīyaḥ
_
Sentence: m
dvīpaḥ
pratiṣṭʰā
viṣuvān
yatʰopakakṣadagdʰaṃ
vā
kaṇṭʰadangʰaṃ
vā
yato
viśramya
prasnāyeyus
tādr̥k
tat
Sentence: n
kulpʰadagdʰa
eva
pratʰamo
'rvāk
svarasāmā
Sentence: o
jānudagdʰo
dvitīyaḥ
_
Sentence: p
nīvidagdʰas
tr̥tīyaḥ
_
Sentence: q
gādʰaṃ
pratiṣṭʰā
viśvajid
yatʰopakakṣadagdʰaṃ
vā
kaṇṭʰadagdʰaṃ
vā
yato
viśramya
prasnāyeyus
tādr̥k
tat
Sentence: r
prasneyaḥ
pr̥ṣṭʰyaḥ
prasneyo
'bʰiplavaḥ
prasneye
gavāyuṣī
prasneyo
daśarātraḥ
_
Sentence: s
gādʰaṃ
pratiṣṭʰā
mahāvrataṃ
yatʰopakakṣadagdʰaṃ
vā
kṇṭʰadagdʰaṃ
vā
yato
viśramya
prasnāyeyus
tādr̥k
tat
Sentence: t
teṣāṃ
tīrtʰam
evodayanīyo
'tirātras
Sentence: u
tīrtʰena
hy
udyanti
Sentence: v
tad
yatʰā
samudraṃ
tīrtʰenodeyus
tādr̥k
tat
_
Sentence: w
atʰa
ha
smāha
śvetaketur
āruṇeyaḥ
saṃvatsarāya
nv
ahaṃ
dīkṣā
iti
[ed
.
dikṣā]
Sentence: x
tasya
ha
pitā
mukʰam
udīkṣyovāca
vettʰa
nu
tvam
āyuṣmant
saṃvatsarasya
gādʰapratiṣṭʰe
iti
[ed
.
vattʰa
,
corr
.
Patyal]
Sentence: y
vedeti
_
Sentence: z
etad
dʰa
smaitad
vidvānāheti
brāhmaṇam
\\ 2 \\
Khanda: 3
Sentence: a
puruṣo
vāva
saṃvatsaras
Sentence: b
tasya
pādāv
eva
prāyaṇīyo
'tirātraḥ
Sentence: c
pādābʰyāṃ
hi
prayanti
tayor
yac
chuklaṃ
tad
ahno
rūpam
_
Sentence: d
yat
kr̥ṣṇaṃ
tad
rātreḥ
_
Sentence: e
nakʰāni
nakṣatrāṇāṃ
rūpam
_
Sentence: f
lomāny
oṣadʰivanaspatīnām
Sentence: g
ūrū
caturviṃśam
ahaḥ
_
Sentence: h
uro
'bʰiplavaḥ
Sentence: i
pr̥ṣṭʰaṃ
pr̥ṣṭʰyaḥ
Sentence: j
śira
eva
trivr̥t
trivr̥taṃ
hy
eva
śiro
bʰavati
tvag
astʰi
majjā
mastiṣkam
_
Sentence: k
grīvāḥ
pañcadaśaś
caturdaśa
hy
evaitasyāṃ
karūkarāṇi
bʰavanti
Sentence: l
vīryaṃ
pañcadaśam
_
Sentence: m
tasmād
ābʰiraṇvībʰiḥ
satībʰir
guruṃ
bʰāraṃ
harati
Sentence: n
tasmād
grīvāḥ
pañcadaśaḥ
_
Sentence: o
uraḥ
saptadaśa
._
Sentence: p
aṣṭāv
anye
jatravo
'ṣṭāv
anya
uraḥ
saptadaśam
_
Sentence: q
tasmād
uraḥ
saptadaśaḥ
_
Sentence: r
udaram
ekaviṃśaḥ
_
Sentence: s
viṃśatir
hy
evaitasyāntara
udare
kuntāpāni
bʰavanty
udaram
ekaviṃśam
_
Sentence: t
tasmād
udaram
ekaviṃśaḥ
_
Sentence: u
pārśve
triṇavas
Sentence: v
trayodaśānyāḥ
parśavas
trayodaśānyāḥ
pārśve
triṇave
Sentence: w
tasmāt
pārśve
triṇavaḥ
_
Sentence: x
anūkaṃ
trayastriṃśaḥ
_
Sentence: y
dvātriṃśatir
hy
evaitasya
pr̥ṣṭīkuṇḍīlāni
bʰavanti
_
Sentence: z
anūkaṃ
trayastriśam
_
Sentence: aa
tasmād
anūkaṃ
trayastriṃśas
Sentence: bb
tasyāyam
eva
dakṣiṇo
bāhur
abʰijit
Sentence: cc
tasyeme
dakṣiṇe
trayaḥ
prāṇāḥ
svarasāmānaḥ
_
Sentence: dd
ātmā
viṣuvān
_
Sentence: ee
tasyeme
savye
trayaḥ
prāṇā
arvāk
svarasāmānas
Sentence: ff
tasyāyaṃ
savyo
bāhur
viśvajit
_
Sentence: gg
uktau
pr̥ṣṭʰyābʰiplavau
Sentence: hh
yāv
avāñcau
prāṇau
te
gavāyuṣī
Sentence: ii
aṅgāni
daśarātraḥ
_
Sentence: jj
mukʰaṃ
mahāvratam
_
Sentence: kk
tasya
hastāv
evodayanīyo
'tirātraḥ
_
Sentence: ll
hastābʰyāṃ
hy
udyanti
\\ 3 \\
Khanda: 4
Sentence: a
puruṣo
vāva
saṃvatsaras
Sentence: b
tasya
prāṇa
eva
prāyaṇīyo
'tirātraḥ
Sentence: c
prāṇena
hi
prayanti
Sentence: d
vāg
ārambʰaṇīyam
ahaḥ
_
Sentence: e
yadyad
ārabʰate
vāg
ārabʰate
Sentence: f
vācaiva
tad
ārabʰate
Sentence: g
tasyāyam
eva
dakṣiṇaḥ
pāṇir
abʰiplavas
Sentence: h
tasyedaṃ
prātaḥsavanam
idaṃ
mādʰyandinaṃ
savanam
idaṃ
tr̥tīyasavanam
_
Sentence: i
gāyatryā
āyatane
Sentence: j
tasmād
iyam
asyai
hrasiṣṭʰā
Sentence: k
tasyedaṃ
prātaḥsavanam
idaṃ
mādʰyandinaṃ
savanam
idaṃ
tr̥tīyasavanam
_
Sentence: l
triṣṭubʰa
āyatane
Sentence: m
tasmād
iyam
asyai
variṣṭʰā
Sentence: n
tasyedaṃ
prātaḥsavanam
idaṃ
mādʰyandinaṃ
savanam
idaṃ
tr̥tīyasavanam
_
Sentence: o
jagatyā
āyatane
Sentence: p
tasmād
iyam
anayor
variṣṭʰā
Sentence: q
tasyedaṃ
prātaḥsavanam
idaṃ
mādʰyandinaṃ
savanam
idaṃ
tr̥tīyasavanam
_
Sentence: r
paṅktyā
āyatane
Sentence: s
pr̥tʰur
iva
vai
paṅktis
Sentence: t
tasmād
iyam
āsāṃ
pratʰiṣṭʰā
Sentence: u
tasyedaṃ
prātaḥsavanam
idaṃ
mādʰyandinaṃ
savanam
idaṃ
tr̥tīyasavanam
_
Sentence: v
virāja
āyatane
_
Sentence: w
annaṃ
vai
śrīḥ
_
Sentence: x
virāḍ
annādyam
Sentence: y
annnādyasya
śriyo
'varuddʰyai
Sentence: z
tasmād
iyam
āsāṃ
variṣṭʰā
Sentence: aa
tasyedaṃ
prātaḥsavanam
idaṃ
mādʰyandinaṃ
savanam
idaṃ
tr̥tīyasavanam
_
Sentence: bb
atichandasa
āyatane
_
Sentence: cc
atichando
vai
chandasām
āyatanam
_
Sentence: dd
tasmād
idaṃ
pratʰiṣṭʰaṃ
pʰalakam
_
Sentence: ee
tasyedaṃ
prātaḥsavanam
idaṃ
mādʰyandinaṃ
savanam
idaṃ
tr̥tīyasavanam
_
Sentence: ff
sa
itaḥ
sa
ito
'bʰiplavaḥ
sa
ita
ātmā
pr̥ṣṭʰyaḥ
Sentence: gg
plavatīvābʰiplavas
Sentence: hh
tiṣṭʰatīva
pr̥ṣṭʰyaḥ
Sentence: ii
plavata
iva
hy
evam
aṅgais
Sentence: jj
tiṣṭʰatīvātmanā
Sentence: kk
tasyāyam
eva
dakṣiṇaḥ
karṇo
'bʰijit
Sentence: ll
tasya
yad
dakṣiṇam
akṣṇaḥ
śuklaṃ
sa
pratʰamaḥ
svarasāmā
Sentence: mm
yat
kr̥ṣṇaṃ
sa
dvitīyaḥ
_
Sentence: nn
yan
maṇḍalaṃ
sa
tr̥tīyaḥ
_
Sentence: oo
nāsike
viṣuvān
maṇḍalam
eva
pratʰamo
'rvāk
svarasāmā
Sentence: pp
yat
kr̥ṣṇaṃ
sa
dvitīyaḥ
_
Sentence: qq
yac
chuklaṃ
sa
tr̥tīyas
Sentence: rr
tasyāyaṃ
savyaḥ
karṇo
viśvajit
_
Sentence: ss
uktau
pr̥ṣṭʰyābʰiplavau
Sentence: tt
yāv
avāñcau
prāṇau
te
gavāyuṣī
Sentence: uu
aṅgāni
daśarātraḥ
_
Sentence: vv
mukʰaṃ
mahāvratam
_
Sentence: ww
tasyodāna
evodayanīyo
'tirātraḥ
_
Sentence: xx
udānena
hy
udyanti
\\ 4 \\
Khanda: 5
Sentence: a
puruṣo
vāva
saṃvatsaraḥ
Sentence: b
puruṣa
ity
ekam
_
Sentence: c
saṃvatsara
ity
ekam
Sentence: d
atra
tat
samam
_
Sentence: e
dve
ahorātre
saṃvatsarasya
Sentence: f
dvāv
imau
puruṣe
prāṇāv
iti
_
Sentence: g
atra
tat
samam
_
Sentence: h
trayo
vā
r̥tavaḥ
saṃvatsarasya
Sentence: i
traya
ime
puruṣe
prāṇā
iti
_
Sentence: j
atra
tat
samam
_
Sentence: k
ṣaḍ
vā
r̥tavaḥ
saṃvatsarasya
Sentence: l
ṣaḍ
ime
puruṣe
prāṇā
iti
_
Sentence: m
atra
tatsamam
_
Sentence: n
sapta
vā
r̥tavaḥ
saṃvatsarasya
Sentence: o
sapteme
puruṣe
prāṇā
iti
_
Sentence: p
atra
tat
samam
_
Sentence: q
dvādaśa
māsāḥ
saṃvatsarasya
Sentence: r
dvādaśeme
puruṣe
prāṇā
iti
_
Sentence: s
atra
tat
samam
_
Sentence: t
trayodaśa
māsāḥ
saṃvatsarasya
Sentence: u
trayodaśeme
puruṣe
prāṇā
iti
_
Sentence: v
atra
tat
samam
_
Sentence: w
caturviṃśatir
ardʰamāsāḥ
saṃvatsarasya
Sentence: x
caturviṃśo
'yaṃ
puruṣaḥ
_
Sentence: y
viṃśatyaṅguliś
caturaṅga
iti
_
Sentence: z
atra
tat
samam
_
Sentence: aa
ṣaḍviṃśatir
ardʰamāsāḥ
saṃvatsarasya
Sentence: bb
ṣaḍviṃśo
'yaṃ
puruṣaḥ
Sentence: cc
pratiṣṭʰe
ṣaḍviṃśe
iti
_
Sentence: dd
atra
tat
samam
_
Sentence: ee
trīṇi
ca
ha
vai
śatāni
ṣaṣṭiś
ca
saṃvatsarasyāhorātrāṇīti
_
Sentence: ff
etāvanta
eva
puruṣasya
prāṇā
iti
_
Sentence: gg
atra
tat
samam
_
Sentence: hh
sapta
ca
ha
vai
śatāni
viṃśatiś
ca
saṃvatsarasyāhāni
ca
rātrayaś
ceti
_
Sentence: ii
etāvanta
eva
puruṣasyāstʰīni
ca
majjānaś
ceti
_
Sentence: jj
atra
tat
samam
_
Sentence: kk
caturdaśa
ca
ha
vai
śatāni
catvāriṃśac
ca
saṃvatsarasyārdʰāhāś
cārdʰarātrayaś
ceti
_
Sentence: ll
etāvanta
eva
puruṣasya
stʰūrā
māṃsānīti
_
Sentence: mm
atra
tat
samam
Sentence: nn
aṣṭāviṃśatiś
ca
ha
vai
śatāny
aśītiś
ca
saṃvatsarasya
pādāhāś
ca
pādarātrayaś
ceti
_
Sentence: oo
etāvanta
eva
puruṣasya
snāvā
bandʰyā
iti
_
Sentence: pp
atra
tat
samam
_
Sentence: qq
daśa
ca
ha
vai
sahasrāṇy
aṣṭau
ca
śatāni
saṃvatsarasya
muhūrtā
iti
_
Sentence: rr
etāvanta
eva
puruṣasya
peśaśamarā
iti
_
Sentence: ss
atra
tat
samam
_
Sentence: tt
yāvanto
muhūrtāḥ
pañcadaśa
kr̥tvas
tāvantaḥ
prāṇāḥ
_
Sentence: uu
yāvantaḥ
prāṇāḥ
pañcadaśa
kr̥tvas
tāvanto
'pānāḥ
_
Sentence: vv
yāvanto
'pānāḥ
pañcadaśa
kr̥tvas
tāvanto
vyānāḥ
_
Sentence: ww
yāvanto
vyānāḥ
pañcadaśa
kr̥tvas
tāvantaḥ
samānāḥ
_
Sentence: xx
yāvantaḥ
samānāḥ
pañcadaśa
kr̥tvas
tāvanta
udānāḥ
_
Sentence: yy
yāvanta
udānāḥ
pañcadaśa
kr̥tvas
tāvanty
etādīni
Sentence: zz
yāvanty
etādīni
tāvanty
etarhīṇi
Sentence: aaa
yāvanty
etarhīṇi
tāvanti
svedāyanāni
Sentence: bbb
yāvanti
svedāyanāni
tāvanti
kṣiprāyaṇāni
Sentence: ccc
yāvanti
kṣiprāyaṇāni
tāvanto
romakūpāḥ
_
Sentence: ddd
yāvanto
romakūpāḥ
pañcadaśa
kr̥tvas
tāvanto
varṣato
dʰārās
Sentence: eee
tad
etat
krośaśatikaṃ
parimāṇam
_
Sentence: fff
tad
apy
etad
r̥coktaṃ
<śramād
anyatra
parivartamānaś
caran
vāsīno
yadi
vā
svapann
api
\
ahorātrābʰyāṃ
puruṣaḥ
kṣaṇena
kati
kr̥tvaḥ
prāṇiti
cāpānīti
ca
śataṃ
śatāni
parivatsarāṇām
aṣṭau
ca
śatāni
saṃvatsarasya
muhūrtān
yān
vadanty
ahorātrābʰyāṃ
puruṣaḥ
samena
kati
kr̥tvaḥ
prāṇiti
cāpānīti
ca
[
ŚBM
12.3.2.7-8]>
_iti
brāhmaṇam
\\ 5 \\
Khanda: 6
Sentence: a
saṃvatsarasya
samatā
veditavyeti
ha
smāha
vāsyuḥ
_
Sentence: b
ekam
eva
purastād
viṣuvato
'tirātram
upayanty
ekam
upariṣṭāt
Sentence: c
tripañcāśatam
eva
purastād
viṣuvato
'gniṣṭomān
upayanti
tripañcāśatam
upariṣṭāt
_
Sentence: d
viṃśatiśatam
eva
purastād
viṣuvata
uktʰyān
upayanti
viṃśatiśatam
upariṣṭāt
Sentence: e
ṣaḍ
eva
purastād
viṣuvataḥ
ṣoḍaśina
upayanti
ṣaḍ
upariṣṭāt
Sentence: f
triṃśad
eva
purastād
viṣuvataḥ
ṣaḍahān
upayanti
triṃśad
upariṣṭāt
Sentence: g
saiṣā
saṃvatsarasya
samatā
Sentence: h
sa
ya
evam
etāṃ
saṃvatsarasya
samatāṃ
veda
saṃvatsareṇa
sātmā
saloko
bʰūtvā
devān
apyetīti
brahmaṇam
\\ 6 \\
Khanda: 7
Sentence: a
atʰāto
yajñakramāḥ
_
Sentence: b
agnyādʰeyam
Sentence: c
agnyādʰeyāt
pūrṇāhutiḥ
Sentence: d
pūrṇahuter
agnihotram
Sentence: e
agnihotrād
darśapūrṇamāsau
Sentence: f
darśapūrṇamāsābʰyām
āgrayaṇam
Sentence: g
āgrayaṇāc
cāturmāsyāni
Sentence: h
cāturmāsyebʰyaḥ
paśubandʰaḥ
Sentence: i
paśubandʰād
agniṣṭomaḥ
_
Sentence: j
agniṣṭomād
rājasūyaḥ
_
Sentence: k
rājasūyād
vājapeyaḥ
_
Sentence: l
vājapeyād
aśvamedʰaḥ
_
Sentence: m
aśvamedʰāt
puruṣamedʰaḥ
Sentence: n
puruṣamedʰāt
sarvamedʰaḥ
Sentence: o
sarvamedʰād
dakṣiṇāvantaḥ
_
Sentence: p
dakṣiṇāvadbʰyo
'dakṣiṇāḥ
_
Sentence: q
adakṣiṇāḥ
sahasradakṣiṇe
pratyatiṣṭʰan
_
Sentence: r
te
vā
ete
yajñakramāḥ
Sentence: s
sa
ya
evam
etān
yajñakramān
veda
yajñena
sātmā
saloko
bʰūtvā
devān
apyetīti
brāhmaṇam
\\ 7 \\
Khanda: 8
Sentence: a
prajāpatir
akāmayatānantyam
aśnuvīyeti
Sentence: b
so
'gnīn
ādʰāya
pūrṇāhutyāyajata
Sentence: c
so
'ntam
evāpaśyat
Sentence: d
so
'gnihotreṇeṣṭvāntam
evāpaśyat
Sentence: e
sa
darśapūrṇamāsābʰyām
iṣṭvāntam
evāpaśyat
Sentence: f
sa
āgrayaṇeneṣṭvāntam
evāpaśyat
Sentence: g
sa
cāturmāsyair
iṣṭvāntam
evāpaśyat
Sentence: h
sa
paśubandʰeneṣṭvāntam
evāpaśyat
Sentence: i
so
'gniṣṭomeneṣṭvāntam
evāpaśyat
Sentence: j
sa
rājasūyeneṣṭvā
rājeti
nāmādʰatta
Sentence: k
so
'ntam
evāpaśyat
Sentence: l
sa
vājapeyeneṣṭvā
samrāḍ
iti
nāmādʰatta
Sentence: m
so
'ntam
evāpaśyat
Sentence: n
so
'śvamedʰeneṣṭvā
svarāḍ
iti
nāmādʰatta
Sentence: o
so
'ntam
evāpaśyat
Sentence: p
sa
puruṣamedʰeneṣṭvā
virāḍ
iti
nāmādʰatta
Sentence: q
so
'ntam
evāpaśyat
Sentence: r
sa
sarvamedʰeneṣṭvā
sarvarāḍ
iti
nāmādʰatta
Sentence: s
so
'ntam
evāpaśyat
Sentence: t
so
'hīnair
dakṣiṇāvadbʰir
iṣṭvāntam
evāpaśyat
Sentence: u
so
'hīnair
adakṣiṇāvadbʰir
iṣṭvāntam
evāpaśyat
Sentence: v
sa
sattreṇobʰayato
'tirātreṇāntato
'yajata
Sentence: w
vācaṃ
ha
vai
hotre
prāyacchat
Sentence: x
prāṇam
adʰvaryave
cakṣur
udgātre
mano
brahmaṇe
'ṅgāni
hotrakebʰya
ātmānaṃ
sadasyebʰyaḥ
_
Sentence: y
evam
ānantyam
ātmānaṃ
dattvānantyam
āśnuta
Sentence: z
tad
yā
dakṣiṇā
ānayat
tābʰir
ātmānaṃ
niṣkrīṇīya
Sentence: aa
tasmād
etena
jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena
sahasradakṣiṇena
pr̥ṣṭʰaśamanīyena
tvareta
Sentence: bb
yo
hy
aniṣṭvā
pr̥ṣṭʰaśamanīyena
praityātmānaṃ
so
'niṣkrīya
praitīti
brāhmaṇam
\\ 8 \\
Khanda: 9
Sentence: a
yad
vai
saṃvatsarāya
saṃvatsarasado
dīkṣante
katʰam
eṣām
agnihotram
anantaritaṃ
bʰavati
Sentence: b
vrateteti
brūyāt
Sentence: c
katʰam
eṣāṃ
darśo
'nantarito
bʰavati
Sentence: d
dadʰnā
ca
puroḍāśena
ceti
brūyāt
Sentence: e
katʰam
eṣāṃ
paurṇamāsam
anantaritaṃ
bʰavati
_
Sentence: f
ājyena
ca
puroḍāśena
ceti
brūyāt
Sentence: g
katʰam
eṣām
āgrayaṇam
anantaritaṃ
bʰavati
Sentence: h
saumyena
caruṇeti
brūyāt
Sentence: i
katʰam
eṣāṃ
cāturmāsyāny
anantaritāni
bʰavanti
Sentence: j
payasyayeti
brūyāt
Sentence: k
katʰam
eṣāṃ
paśubandʰo
'nantarito
bʰavati
Sentence: l
paśunā
ca
puroḍāśena
ceti
brūyāt
Sentence: m
katʰam
eṣāṃ
saumyo
'dʰvaro
'nantarito
bʰavati
Sentence: n
grahair
iti
brūyāt
Sentence: o
katʰam
eṣāṃ
gr̥hamedʰo
'nantarito
bʰavati
Sentence: p
dʰānākarambʰair
iti
brūyāt
Sentence: q
katʰam
eṣāṃ
pitr̥yajño
'nantarito
bʰavati
_
Sentence: r
aupāsanair
iti
brūyāt
Sentence: s
katʰam
eṣāṃ
mitʰunam
anantaritaṃ
bʰavati
Sentence: t
hiṃkāreneti
brūyāt
Sentence: u
saiṣā
saṃvatsare
yajñakratūnām
apītiḥ
Sentence: v
sa
ya
evam
etāṃ
saṃvatsare
yajñakratūnām
apītiṃ
veda
yajñena
sātmā
saloko
bʰūtvā
devān
apy
etīti
brāhmaṇam
\\ 9 \\
Khanda: 10
Sentence: a
devā
ha
vai
sahasrasaṃvatsarāya
didīkṣire
Sentence: b
teṣāṃ
pañca
śatāni
saṃvatsarāṇāṃ
paryupetāny
āsann
atʰedaṃ
sarva
śaśrāma
ye
stomā
yāni
pr̥ṣṭʰāni
yāni
śastrāṇi
Sentence: c
te
devā
ihasāmivāsurupa
taṃ
yajñakratuṃ
jānīmo
yaḥ
sahasrasaṃvatsarasya
pratimā
Sentence: d
ko
hi
tasmai
manuṣyo
yaḥ
sahasrasaṃvatsareṇa
yajeteti
Sentence: e
tad
ayātayāma
madʰye
yajñasyāpaśyan
_
Sentence: f
tenāyātayāmnā
yā
vede
vyaṣṭir
āsīt
tāṃ
pañcasv
apaśyann
r̥ci
yajuṣi
sāmni
śānte
'tʰa
gʰore
Sentence: g
tā
vā
etāḥ
pañca
vyāhr̥tayo
bʰavanty
o
śrāvayāstu
śrauṣaḍ
yaja
ye
yajāmahe
vauṣaḍ
iti
Sentence: h
te
devā
ihasāmivāsurupa
taṃ
yajñakratuṃ
jānīmo
yaḥ
sahasrasaṃvatsarasya
pratimā
[ed
.
davā]
Sentence: i
ko
hi
tasmai
manuṣyo
yaḥ
sahasrasaṃvatsareṇa
yajeteti
Sentence: j
tata
etaṃ
tāpaścitaṃ
sahasrasaṃvatsarasyāñjasyam
apaśyan
_
Sentence: k
te
hy
eva
stomā
bʰavanti
tāni
pr̥ṣṭʰāni
tāni
śastrāṇi
Sentence: l
sa
kʰalu
dvādaśa
māsān
dīkṣābʰir
eti
dvādaśamāsān
upasadbʰir
dvāśamāsāṃt
sutyābʰiḥ
_
Sentence: m
atʰa
yad
dvādaśa
māsān
dīkṣābʰir
eti
dvādaśamāsān
upasadbʰis
tenaitāv
agnyarkāv
āpnoti
_
Sentence: n
atʰa
yad
dvādaśa
māsāṃt
sutyābʰis
tenedaṃ
mahaduktʰam
avāpnoti
Sentence: o
te
devā
ihasāmivāsurupa
taṃ
yajñakratuṃ
jānīmo
yaḥ
sahasrasaṃvatsarasya
pratimā
Sentence: p
ko
hi
tasmai
manuṣyo
yaḥ
sahasrasaṃvatsareṇa
yajeteti
Sentence: q
tata
etaṃ
saṃvatsaraṃm
tāpaścitasyāñjasyam
apaśyan
_
Sentence: r
te
hy
eva
stomā
bʰavanti
tāni
pr̥ṣṭʰāni
tāni
śastrāṇi
Sentence: s
te
devā
ihasāmivāsurupa
taṃ
yajñakratuṃ
jānīmo
yaḥ
sahasrasaṃvatsarasya
pratimā
Sentence: t
ko
hi
tasmai
manuṣyo
yaḥ
sahasrasaṃvatsareṇa
yajeteti
Sentence: u
tata
etaṃ
dvādaśāhaṃ
saṃvatsarasyāñjasyam
apaśyan
_
Sentence: v
te
hy
eva
stomā
bʰavanti
tāni
pr̥ṣṭʰāni
tāni
śastrāṇi
Sentence: w
sa
kʰalu
dvādaśāhaṃ
dīkṣābʰir
eti
dvādaśāham
upasadbʰir
dvādaśāhaṃ
sutyābʰiḥ
_
Sentence: x
atʰa
yad
dvādaśāhaṃ
dīkṣābʰir
eti
dvādaśāham
upasadbʰis
tenaitāv
agnyarkāv
āpnoti
_
Sentence: y
atʰa
yad
dvādaśāhaṃ
sutyābʰis
tenedaṃ
mahaduktʰam
avāpnoti
Sentence: z
te
devā
ihasāmivāsurupa
taṃ
yajñakratuṃ
jānīmo
yaḥ
sahasrasaṃvatsarasya
pratimā
[ed
.
ihasamivāsurupa]
Sentence: aa
ko
hi
tasmai
manuṣyo
yaḥ
sahasrasaṃvatsareṇa
yajeteti
Sentence: bb
tata
etaṃ
pr̥ṣṭʰyaṃ
ṣaḍahaṃ
dvādaśāhasyāñjasyam
apaśyan
_
Sentence: cc
te
hy
eva
stomā
bʰavanti
tāni
pr̥ṣṭʰāni
tāni
śastrāṇi
Sentence: dd
te
devā
ihasāmivāsurupa
taṃ
yajñakratuṃ
jānīmo
yaḥ
sahasrasaṃvatsarasya
pratimā
Sentence: ee
ko
hi
tasmai
manuṣyo
yaḥ
sahasrasaṃvatsareṇa
yajeteti
Sentence: ff
tata
etaṃ
viśvajitaṃ
pr̥ṣṭʰyaṣaḍahasyāñjasyam
apaśyan
_
Sentence: gg
te
hy
eva
stomā
bʰavanti
tāni
pr̥ṣṭʰāni
tāni
śastrāṇi
Sentence: hh
te
devā
ihasāmivāsurupa
taṃ
yajñakratuṃ
jānīmo
yaḥ
sahasrasaṃvatsarasya
pratimā
Sentence: ii
ko
hi
tasmai
manuṣyo
yaḥ
sahasrasaṃvatsareṇa
yajeteti
Sentence: jj
sa
vā
eṣa
viśvajid
yaḥ
sahasrasaṃvatsarasya
pratimā
_
Sentence: kk
eṣa
ha
prajānāṃ
prajāpatir
yad
viśvajid
iti
brāhmaṇam
\\ 10 \\
Khanda: 11
Sentence: a
puruṣaṃ
ha
vai
nārāyaṇaṃ
prajāpatir
uvāca
yajasya
yajasveti
Sentence: b
sa
hovāca
yajasva
yajasvety
evaṃ
hāttʰa
mā
Sentence: c
trir
api
kṣata
me
vasavaḥ
prātaḥsavanenāgū
rudrā
mādʰyaṃdinasavanenādityās
tr̥tīyasavanena
Sentence: d
yajñavāstuny
eva
paryaśiṣo
yajñavāstum
ity
evam
āśiṣo
'haṃ
vā
etad
veda
yajñe
vasavaḥ
prātaḥsavanenāgū
rudrā
mādʰyaṃdinasavanenādityās
tr̥tīyasavanena
yajñavāstuny
eva
paryaśiṣo
yajñavāstum
ity
evam
āśiṣo
vidvāṃso
nūnaṃ
tvā
yājayeyuḥ
_
Sentence: e
ete
ha
vā
avidvāṃso
yatrānr̥gvid
dʰotā
bʰavaty
ayajurvid
adʰvaryur
asāmavid
udgātābʰr̥gvaṅgirovid
brahmā
Sentence: f
yajasvaiva
hanta
tu
te
tad
vakṣyāmi
Sentence: g
yatʰā
sūtre
maṇir
iva
sūtram
etāny
uktʰāhāni
bʰavanti
sūtram
iva
vā
maṇāv
iti
Sentence: h
tasmād
ya
eva
sarvavit
syāt
taṃ
brahmāṇaṃ
kurvīta
_
Sentence: i
eṣa
ha
vai
vidvāṃt
sarvavid
brahmā
yad
bʰr̥gvaṅgirovit
_
Sentence: j
ete
ha
vā
asya
sarvasya
śamayitāraḥ
pālayitāras
Sentence: k
tamād
brahmā
stute
bahiḥpavamāne
vācayati
\\ 11 \\
Khanda: 12
Sentence: a
śyeno
'si
gāyatrachandā
Sentence: b
anu
tvārabʰe
Sentence: c
svasti
mā
saṃpārayeti
Sentence: d
sa
yad
āha
śyeno
'sīti
somaṃ
vā
etad
āha
_
Sentence: e
eṣa
ha
vā
agnir
bʰūtvāsmiṃl
loke
saṃśāyayati
Sentence: f
tad
yat
saṃśāyayati
tasmāc
cheyanas
Sentence: g
tac
cheyanasya
śyenatvam
_
Sentence: h
sa
yad
āha
gāyatrachandā
anutvārabʰa
iti
gāyatreṇa
chandasā
vasurbʰir
devaiḥ
prātaḥsavane
'smiṃl
loke
'gniṃ
santam
anvārabʰate
Sentence: i
sa
yad
āha
svasti
mā
saṃpārayeti
gāyatreṇaiva
chandasā
vasubʰir
devaiḥ
prātaḥsavane
'smiṃl
loke
'gninā
devena
svasti
mā
saṃpārayeti
gāyatreṇaivainaṃ
tac
chandasā
vasubʰir
devaiḥ
prātaḥsavane
'smiṃl
loke
'gninā
devena
svasti
saṃpadyate
ya
evaṃ
veda
Khanda: 13
Sentence: a
atʰa
mādʰyaṃdine
pavamāne
vācayati
samrāḍ
asi
triṣṭupchandā
Sentence: b
anu
tvārabʰe
Sentence: c
svasti
mā
saṃpārayeti
Sentence: d
sa
yad
āha
samrāḍ
asīti
somaṃ
vā
etad
āha
_
Sentence: e
eṣa
ha
vai
vāyurbʰūtvāntarikṣaloke
samrājati
Sentence: f
tad
yat
samrājati
tasmāt
samrāṭ
Sentence: g
tat
samrājasya
samrāṭtvam
_
Sentence: h
sa
yad
āha
triṣṭupchandā
anu
tvārabʰa
iti
traiṣṭubʰena
chandasā
rudrair
devair
mādʰyaṃdine
savane
'ntarikṣaloke
vāyuṃ
santam
anvārabʰate
Sentence: i
sa
yad
āha
svasti
mā
saṃpārayeti
traiṣṭubʰenaiva
chandasā
rudrair
devair
mādʰyaṃdine
savane
antarikṣaloke
vāyunā
devena
svasti
mā
saṃpārayeti
Sentence: j
traiṣṭubʰenaivainaṃ
tac
chandasā
rudrair
devair
mādʰyaṃdine
savane
antarikṣaloke
vāyunā
devena
svasti
saṃpadyate
ya
evaṃ
veda
\\ 13 \\
Khanda: 14
Sentence: a
atʰārbʰave
pavamāne
vācayati
svaro
'si
gayo
'si
jagacchandā
Sentence: b
anu
tvārabʰe
Sentence: c
svasti
mā
saṃpārayeti
Sentence: d
sa
yad
āha
svaro
'sīti
somaṃ
vā
etad
āha
_
Sentence: e
eṣa
ha
vai
sūryo
bʰūtvāmuṣmiṃl
loke
svarati
Sentence: f
tad
yat
svarati
tasmāt
svaras
Sentence: g
tat
svarasya
svaratvam
_
Sentence: h
sa
yad
āha
gayo
'sīti
somaṃ
vā
etad
āha
_
Sentence: i
eṣa
ha
vai
candramā
bʰūtvā
sarvāṃl
lokān
gacchati
Sentence: j
tad
yad
gacchati
tasmād
gayas
Sentence: k
tad
gayasya
gayatvam
_
Sentence: l
sa
yad
āha
jagacchandā
anu
tvārabʰa
iti
jāgatena
chandasādityair
devais
tr̥tīyasavane
'muṣmiṃl
loke
sūryaṃ
santam
anvārabʰate
Sentence: m
sa
yad
āha
svasti
mā
saṃpārayeti
jāgatenaiva
chandasādityair
devais
tr̥tīyasavane
'muṣmiṃl
loke
sūryeṇa
devena
svasti
mā
saṃpārayeti
jāgatenaivainaṃ
tac
chandasādityair
devais
tr̥tīyasavane
'muṣmiṃl
loke
sūryeṇa
devena
svasti
saṃpadyate
ya
evaṃ
veda
\\ 14 \\
Khanda: 15
Sentence: a
atʰa
saṃstʰite
saṃstʰite
savane
vācayati
mayi
bʰargo
mayi
maho
mayi
yaśo
mayi
sarvam
iti
Sentence: b
pr̥tʰivy
eva
bʰargo
'ntarikṣa
eva
maho
dyaur
eva
yaśo
'pa
eva
sarvam
Sentence: c
agnir
eva
bʰargo
vāyur
eva
maha
āditya
eva
yaśaś
candramā
eva
sarvam
_
[ed
.
ādityā]
Sentence: d
vasava
eva
bʰargo
rudrā
eva
maha
ādityā
eva
yaśo
viśvedevā
eva
sarvam
_
Sentence: e
gāyatry
eva
bʰargas
triṣṭub
eva
maho
jagaty
eva
yaśo
'nuṣṭub
eva
sarvam
_
Sentence: f
prācy
eva
bʰargaḥ
pratīcy
eva
maha
udīcy
eva
yaśo
dakṣiṇaiva
sarvam
_
Sentence: g
vasanta
eva
bʰargo
grīṣma
eva
maho
varṣā
eva
yaśaḥ
śarad
eva
sarvam
_
Sentence: h
trivr̥d
eva
bʰargaḥ
pañcadaśa
eva
mahaḥ
saptadaśa
eva
yaśa
ekaviṃśa
eva
sarvam
Sentence: i
r̥gveda
eva
bʰargo
yajurveda
eva
mahaḥ
sāmaveda
eva
yaśo
brahmaveda
eva
sarvam
_
Sentence: j
hotaiva
bʰargo
'dʰvaryur
eva
maha
udgātaiva
yaśo
brahmaiva
sarvam
_
Sentence: k
vāg
eva
bʰargaḥ
prāṇa
eva
mahaś
cakṣur
eva
yaśo
mana
eva
sarvam
\\ 15 \\
Khanda: 16
Sentence: a
sa
yad
āha
mayi
bʰarga
iti
pr̥tʰivīm
evaital
lokānām
ahāgniṃ
devānāṃ
vasūn
devān
devagaṇānāṃ
gāyatraṃ
chandasāṃ
prācīṃ
diśāṃ
vasantam
r̥tūnāṃ
trivr̥taṃ
stomānām
r̥gvedaṃ
vedānāṃ
hautraṃ
hotrakāṇāṃ
vācam
indriyāṇām
\\ 16 \\
Khanda: 17
Sentence: a
sa
yad
āha
mayi
maha
ity
antarikṣam
evaital
lokānām
āha
vāyuṃ
devānāṃ
rudrān
devān
devagaṇānāṃ
traiṣṭubʰaṃ
chandasāṃ
pratīcīṃ
diśāṃ
grīṣmam
r̥tūnāṃ
pañcadaśaṃ
stomānāṃ
yajurvedaṃ
vedānām
ādʰvaryavaṃ
hotrakāṇāṃ
prāṇam
indriyāṇām
\\ 17 \\
Khanda: 18
Sentence: a
sa
yad
āha
mayi
yaśa
iti
divam
evaital
lokānām
āhādityaṃ
devānām
ādityān
devagaṇānāṃ
jāgataṃ
chandasām
udīcīṃ
diśāṃ
varṣā
r̥tūnāṃ
saptadaśaṃ
stomānāṃ
sāmavedaṃ
vedānām
audgātraṃ
hotrakāṇāṃ
cakṣur
indriyāṇām
\\ 17 \\
Khanda: 19
Sentence: a
sa
yad
āha
mayi
sarvam
ity
apa
evaital
lokānām
āha
candramasaṃ
devānāṃ
viśvān
devān
devagaṇānām
ānuṣṭubʰaṃ
chandasāṃ
dakṣiṇāṃ
diśāṃ
śaradam
r̥tūnām
ekaviṃśaṃ
stomānāṃ
brahmavedaṃ
vedānāṃ
brahmatvaṃ
hotrakāṇāṃ
mana
indriyāṇām
\\ 18 \\
Khanda: 20
Sentence: a
sa
vā
eṣa
daśadʰā
catuḥ
saṃpadyate
Sentence: b
daśa
ca
ha
vai
catur
virājo
'kṣarāṇi
Sentence: c
taṃ
garbʰā
upajīvanti
Sentence: d
śrīr
vai
virāḍ
Sentence: e
yaśo
'nnādyam
_
Sentence: f
śriyam
eva
tad
virājaṃ
yaśasy
annādyo
pratiṣṭʰāpayati
Sentence: g
pratiṣṭʰantīr
idaṃ
sarvam
anupratiṣṭʰati
Sentence: h
pratitiṣṭʰati
prajayā
paśubʰir
ya
evaṃ
veda
\\ 20 \\
Khanda: 21
Sentence: a
anarvāṇaṃ
ha
vai
devaṃ
dadʰyaṅṅ
āṅgirasa
upasīdaṃ
ha
yajñasya
śnuṣṭiṃ
samaśnavāmaha
iti
Sentence: b
sa
dadʰyaṅṅ
āṅgiraso
'bravīd
yo
vai
saptadaśaṃ
prajāpatiṃ
yajñe
'nvitaṃ
veda
nāsya
yajño
riṣyate
Sentence: c
na
yajñapatiṃ
riṣyanta
iti
Sentence: d
tā
vā
etāḥ
pañca
vyāhr̥tayo
bʰavanty
o
śrāvayāstu
śrauṣaḍ
yaja
ye
yajāmahe
vauṣaḍ
iti
Sentence: e
sa
dadʰyaṅṅ
āṅgiraso
'bravīn
na
vayaṃ
vidmo
yadi
brāhmaṇāḥ
smo
yady
abrāhmaṇāḥ
smo
yadi
tasyarṣeḥ
smo
vānyasyeti
_
Sentence: f
anarvāṇaś
ca
ha
vā
r̥tāvantaś
ca
pitaraḥ
svadʰāyām
āvr̥ṣāyanta
vayaṃ
vadāmahai
vayaṃ
vadāmahā
iti
Sentence: g
so
'yāt
svāyaṃbʰuvo
vā
r̥tāvanto
madayātāṃ
na
vayaṃ
vadāmahā
iti
Sentence: h
tasmāt
pravare
pravriyamāṇe
vācayed
devāḥ
pitara
iti
tisraḥ
_
Sentence: i
ya
eti
saṃyajati
sa
bʰavati
yaś
ca
na
brūte
yaś
ca
na
brūta
iti
brāhmaṇam
\\ 21 \\
Khanda: 22
Sentence: a
sāvitraṃ
ha
smaitaṃ
pūrve
purastāt
paśum
ālabʰanta
ity
etarhi
prājāpatyam
_
Sentence: b
yo
hy
eva
savitā
sa
prajāpatir
iti
vadantas
Sentence: c
tasmād
u
samupyāgnīṃs
tena
yajeran
_
Sentence: d
te
samānadʰiṣṇyā
eva
syur
okʰāsaṃbʰaraṇīyāyāḥ
_
Sentence: e
ukʰāsaṃbʰaraṇīyāyāṃ
vinyupayāgnīṃs
tayā
yajeran
_
Sentence: f
te
nānādʰiṣṇyā
eva
syur
ā
dīkṣaṇīyāyāḥ
_
Sentence: g
dīkṣaṇīyāyāṃ
saṃnyupyāgnīṃs
tayā
yajeran
_
Sentence: h
te
samānadʰiṣṇyā
eva
syur
odavasānīyāyāḥ
_
Sentence: i
udavasānīyāyāṃ
vinyupyāgnīṃs
tayā
yajeran
_
Sentence: j
te
nānādʰiṣṇyā
eva
syuḥ
_
Sentence: k
atʰa
yadi
yajamānasyopatapet
pārśvato
'gnīn
ādʰāya
tāvad
āsīta
yāvad
agadaḥ
syāt
_
Sentence: l
yadi
preyāt
svair
eva
tam
agnibʰir
dahet
_
Sentence: m
aśavāgnibʰir
itare
yajamānā
āsata
iti
vadantas
Sentence: n
tasya
tad
eva
brāhmaṇaṃ
yad
adaḥ
puraḥsavane
Sentence: o
pitr̥medʰa
āśiṣo
vyākʰyātāḥ
\\ 22 \\
Khanda: 23
Sentence: a
sāyaṃprātarhomau
stʰālīpāko
navaś
ca
yaḥ
\
baliś
ca
pitr̥yajñaś
cāṣṭakā
saptamaḥ
paśuḥ
\\
ity
ete
pākayajñāḥ
Sentence: b
agnyādʰeyam
agnihotraṃ
paurṇamāsyamāvāsye
\
naveṣṭiś
cāturmāsyāni
paśubandʰo
'tra
saptamaḥ
\\
ity
ete
haviryajñāḥ
Sentence: c
agniṣṭomo
'tyagniṣṭoma
uktʰyaḥ
ṣoḍaśimāṃs
tataḥ
\
vājapeyo
'tirātraś
cāptoryāmātra
saptamaḥ
\\
ity
ete
sutyāḥ
Sentence: d
ke
svid
devā
pravovājāḥ
ke
svid
devā
abʰidyavaḥ
\
ke
svid
devā
haviṣmantaḥ
kiṃ
svij
jigāti
sumnayuḥ
\\
Sentence: e
r̥tava
eva
pravovājā
māsā
devā
abʰidyavaḥ
\
ardʰamāsā
haviṣmantas
taj
jigāti
sunmayuḥ
\\
Sentence: f
kati
svid
rātrayaḥ
katy
ahāni
kati
stotrāṇi
kati
śastrāṇy
asya
\
kati
svit
savanāḥ
saṃvatsarasya
stotriyāḥ
padākṣarāṇi
katy
asya
\\
Sentence: g
<dvāv
atirātrau
ṣaṭ
śatam
agniṣṭomā
dve
viṃśatiśate
uktʰyānāṃ
\
dvādaśa
ṣoḍaśinaḥ
ṣaṣṭiḥ
ṣaḍahā
vaiṣuvataṃ
ca
[
VaitS
31.15]>
\\
Sentence: h
ahānyasya
viṃśatiśatāni
trīṇy
ahaś
caikaṃ
tāvad
asya
\
saṃvatsarasya
savanāḥ
sahasram
asīti
trīṇi
ca
saṃstutasya
\\
Sentence: i
ṣaṭṣaṣṭiś
ca
dve
ca
śate
bʰavata
stutaśastrāṇām
ayutaṃ
caikam
asya
\
stotriyāś
ca
navatisahasrā
dve
niyute
navatiś
cāti
ṣaṭ
ca
\\
Sentence: j
aṣṭau
śatāny
ayutāni
triṃśac
caturnavatiś
ca
padāny
asya
\
saṃvatsarasya
kavibʰir
mitasyaitāvatī
madʰyamā
devamātrā
\\
Sentence: k
ayutam
ekaṃ
prayutāni
triṃśad
dve
niyute
tatʰā
hy
anusr̥ṣṭāḥ
\
aṣṭau
śatāni
nava
cākṣarāṇy
etāvān
ātmā
paramaḥ
prajāpateḥ
\\
Sentence: l
ādyaṃ
vaṣaṭkāraḥ
pradānāntam
etam
agniṣṭome
parvaśaḥ
sādʰu
kl̥ptam
\
saubʰeṣajaṃ
chanda
īpsan
yad
agnau
catuḥśataṃ
bahudʰā
hūyate
yat
\\
Sentence: m
prātaḥsavana
stuta
ekaviṃśo
gāyatrastomamita
eka
eva
\
mādʰyaṃdinaḥ
saptadaśena
kl̥ptas
trayastriṃśena
savanaṃ
tr̥tīyam
\\ 23 \\
Khanda: 24
Sentence: a
śraddʰāyāṃ
retas
tapasā
tapasvī
vaiśvānaraḥ
siṣice
'patyam
īpsan
\
tato
jajñe
lokajit
somajambʰā
r̥ṣer
r̥ṣir
aṅgirāḥ
saṃnabʰūva
\\
Sentence: b
r̥ṣer
yajñasya
caturvidʰasya
śraddʰāṃ
yaḥ
śreyasīṃ
lokam
amuṃ
jigāya
\
yasmai
vedāḥ
prasr̥tāḥ
somabindu
yuktā
vahanti
sukr̥tām
u
lokam
\\
Sentence: c
r̥co
'sya
bʰāgāṃś
caturo
vahanty
uktʰaśastraiḥ
pramudo
modamānāḥ
\
grahair
havirbʰiś
ca
kr̥tākr̥taś
ca
yajūṃṣi
bʰāgāṃś
caturo
vahanti
\\
Sentence: d
audumbaryāṃ
sāmagʰoṣeṇa
tāvat
saviṣṭutibʰiś
ca
stomaiḥ
chandasā
\
sāmāni
bʰāgāṃś
caturo
vahanti
gītyā
stomena
saha
prastāvena
ca
\\
Sentence: e
prāyaścittair
bʰeṣajaiḥ
saṃstuvanto
'tʰarvāṇo
'ṅgirasaś
ca
śāntāḥ
\
brahmā
brahmatvena
pramudo
modamānā
asaṃsr̥ṣṭān
bʰāgāṃś
caturo
vahanti
\\
Sentence: f
yo
brahmavit
so
'bʰikaro
'stu
vaḥ
śivo
dʰiyā
dʰīro
rakṣatu
dʰarmam
etam
\
mā
vaḥ
pramattām
amr̥tāc
ca
yajñāt
karmāc
ca
yenān
aṅgiraso
'piyāsīt
\\
Sentence: g
māyuṃ
daśaṃ
māruśastāḥ
prameṣṭā
mā
me
bʰūr
yuktā
vidahātʰa
lokān
\
divyaṃ
bʰayaṃ
rakṣata
dʰarmam
udyataṃ
yajñaṃ
kālāśa
stutigopanāyanam
\\
Sentence: h
hotā
ca
maitrāvaruṇaś
ca
pādam
acchāvākaḥ
saha
grāvastutaikam
\
r̥gbʰi
stuvanto
'harahaḥ
pr̥tʰivyā
agniṃ
pādaṃ
brahmaṇā
dʰārayanti
\\
Sentence: i
adʰvaryuḥ
pratiprastʰātā
neṣṭonnetā
nihitaṃ
pādam
ekam
\
sam
antarikṣaṃ
yajuṣā
stuvanto
vāyuṃ
pādaṃ
brahmaṇā
dʰārayanti
\\
Sentence: j
sāmnodgātā
chādayann
apramatta
audumbaryāṃ
stobʰadeyaḥ
sagadgadaḥ
\
vidvān
prastotā
vidahātʰa
suṣṭutiṃ
subrahmaṇyaḥ
pratihartātʰa
yajñe
\\
Sentence: k
sāmnā
divy
ekaṃ
nihitaṃ
stuvantaḥ
sūryaṃ
pādaṃ
brahmaṇā
dʰārayanti
\
brahmā
haikaṃ
brāhmaṇācchaṃsinaḥ
saha
potāgnīdʰro
nihitaṃ
pādam
ekam
\\
Sentence: l
atʰarvabʰir
aṅgirobʰiś
ca
gupto
'psu
candraṃ
pādaṃ
brahmaṇā
dʰārayanti
\
ṣoḍaśikaṃ
hotrakā
abʰiṣṭuvanti
vedeṣu
yuktāḥ
prapr̥tʰak
caturdʰā
\\
Sentence: m
manīṣiṇo
dīkṣitāḥ
śraddadʰānā
hotāro
guptā
abʰivahanti
yajñam
\
dakṣiṇato
brahmaṇasyoṃ
janad
ity
etāṃ
vyāhr̥tiṃ
japan
\\
Sentence: n
saptadaśaṃ
sadasyaṃ
taṃ
kīrtayanti
purā
viduḥ
\
aṣṭādaśī
dīkṣitā
dīkṣitānāṃ
yajñe
patnī
śraddadʰāneha
yuktā
\\
Sentence: o
ekonaviṃśaḥ
śamitā
babʰūva
viṃśo
yajñe
gr̥hapatir
eva
sunvan
\
ekaviṃśatir
evaiṣāṃ
saṃstʰāyām
aṅgiro
vaha
\\
Sentence: p
vedair
abʰiṣṭuto
loko
nānāveśāparājitaḥ
\ \\ 24 \\
Khanda: 25
Sentence: a
sapta
sutyāḥ
sapta
ca
pākayajñāḥ
haviryajñāḥ
sapta
tatʰaikaviṃśatiḥ
\
sarve
te
yajñā
aṅgiraso
'piyanti
nūtanā
yān
r̥ṣayo
sr̥janti
ye
ca
sr̥ṣṭāḥ
purāṇaiḥ
\\
Sentence: b
eteṣu
vedeṣv
api
caikam
evāpavrajam
r̥tvijāṃ
saṃbʰaranti
\
kr̥ṭstr̥pāt
sacate
tām
aśastiṃ
viṣkandʰam
enaṃ
visr̥taṃ
prajāsu
\\
Sentence: c
nivartante
dakṣiṇā
nīyamānāḥ
sute
some
vitate
yajñatantre
\
mogʰāśiṣo
yanty
anivartamānā
aniṣṭayajñā
na
taranti
lokān
\\
Sentence: d
dvādaśavarṣaṃ
brahmacaryaṃ
pr̥tʰag
vedeṣu
tat
smr̥tam
\
evaṃ
vyavastʰitā
vedāḥ
sarva
eva
svakarmasu
\\
Sentence: e
santi
caiṣāṃ
samānāḥ
mantrāḥ
kalpāś
ca
brāhmaṇāni
ca
\
vyavastʰānaṃ
tu
tat
sarvaṃ
pr̥tʰagvedeṣu
tat
smr̥tam
\\
Sentence: f
r̥gvedasya
pr̥tʰivī
stʰānam
antarikṣastʰāno
'dʰvaraḥ
\
dyau
stʰānaṃ
sāmavedasyāpo
bʰr̥gvaṅgirasāṃ
smr̥tam
\\
Sentence: g
agnir
devata
r̥gvedasya
yajurvedo
vāyudevataḥ
\
ādityaḥ
sāmavedasya
candramā
vaidyutaś
ca
bʰr̥gvaṅgirasām
\\
Sentence: h
trivr̥tstoma
r̥gvedasya
yajūṃṣi
pañcadaśena
saha
jajñire
\
saptadaśena
sāmaveda
ekaviṃśo
brahmasaṃmitaḥ
\\
Sentence: i
vāg
adʰyātmam
r̥gvedasya
yajuṣāṃ
prāṇa
ucyate
\
cakṣuṣī
sāmavedasya
mano
bʰr̥gvaṅgirasāṃ
smr̥tam
\\
Sentence: j
r̥gbʰiḥ
saha
gāyatraṃ
jāgatam
āhur
yajūṃṣi
traiṣṭubʰena
saha
jajñire
\
uṣṇikkakubʰyāṃ
bʰr̥gvaṅgiraso
jagatyā
sāmāni
kavayo
vadanti
\\
Sentence: k
r̥gbʰiḥ
pr̥tʰivīṃ
yajuṣāntarikṣaṃ
sāmnā
divaṃ
lokajit
somajambʰāḥ
\
atʰarvabʰir
aṅgirobʰiś
ca
gupto
yajñaś
catuṣpād
divam
udvaheta
\\
Sentence: l
r̥gbʰiḥ
suśasto
yajuṣā
pariṣkr̥taḥ
saviṣṭutaḥ
sāmajit
somajambʰāḥ
\
atʰarvabʰir
aṅgirobʰiś
ca
gupto
yajñaś
catuṣpād
divam
āruroha
\\
Sentence: m
r̥co
vidvān
pr̥tʰivīṃ
veda
saṃprati
yajūṃṣi
vidvān
br̥had
antarikṣam
\
divaṃ
veda
sāmago
yo
vipaścit
sarvān
lokān
yad
bʰr̥gvaṅgirovit
\\
Sentence: n
yāṃś
ca
grāme
yāṃś
cāraṇye
japanti
mantrān
nārtʰān
bahudʰā
janāsaḥ
\
sarve
te
yajñā
aṅgiraso
'piyanti
nūtanā
sā
hi
gatir
brahmaṇo
yāvarārdʰyā
\\
Sentence: o
triviṣṭapaṃ
tridivaṃ
nākam
uttamaṃ
tam
etayā
trayyā
vidyayaiti
\
ata
uttare
brahmalokā
mahānto
'tʰarvaṇām
aṅgirasāṃ
ca
sā
gatiḥ
\\
atʰarvaṇām
aṅgirasāṃ
ca
sā
gatir
iti
brāhmaṇam
\\ 25 \\
Sentence: col
ity
atʰarvavede
gopatʰabrāhmaṇapūrvabʰāge
pañcamaḥ
prapāṭʰakaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Gopatha-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 3.6.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.