TITUS
Rg-Veda: Aitareya-Aranyaka
Part No. 11
Previous part

Adhyaya: 6  
Line of ed.: 1  Adhyāya 6.


Sentence: by   Line of ed.: 2    ko 'yam ātmeti vayam upāsmahe.
Sentence: bz     
kataraḥ sa ātmā \
Sentence: ca     
yena Line of ed.: 3  paśyati, yena {śabdān inserted in T; śabdaṃ in Röer, Jīvānanda and Rājārāma's edd.} śr̥ṇoti, yena gandʰān ājigʰrati, yena Line of ed.: 4  vācam vyākaroti, yena svādu cāsvādu ca vijānāti \
Sentence: cb   Line of ed.: 5    
yad etad dʰr̥dayaṃ manaś caitat saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medʰā dr̥ṣṭi/r Line of ed.: 6  dʰr̥tir matir manīṣā jūtiḥ smr̥tiḥ saṃkalpaḥ kratur asuṃ kāmo vaśa Line of ed.: 7  iti \
Sentence: cc     
sarvāṇy evaitāni prajñānasya nāmadʰeyāni bʰavanti \
Sentence: cd     
eṣa Line of ed.: 8  brahma-.
Sentence: ce     
-eṣa indra.
Sentence: cf     
eṣa prajāpatir.
Sentence: cg     
ete sarve devā imāni ca pañca mahā/bʰūtāni Line of ed.: 9  pr̥tʰivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni ca Line of ed.: 10  kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca Line of ed.: 11  jārujāni ca svedajāni codbʰijjāni {The spelling with two j's is supported by I, M, T, U, Rājārāma and Sītārāma's edd., against Benares ed., R and S.; codbʰijāni Ed. Ānand.} cāśvā gāvaḥ puruṣā Line of ed.: 12  hastino yat kiñ cedaṃ prāṇi jaṅgamaṃ ca patatri ca yac ca stʰāvaraṃ.
Sentence: ch   Line of ed.: 13    
sarvaṃ tat prajñānetraṃ.
Sentence: ci     
prajñāne pratiṣṭʰitaṃ.
Sentence: cj     
prajñānetro lokaḥ.
Sentence: ck     
prajñā Line of ed.: 14  pratiṣṭʰā.
Sentence: cl     
prajñānaṃ brahma \
Sentence: cm     
sa etena prajñenātmanāsmāṁl lokād utkra/myāmuṣmin Page of ed.: 124   Line of ed.: 1  svarge loke sarvān kāmān āptvāmr̥taḥ samabʰavat, sama/bʰavat Line of ed.: 2  \\


Line of ed.: 3  \\ ity aitareyadvitīyāraṇyake ṣaṣṭʰo 'dʰyāyaḥ \\

Line of ed.: 4 
\\ iti dvitīyāraṇyakam \\

{This ends the second Āraṇyaka, but the majority of the MSS. of the Line of ed.: 6  text, and of Sāyaṇa's commentary, and of Ānandatīrtha's own commentary, Line of ed.: 7  and his ṭīkā, add a seventh Adhyāya, which is:}


Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Aranyaka.

Copyright TITUS Project, Frankfurt a/M, 20.11.2017. No parts of this document may be republished in any form without prior permission by the copyright holder.