TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 56
Khanda: 8
atʰa
aṣṭamaḥ
kʰaṇḍaḥ
Sentence: 1
tasyāpavarge
paridʰikarma
\1\
Sentence: 2
ānal̥uhaṃ
lohitaṃ
carma
prāggrīvaṃ
vodaggrīvaṃ
vottaraloma
paścādagnerupastīrya
tasminnupaviśya
\2\
Sentence: 3
antareṇāgnimetāṃścāśmānaṃ
nidadʰāti
\3\
Sentence: 4
śamyāḥ
paridʰīn
kr̥tvā
śamīmayamidʰmaṃ
pālāśaṃ
vāruṇena
sruveṇa
kaṃsena
vā
juhotītyupastʰakr̥taḥ
samanvārabdʰeṣu
\4\
Sentence: 5
imaṃ
jīvebʰyaḥ
paraitu
mr̥tyuramr̥taṃ
na
āgan
vaivasvato
abʰayaṃ
naḥ
kr̥ṇotu
parṇaṃ
vanaspaterivābʰinaśśīyatāṃ
rayiḥ
sacatāṃ
naḥ
śacīpātaḥ
yāścāruṇeḥ
daśānvādʰāna
iti
apa
naḥ
śāśucadagʰamiti
sapta
agne
naya
yastvā
hr̥dā
tvaṃ
no
agne
adʰarādudaktāt
iti
dvādaśa
hutvā
yatʰāhāni
iti
dakṣiṇamaṃsaṃ
dvābʰyāṃ
samīkṣyāñjanaṃ
sarpiṣā
sannīya
darbʰapiñjūlaiḥ
strīṇāmakṣīṇyanakti
imā
nārīḥ
iti
sakr̥nmantreṇa
dvistūṣṇīm
\5\
Sentence: 6
brāhmaṇasya
bāhumanvārabdʰāṃ
vā
gorvā
puccʰamuttiṣṭʰato
'numantrayate
uttiṣṭʰa
brahmaṇaspate
iti
\6\
Sentence: 7
anaḍvānahataṃ
vāsaḥ
kaṃsaśca
dakṣiṇā
\7\
Sentence: 8
dakṣiṇāto
vā
cittam
\8\
Sentence: 9
ni
vartadʰvamiti
sūktena
pratyenāḥ
pradakṣiṇamagniṃ
pradakṣiṇaṃ
triḥ
paryeti
\9\
Sentence: 10
pratyenasi
paridʰikarma
\10\
Sentence: 11
eṣa
eva
bānāhitāgneḥ
kalpaḥ
\11\
Sentence: 12
rājagavīmāmikṣāmulmukamuddʰr̥tya
sarvamanyatsamānaṃ
sarvamanyatsamānam
\\12\\
This text is part of the
TITUS
edition of
Rg-Veda: Kausitaki-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.