TITUS
Rg-Veda: Kausitaki-Grhyasutra
Part No. 56
Previous part

Khanda: 8 
atʰa aṣṭamaḥ kʰaṇḍaḥ


Sentence: 1    tasyāpavarge paridʰikarma \1\
Sentence: 2    
ānal̥uhaṃ lohitaṃ carma prāggrīvaṃ vodaggrīvaṃ vottaraloma paścādagnerupastīrya tasminnupaviśya \2\
Sentence: 3    
antareṇāgnimetāṃścāśmānaṃ nidadʰāti \3\
Sentence: 4    
śamyāḥ paridʰīn kr̥tvā śamīmayamidʰmaṃ pālāśaṃ vāruṇena sruveṇa kaṃsena juhotītyupastʰakr̥taḥ samanvārabdʰeṣu \4\
Sentence: 5    
imaṃ jīvebʰyaḥ paraitu mr̥tyuramr̥taṃ na āgan vaivasvato abʰayaṃ naḥ kr̥ṇotu parṇaṃ vanaspaterivābʰinaśśīyatāṃ rayiḥ sacatāṃ naḥ śacīpātaḥ yāścāruṇeḥ daśānvādʰāna iti apa naḥ śāśucadagʰamiti sapta agne naya yastvā hr̥dā tvaṃ no agne adʰarādudaktāt iti dvādaśa hutvā yatʰāhāni iti dakṣiṇamaṃsaṃ dvābʰyāṃ samīkṣyāñjanaṃ sarpiṣā sannīya darbʰapiñjūlaiḥ strīṇāmakṣīṇyanakti imā nārīḥ iti sakr̥nmantreṇa dvistūṣṇīm \5\
Sentence: 6    
brāhmaṇasya bāhumanvārabdʰāṃ gorvā puccʰamuttiṣṭʰato 'numantrayate uttiṣṭʰa brahmaṇaspate iti \6\
Sentence: 7    
anaḍvānahataṃ vāsaḥ kaṃsaśca dakṣiṇā \7\
Sentence: 8    
dakṣiṇāto cittam \8\
Sentence: 9    
ni vartadʰvamiti sūktena pratyenāḥ pradakṣiṇamagniṃ pradakṣiṇaṃ triḥ paryeti \9\
Sentence: 10    
pratyenasi paridʰikarma \10\
Sentence: 11    
eṣa eva bānāhitāgneḥ kalpaḥ \11\
Sentence: 12    
rājagavīmāmikṣāmulmukamuddʰr̥tya sarvamanyatsamānaṃ sarvamanyatsamānam \\12\\


Next part



This text is part of the TITUS edition of Rg-Veda: Kausitaki-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.