TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 722
Hymn: 102_(711)
Verse: 1
Halfverse: a
tvám
agne
br̥hád
váyo
dádʰāsi
deva
dāśúṣe
/
tvám
agne
br̥hád
váyo
tvám
agne
br̥hát
váyaḥ
tuvám
agne
br̥hád
váyo
Halfverse: b
dádʰāsi
deva
dāśúṣe
/
dádʰāsi
deva
dāśúṣe
/
dádʰāsi
deva
dāśúṣe
/
Halfverse: c
kavír
gr̥hápatir
yúvā
//
kavír
gr̥hápatir
yúvā
//
kavíḥ
gr̥hápatiḥ
yúvā
//
kavír
gr̥hápatir
yúvā
//
Verse: 2
Halfverse: a
sá
na
ī́ḷānayā
sahá
devā́m̐
agne
duvasyúvā
/
sá
na
ī́ḷānayā
sahá
sá
naḥ
ī́ḷānayā
sahá
sá
na
ī́ḷānayā
sahá
Halfverse: b
devā́m̐
agne
duvasyúvā
/
devā́n
agne
duvasyúvā
/
devā́m̐
agne
duvasyúvā
/
Halfverse: c
cikíd
vibʰānav
ā́
vaha
//
cikíd
vibʰānav
ā́
vaha
//
cikít
vibʰāno
ā́
vaha
//
cikíd
vibʰānav
ā́
vaha
//
Verse: 3
Halfverse: a
tváyā
ha
svid
yujā́
vayáṃ
códiṣṭʰena
yaviṣṭʰya
/
tváyā
ha
svid
yujā́
vayáṃ
tváyā
ha
svit
yujā́
vayám
tváyā
ha
svid
yujā́
vayáṃ
Halfverse: b
códiṣṭʰena
yaviṣṭʰya
/
códiṣṭʰena
yaviṣṭʰya
/
códiṣṭʰena
yaviṣṭʰiya
/
Halfverse: c
abʰí
ṣmo
vā́jasātaye
//
abʰí
ṣmo
vā́jasātaye
//
abʰí
smaḥ
vā́jasātaye
//
abʰí
ṣmo
vā́jasātaye
//
Verse: 4
Halfverse: a
aurvabʰr̥guvác
cʰúcim
apnavānavád
ā́
huve
/
aurvabʰr̥guvác
cʰúcim
aurvabʰr̥guvát
śúcim
aurvabʰr̥guvác
cʰúcim
Halfverse: b
apnavānavád
ā́
huve
/
apnavānavát
ā́
huve
/
apnavānavád
ā́
huve
/
Halfverse: c
agníṃ
samudrávāsasam
//
agníṃ
samudrávāsasam
//
agním
samudrávāsasam
//
agníṃ
samudrávāsasam
//
Verse: 5
Halfverse: a
huvé
vā́tasvanaṃ
kavím
parjányakrandyaṃ
sáhaḥ
/
huvé
vā́tasvanaṃ
kavím
huvé
vā́tasvanam
kavím
huvé
vā́tasvanaṃ
kavím
Halfverse: b
parjányakrandyaṃ
sáhaḥ
/
parjányakrandyam
sáhaḥ
/
parjányakrandiyaṃ
sáhaḥ
/
Halfverse: c
agníṃ
samudrávāsasam
//
agníṃ
samudrávāsasam
//
agním
samudrávāsasam
//
agníṃ
samudrávāsasam
//
Verse: 6
Halfverse: a
ā́
saváṃ
savitúr
yatʰā
bʰágasyeva
bʰujíṃ
huve
/
ā́
saváṃ
savitúr
yatʰā
ā́
savám
savitúḥ
yatʰā
ā́
saváṃ
savitúr
yatʰā
Halfverse: b
bʰágasyeva
bʰujíṃ
huve
/
bʰágasya
iva
bʰujím
huve
/
bʰágasyeva
bʰujíṃ
huve
/
Halfverse: c
agníṃ
samudrávāsasam
//
agníṃ
samudrávāsasam
//
agním
samudrávāsasam
//
agníṃ
samudrávāsasam
//
Verse: 7
Halfverse: a
agníṃ
vo
vr̥dʰántam
adʰvarā́ṇām
purūtámam
/
agníṃ
vo
vr̥dʰántam
agním
vaḥ
vr̥dʰántam
agníṃ
vo
vr̥dʰántam
Halfverse: b
adʰvarā́ṇām
purūtámam
/
adʰvarā́ṇām
purūtámam
/
adʰvarā́ṇām
purūtámam
/
Halfverse: c
ácʰā
náptre
sáhasvate
//
ácʰā
náptre
sáhasvate
//
ácʰa+
náptre
sáhasvate
//
ácʰā
náptre
sáhasvate
//
Verse: 8
Halfverse: a
ayáṃ
yátʰā
na
ābʰúvat
tváṣṭā
rūpéva
tákṣyā
/
ayáṃ
yátʰā
na
ābʰúvat
ayám
yátʰā
naḥ
ābʰúvat
ayáṃ
yátʰā
na
ābʰúvat
Halfverse: b
tváṣṭā
rūpéva
tákṣyā
/
tváṣṭā
rūpā́
iva
tákṣyā
/
tváṣṭā
rūpéva
tákṣiyā
/
Halfverse: c
asyá
krátvā
yáśasvataḥ
//
asyá
krátvā
yáśasvataḥ
//
asyá
krátvā
yáśasvataḥ
//
asyá
krátvā
yáśasvataḥ
//
Verse: 9
Halfverse: a
ayáṃ
víśvā
abʰí
śríyo
'gnír
devéṣu
patyate
/
ayáṃ
víśvā
abʰí
śríyo
ayám
víśvāḥ
abʰí
śríyaḥ
ayáṃ
víśvā
abʰí
śríyo
Halfverse: b
'gnír
devéṣu
patyate
/
agníḥ
devéṣu
patyate
/
agnír
devéṣu
patyate
/
Halfverse: c
ā́
vā́jair
úpa
no
gamat
//
ā́
vā́jair
úpa
no
gamat
//
ā́
vā́jaiḥ
úpa
naḥ
gamat
//
ā́
vā́jair
úpa
no
gamat
//
Verse: 10
Halfverse: a
víśveṣām
ihá
stuhi
hótr̥̄ṇāṃ
yaśástamam
/
víśveṣām
ihá
stuhi
víśveṣām
ihá
stuhi
víśveṣãam
ihá
stuhi
Halfverse: b
hótr̥̄ṇāṃ
yaśástamam
/
hótr̥̄ṇām
yaśástamam
/
hótr̥̄ṇãaṃ
yaśástamam
/
Halfverse: c
agníṃ
yajñéṣu
pūrvyám
//
agníṃ
yajñéṣu
pūrvyám
//
agním
yajñéṣu
pūrvyám
//
agníṃ
yajñéṣu
pūrviyám
//
Verse: 11
Halfverse: a
śīrám
pāvakáśociṣaṃ
jyéṣṭʰo
yó
dámeṣv
ā́
/
śīrám
pāvakáśociṣaṃ
śīrám
pāvakáśociṣam
śīrám
pāvakáśociṣaṃ
Halfverse: b
jyéṣṭʰo
yó
dámeṣv
ā́
/
jyéṣṭʰaḥ
yáḥ
dámeṣu
ā́
/
jyáyiṣṭʰo
yó
dámeṣu
ā́
/
Halfverse: c
dīdā́ya
dīrgʰaśrúttamaḥ
//
dīdā́ya
dīrgʰaśrúttamaḥ
//
dīdā́ya
dīrgʰaśrúttamaḥ
//
dīdā́ya
dīrgʰaśrúttamaḥ
//
Verse: 12
Halfverse: a
tám
árvantaṃ
ná
sānasíṃ
gr̥ṇīhí
vipra
śuṣmíṇam
/
tám
árvantaṃ
ná
sānasíṃ
tám
árvantam
ná
sānasím
tám
árvantaṃ
ná
sānasíṃ
Halfverse: b
gr̥ṇīhí
vipra
śuṣmíṇam
/
gr̥ṇīhí
vipra
śuṣmíṇam
/
gr̥ṇīhí
vipra
śuṣmíṇam
/
Halfverse: c
mitráṃ
ná
yātayájjanam
//
mitráṃ
ná
yātayájjanam
//
mitrám
ná
yātayájjanam
//
mitráṃ
ná
yātayájjanam
//
Verse: 13
Halfverse: a
úpa
tvā
jāmáyo
gíro
dédiśatīr
haviṣkŕ̥taḥ
/
úpa
tvā
jāmáyo
gíro
úpa
tvā
jāmáyaḥ
gíraḥ
úpa
tvā
jāmáyo
gíro
Halfverse: b
dédiśatīr
haviṣkŕ̥taḥ
/
dédiśatīḥ
haviṣkŕ̥taḥ
/
dédiśatīr
haviṣkŕ̥taḥ
/
Halfverse: c
vāyór
ánīke
astʰiran
//
vāyór
ánīke
astʰiran
//
vāyóḥ
ánīke
astʰiran
//
vāyór
ánīke
astʰiran
//
Verse: 14
Halfverse: a
yásya
tridʰā́tv
ávr̥tam
barhís
tastʰā́v
ásaṃdinam
/
yásya
tridʰā́tv
ávr̥tam
yásya
tridʰā́tu
ávr̥tam
yásya
tridʰā́tu
ávr̥tam
Halfverse: b
barhís
tastʰā́v
ásaṃdinam
/
barhíḥ
tastʰaú
ásaṃdinam
/
barhís
tastʰā́v
ásaṃdinam
/
Halfverse: c
ā́paś
cin
ní
dadʰā
padám
//
ā́paś
cin
ní
dadʰā
padám
//
ā́paḥ
cit
ní
dadʰa+
padám
//
ā́paś
cin
ní
dadʰā
padám
//
Verse: 15
Halfverse: a
padáṃ
devásya
mīḷʰúṣó
'nādʰr̥ṣṭābʰir
ūtíbʰiḥ
/
padáṃ
devásya
mīḷʰúṣó
padám
devásya
mīḷʰúṣaḥ
padáṃ
devásya
mīḷʰúṣo
Halfverse: b
'nādʰr̥ṣṭābʰir
ūtíbʰiḥ
/
ánādʰr̥ṣṭābʰiḥ
ūtíbʰiḥ
/
ánādʰr̥ṣṭābʰir
ūtíbʰiḥ
/
Halfverse: c
bʰadrā́
sū́rya
ivopadŕ̥k
//
bʰadrā́
sū́rya
ivopadŕ̥k
//
bʰadrā́
sū́ryaḥ
iva
upadŕ̥k
//
bʰadrā́
sū́rya
ivopadŕ̥k
//
Verse: 16
Halfverse: a
ágne
gʰr̥tásya
dʰītíbʰis
tepānó
deva
śocíṣā
/
ágne
gʰr̥tásya
dʰītíbʰis
ágne
gʰr̥tásya
dʰītíbʰiḥ
ágne
gʰr̥tásya
dʰītíbʰis
Halfverse: b
tepānó
deva
śocíṣā
/
tepānáḥ
deva
śocíṣā
/
tepānó
deva
śocíṣā
/
Halfverse: c
ā́
devā́n
vakṣi
yákṣi
ca
//
ā́
devā́n
vakṣi
yákṣi
ca
//
ā́
devā́n
vakṣi
yákṣi
ca
//
ā́
devā́n
vakṣi
yákṣi
ca
//
Verse: 17
Halfverse: a
táṃ
tvājananta
mātáraḥ
kavíṃ
devā́so
aṅgiraḥ
/
táṃ
tvājananta
mātáraḥ
tám
tvā
ajananta
mātáraḥ
táṃ
tvājananta
mātáraḥ
Halfverse: b
kavíṃ
devā́so
aṅgiraḥ
/
kavím
devā́saḥ
aṅgiraḥ
/
kavíṃ
devā́so
aṅgiraḥ
/
Halfverse: c
havyavā́ham
ámartyam
//
havyavā́ham
ámartyam
//
havyavā́ham
ámartyam
//
havyavā́ham
ámartiyam
//
Verse: 18
Halfverse: a
prácetasaṃ
tvā
kavé
'gne
dūtáṃ
váreṇyam
/
prácetasaṃ
tvā
kavé
prácetasam
tvā
kave
prácetasaṃ
tuvā
kave
Halfverse: b
'gne
dūtáṃ
váreṇyam
/
ágne
dūtám
váreṇyam
/
ágne
dūtáṃ
váreṇiyam
/
Halfverse: c
havyavā́haṃ
ní
ṣedire
//
havyavā́haṃ
ní
ṣedire
//
havyavā́ham
ní
sedire
//
havyavā́haṃ
ní
ṣedire
//
Verse: 19
Halfverse: a
nahí
me
ásty
ágʰnyā
ná
svádʰitir
vánanvati
/
nahí
me
ásty
ágʰnyā
nahí
me
ásti
ágʰnyā
nahí
me
ásti
ágʰniyā
Halfverse: b
ná
svádʰitir
vánanvati
/
ná
svádʰitiḥ
vánanvati
/
ná
svádʰitir
vánanvati
/
Halfverse: c
átʰaitādŕ̥g
bʰarāmi
te
//
átʰaitādŕ̥g
bʰarāmi
te
//
átʰa
etādŕ̥k
bʰarāmi
te
//
átʰaitādŕ̥g
bʰarāmi
te
//
Verse: 20
Halfverse: a
yád
agne
kā́ni
kā́ni
cid
ā́
te
dā́rūṇi
dadʰmási
/
yád
agne
kā́ni
kā́ni
cid
yát
agne
kā́ni
kā́ni
cit
yád
agne
kā́ni
kā́ni
cid
Halfverse: b
ā́
te
dā́rūṇi
dadʰmási
/
ā́
te
dā́rūṇi
dadʰmási
/
ā́
te
dā́rūṇi
dadʰmási
/
Halfverse: c
tā́
juṣasva
yaviṣṭʰya
//
tā́
juṣasva
yaviṣṭʰya
//
tā́
juṣasva
yaviṣṭʰya
//
tā́
juṣasva
yaviṣṭʰiya
//
Verse: 21
Halfverse: a
yád
átty
upajíhvikā
yád
vamró
atisárpati
/
yád
átty
upajíhvikā
yát
átti
upajíhvikā
yád
átti
upajíhvikā
Halfverse: b
yád
vamró
atisárpati
/
yát
vamráḥ
atisárpati
/
yád
vamró
atisárpati
/
Halfverse: c
sárvaṃ
tád
astu
te
gʰr̥tám
//
sárvaṃ
tád
astu
te
gʰr̥tám
//
sárvam
tát
astu
te
gʰr̥tám
//
sárvaṃ
tád
astu
te
gʰr̥tám
//
Verse: 22
Halfverse: a
agním
índʰāno
mánasā
dʰíyaṃ
saceta
mártyaḥ
/
agním
índʰāno
mánasā
agním
índʰānaḥ
mánasā
agním
índʰāno
mánasā
Halfverse: b
dʰíyaṃ
saceta
mártyaḥ
/
dʰíyam
saceta
mártyaḥ
/
dʰíyaṃ
saceta
mártiyaḥ
/
Halfverse: c
agním
īdʰe
vivásvabʰiḥ
//
agním
īdʰe
vivásvabʰiḥ
//
agním
īdʰe
vivásvabʰiḥ
//
agním
īdʰe
vivásvabʰiḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.