TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 722
Previous part

Hymn: 102_(711) 
Verse: 1 
Halfverse: a    tvám agne br̥hád váyo dádʰāsi deva dāśúṣe /
   
tvám agne br̥hád váyo
   
tvám agne br̥hát váyaḥ
   
tuvám agne br̥hád váyo

Halfverse: b    
dádʰāsi deva dāśúṣe /
   
dádʰāsi deva dāśúṣe /
   
dádʰāsi deva dāśúṣe /

Halfverse: c    
kavír gr̥hápatir yúvā //
   
kavír gr̥hápatir yúvā //
   
kavíḥ gr̥hápatiḥ yúvā //
   
kavír gr̥hápatir yúvā //


Verse: 2 
Halfverse: a    
na ī́ḷānayā sahá devā́m̐ agne duvasyúvā /
   
na ī́ḷānayā sahá
   
naḥ ī́ḷānayā sahá
   
na ī́ḷānayā sahá

Halfverse: b    
devā́m̐ agne duvasyúvā /
   
devā́n agne duvasyúvā /
   
devā́m̐ agne duvasyúvā /

Halfverse: c    
cikíd vibʰānav ā́ vaha //
   
cikíd vibʰānav ā́ vaha //
   
cikít vibʰāno ā́ vaha //
   
cikíd vibʰānav ā́ vaha //


Verse: 3 
Halfverse: a    
tváyā ha svid yujā́ vayáṃ códiṣṭʰena yaviṣṭʰya /
   
tváyā ha svid yujā́ vayáṃ
   
tváyā ha svit yujā́ vayám
   
tváyā ha svid yujā́ vayáṃ

Halfverse: b    
códiṣṭʰena yaviṣṭʰya /
   
códiṣṭʰena yaviṣṭʰya /
   
códiṣṭʰena yaviṣṭʰiya /

Halfverse: c    
abʰí ṣmo vā́jasātaye //
   
abʰí ṣmo vā́jasātaye //
   
abʰí smaḥ vā́jasātaye //
   
abʰí ṣmo vā́jasātaye //


Verse: 4 
Halfverse: a    
aurvabʰr̥guvác cʰúcim apnavānavád ā́ huve /
   
aurvabʰr̥guvác cʰúcim
   
aurvabʰr̥guvát śúcim
   
aurvabʰr̥guvác cʰúcim

Halfverse: b    
apnavānavád ā́ huve /
   
apnavānavát ā́ huve /
   
apnavānavád ā́ huve /

Halfverse: c    
agníṃ samudrávāsasam //
   
agníṃ samudrávāsasam //
   
agním samudrávāsasam //
   
agníṃ samudrávāsasam //


Verse: 5 
Halfverse: a    
huvé vā́tasvanaṃ kavím parjányakrandyaṃ sáhaḥ /
   
huvé vā́tasvanaṃ kavím
   
huvé vā́tasvanam kavím
   
huvé vā́tasvanaṃ kavím

Halfverse: b    
parjányakrandyaṃ sáhaḥ /
   
parjányakrandyam sáhaḥ /
   
parjányakrandiyaṃ sáhaḥ /

Halfverse: c    
agníṃ samudrávāsasam //
   
agníṃ samudrávāsasam //
   
agním samudrávāsasam //
   
agníṃ samudrávāsasam //


Verse: 6 
Halfverse: a    
ā́ saváṃ savitúr yatʰā bʰágasyeva bʰujíṃ huve /
   
ā́ saváṃ savitúr yatʰā
   
ā́ savám savitúḥ yatʰā
   
ā́ saváṃ savitúr yatʰā

Halfverse: b    
bʰágasyeva bʰujíṃ huve /
   
bʰágasya iva bʰujím huve /
   
bʰágasyeva bʰujíṃ huve /

Halfverse: c    
agníṃ samudrávāsasam //
   
agníṃ samudrávāsasam //
   
agním samudrávāsasam //
   
agníṃ samudrávāsasam //


Verse: 7 
Halfverse: a    
agníṃ vo vr̥dʰántam adʰvarā́ṇām purūtámam /
   
agníṃ vo vr̥dʰántam
   
agním vaḥ vr̥dʰántam
   
agníṃ vo vr̥dʰántam

Halfverse: b    
adʰvarā́ṇām purūtámam /
   
adʰvarā́ṇām purūtámam /
   
adʰvarā́ṇām purūtámam /

Halfverse: c    
ácʰā náptre sáhasvate //
   
ácʰā náptre sáhasvate //
   
ácʰa+ náptre sáhasvate //
   
ácʰā náptre sáhasvate //


Verse: 8 
Halfverse: a    
ayáṃ yátʰā na ābʰúvat tváṣṭā rūpéva tákṣyā /
   
ayáṃ yátʰā na ābʰúvat
   
ayám yátʰā naḥ ābʰúvat
   
ayáṃ yátʰā na ābʰúvat

Halfverse: b    
tváṣṭā rūpéva tákṣyā /
   
tváṣṭā rūpā́ iva tákṣyā /
   
tváṣṭā rūpéva tákṣiyā /

Halfverse: c    
asyá krátvā yáśasvataḥ //
   
asyá krátvā yáśasvataḥ //
   
asyá krátvā yáśasvataḥ //
   
asyá krátvā yáśasvataḥ //


Verse: 9 
Halfverse: a    
ayáṃ víśvā abʰí śríyo 'gnír devéṣu patyate /
   
ayáṃ víśvā abʰí śríyo
   
ayám víśvāḥ abʰí śríyaḥ
   
ayáṃ víśvā abʰí śríyo

Halfverse: b    
'gnír devéṣu patyate /
   
agníḥ devéṣu patyate /
   
agnír devéṣu patyate /

Halfverse: c    
ā́ vā́jair úpa no gamat //
   
ā́ vā́jair úpa no gamat //
   
ā́ vā́jaiḥ úpa naḥ gamat //
   
ā́ vā́jair úpa no gamat //


Verse: 10 
Halfverse: a    
víśveṣām ihá stuhi hótr̥̄ṇāṃ yaśástamam /
   
víśveṣām ihá stuhi
   
víśveṣām ihá stuhi
   
víśveṣãam ihá stuhi

Halfverse: b    
hótr̥̄ṇāṃ yaśástamam /
   
hótr̥̄ṇām yaśástamam /
   
hótr̥̄ṇãaṃ yaśástamam /

Halfverse: c    
agníṃ yajñéṣu pūrvyám //
   
agníṃ yajñéṣu pūrvyám //
   
agním yajñéṣu pūrvyám //
   
agníṃ yajñéṣu pūrviyám //


Verse: 11 
Halfverse: a    
śīrám pāvakáśociṣaṃ jyéṣṭʰo dámeṣv ā́ /
   
śīrám pāvakáśociṣaṃ
   
śīrám pāvakáśociṣam
   
śīrám pāvakáśociṣaṃ

Halfverse: b    
jyéṣṭʰo dámeṣv ā́ /
   
jyéṣṭʰaḥ yáḥ dámeṣu ā́ /
   
jyáyiṣṭʰo dámeṣu ā́ /

Halfverse: c    
dīdā́ya dīrgʰaśrúttamaḥ //
   
dīdā́ya dīrgʰaśrúttamaḥ //
   
dīdā́ya dīrgʰaśrúttamaḥ //
   
dīdā́ya dīrgʰaśrúttamaḥ //


Verse: 12 
Halfverse: a    
tám árvantaṃ sānasíṃ gr̥ṇīhí vipra śuṣmíṇam /
   
tám árvantaṃ sānasíṃ
   
tám árvantam sānasím
   
tám árvantaṃ sānasíṃ

Halfverse: b    
gr̥ṇīhí vipra śuṣmíṇam /
   
gr̥ṇīhí vipra śuṣmíṇam /
   
gr̥ṇīhí vipra śuṣmíṇam /

Halfverse: c    
mitráṃ yātayájjanam //
   
mitráṃ yātayájjanam //
   
mitrám yātayájjanam //
   
mitráṃ yātayájjanam //


Verse: 13 
Halfverse: a    
úpa tvā jāmáyo gíro dédiśatīr haviṣkŕ̥taḥ /
   
úpa tvā jāmáyo gíro
   
úpa tvā jāmáyaḥ gíraḥ
   
úpa tvā jāmáyo gíro

Halfverse: b    
dédiśatīr haviṣkŕ̥taḥ /
   
dédiśatīḥ haviṣkŕ̥taḥ /
   
dédiśatīr haviṣkŕ̥taḥ /

Halfverse: c    
vāyór ánīke astʰiran //
   
vāyór ánīke astʰiran //
   
vāyóḥ ánīke astʰiran //
   
vāyór ánīke astʰiran //


Verse: 14 
Halfverse: a    
yásya tridʰā́tv ávr̥tam barhís tastʰā́v ásaṃdinam /
   
yásya tridʰā́tv ávr̥tam
   
yásya tridʰā́tu ávr̥tam
   
yásya tridʰā́tu ávr̥tam

Halfverse: b    
barhís tastʰā́v ásaṃdinam /
   
barhíḥ tastʰaú ásaṃdinam /
   
barhís tastʰā́v ásaṃdinam /

Halfverse: c    
ā́paś cin dadʰā padám //
   
ā́paś cin dadʰā padám //
   
ā́paḥ cit dadʰa+ padám //
   
ā́paś cin dadʰā padám //


Verse: 15 
Halfverse: a    
padáṃ devásya mīḷʰúṣó 'nādʰr̥ṣṭābʰir ūtíbʰiḥ /
   
padáṃ devásya mīḷʰúṣó
   
padám devásya mīḷʰúṣaḥ
   
padáṃ devásya mīḷʰúṣo

Halfverse: b    
'nādʰr̥ṣṭābʰir ūtíbʰiḥ /
   
ánādʰr̥ṣṭābʰiḥ ūtíbʰiḥ /
   
ánādʰr̥ṣṭābʰir ūtíbʰiḥ /

Halfverse: c    
bʰadrā́ sū́rya ivopadŕ̥k //
   
bʰadrā́ sū́rya ivopadŕ̥k //
   
bʰadrā́ sū́ryaḥ iva upadŕ̥k //
   
bʰadrā́ sū́rya ivopadŕ̥k //


Verse: 16 
Halfverse: a    
ágne gʰr̥tásya dʰītíbʰis tepānó deva śocíṣā /
   
ágne gʰr̥tásya dʰītíbʰis
   
ágne gʰr̥tásya dʰītíbʰiḥ
   
ágne gʰr̥tásya dʰītíbʰis

Halfverse: b    
tepānó deva śocíṣā /
   
tepānáḥ deva śocíṣā /
   
tepānó deva śocíṣā /

Halfverse: c    
ā́ devā́n vakṣi yákṣi ca //
   
ā́ devā́n vakṣi yákṣi ca //
   
ā́ devā́n vakṣi yákṣi ca //
   
ā́ devā́n vakṣi yákṣi ca //


Verse: 17 
Halfverse: a    
táṃ tvājananta mātáraḥ kavíṃ devā́so aṅgiraḥ /
   
táṃ tvājananta mātáraḥ
   
tám tvā ajananta mātáraḥ
   
táṃ tvājananta mātáraḥ

Halfverse: b    
kavíṃ devā́so aṅgiraḥ /
   
kavím devā́saḥ aṅgiraḥ /
   
kavíṃ devā́so aṅgiraḥ /

Halfverse: c    
havyavā́ham ámartyam //
   
havyavā́ham ámartyam //
   
havyavā́ham ámartyam //
   
havyavā́ham ámartiyam //


Verse: 18 
Halfverse: a    
prácetasaṃ tvā kavé 'gne dūtáṃ váreṇyam /
   
prácetasaṃ tvā kavé
   
prácetasam tvā kave
   
prácetasaṃ tuvā kave

Halfverse: b    
'gne dūtáṃ váreṇyam /
   
ágne dūtám váreṇyam /
   
ágne dūtáṃ váreṇiyam /

Halfverse: c    
havyavā́haṃ ṣedire //
   
havyavā́haṃ ṣedire //
   
havyavā́ham sedire //
   
havyavā́haṃ ṣedire //


Verse: 19 
Halfverse: a    
nahí me ásty ágʰnyā svádʰitir vánanvati /
   
nahí me ásty ágʰnyā
   
nahí me ásti ágʰnyā
   
nahí me ásti ágʰniyā

Halfverse: b    
svádʰitir vánanvati /
   
svádʰitiḥ vánanvati /
   
svádʰitir vánanvati /

Halfverse: c    
átʰaitādŕ̥g bʰarāmi te //
   
átʰaitādŕ̥g bʰarāmi te //
   
átʰa etādŕ̥k bʰarāmi te //
   
átʰaitādŕ̥g bʰarāmi te //


Verse: 20 
Halfverse: a    
yád agne kā́ni kā́ni cid ā́ te dā́rūṇi dadʰmási /
   
yád agne kā́ni kā́ni cid
   
yát agne kā́ni kā́ni cit
   
yád agne kā́ni kā́ni cid

Halfverse: b    
ā́ te dā́rūṇi dadʰmási /
   
ā́ te dā́rūṇi dadʰmási /
   
ā́ te dā́rūṇi dadʰmási /

Halfverse: c    
tā́ juṣasva yaviṣṭʰya //
   
tā́ juṣasva yaviṣṭʰya //
   
tā́ juṣasva yaviṣṭʰya //
   
tā́ juṣasva yaviṣṭʰiya //


Verse: 21 
Halfverse: a    
yád átty upajíhvikā yád vamró atisárpati /
   
yád átty upajíhvikā
   
yát átti upajíhvikā
   
yád átti upajíhvikā

Halfverse: b    
yád vamró atisárpati /
   
yát vamráḥ atisárpati /
   
yád vamró atisárpati /

Halfverse: c    
sárvaṃ tád astu te gʰr̥tám //
   
sárvaṃ tád astu te gʰr̥tám //
   
sárvam tát astu te gʰr̥tám //
   
sárvaṃ tád astu te gʰr̥tám //


Verse: 22 
Halfverse: a    
agním índʰāno mánasā dʰíyaṃ saceta mártyaḥ /
   
agním índʰāno mánasā
   
agním índʰānaḥ mánasā
   
agním índʰāno mánasā

Halfverse: b    
dʰíyaṃ saceta mártyaḥ /
   
dʰíyam saceta mártyaḥ /
   
dʰíyaṃ saceta mártiyaḥ /

Halfverse: c    
agním īdʰe vivásvabʰiḥ //
   
agním īdʰe vivásvabʰiḥ //
   
agním īdʰe vivásvabʰiḥ //
   
agním īdʰe vivásvabʰiḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.