TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 723
Hymn: 103_(712)
Verse: 1
Halfverse: a
ádarśi
gātuvíttamo
yásmin
vratā́ny
ādadʰúḥ
/
ádarśi
gātuvíttamo
ádarśi
gātuvíttamaḥ
ádarśi
gātuvíttamo
Halfverse: b
yásmin
vratā́ny
ādadʰúḥ
/
yásmin
vratā́ni
ādadʰúḥ
/
yásmin
vratā́ni
ādadʰúḥ
/
Halfverse: c
úpo
ṣú
jātám
ā́ryasya
várdʰanam
agníṃ
nakṣanta
no
gíraḥ
//
úpo
ṣú
jātám
ā́ryasya
várdʰanam
úpa
u
sú
jātám
ā́ryasya
várdʰanam
úpo
ṣú
jātám
ā́riyasya
várdʰanam
Halfverse: d
agníṃ
nakṣanta
no
gíraḥ
//
agním
nakṣanta
naḥ
gíraḥ
//
agníṃ
nakṣanta
no
gíraḥ
//
Verse: 2
Halfverse: a
prá
daívodāso
agnír
devā́m̐
ácʰā
ná
majmánā
/
prá
daívodāso
agnír
prá
daívodāsaḥ
agníḥ
prá
daívodāso
agnír
Halfverse: b
devā́m̐
ácʰā
ná
majmánā
/
devā́n
ácʰa+
ná
majmánā
/
devā́m̐
ácʰā
ná
majmánā
/
Halfverse: c
ánu
mātáram
pr̥tʰivī́ṃ
ví
vāvr̥te
tastʰaú
nā́kasya
sā́navi
//
ánu
mātáram
pr̥tʰivī́ṃ
ví
vāvr̥te
ánu
mātáram
pr̥tʰivī́m
ví
vāvr̥te
ánu
mātáram
pr̥tʰivī́ṃ
ví
vāvr̥te
Halfverse: d
tastʰaú
nā́kasya
sā́navi
//
tastʰaú
nā́kasya
sā́navi
//
tastʰaú
nā́kasya
sā́navi
//
Verse: 3
Halfverse: a
yásmād
réjanta
kr̥ṣṭáyaś
carkŕ̥tyāni
kr̥ṇvatáḥ
/
yásmād
réjanta
kr̥ṣṭáyaś
yásmāt
réjanta
kr̥ṣṭáyaḥ
yásmād
réjanta
kr̥ṣṭáyaś
Halfverse: b
carkŕ̥tyāni
kr̥ṇvatáḥ
/
carkŕ̥tyāni
kr̥ṇvatáḥ
/
carkŕ̥tiyāni
kr̥ṇvatáḥ
/
Halfverse: c
sahasrasā́m
medʰásātāv
iva
tmánāgníṃ
dʰībʰíḥ
saparyata
//
sahasrasā́m
medʰásātāv
iva
tmánā
_
sahasrasā́m
medʰásātau
iva
tmánā
sahasrasā́m
medʰásātāv
iva
tmánā
Halfverse: d
_agníṃ
dʰībʰíḥ
saparyata
//
agním
dʰībʰíḥ
saparyata
//
agníṃ
dʰībʰíḥ
saparyata
//
Verse: 4
Halfverse: a
prá
yáṃ
rāyé
nínīṣasi
márto
yás
te
vaso
dā́śat
/
prá
yáṃ
rāyé
nínīṣasi
prá
yám
rāyé
nínīṣasi
prá
yáṃ
rāyé
nínīṣasi
Halfverse: b
márto
yás
te
vaso
dā́śat
/
mártaḥ
yáḥ
te
vaso
dā́śat
/
márto
yás
te
vaso
dā́śat
/
Halfverse: c
sá
vīráṃ
dʰatte
agna
uktʰaśaṃsínaṃ
tmánā
sahasrapoṣíṇam
//
sá
vīráṃ
dʰatte
agna
uktʰaśaṃsínaṃ
sá
vīrám
dʰatte
agne
uktʰaśaṃsínam
sá
vīráṃ
dʰatte
agna
uktʰaśaṃsínaṃ
Halfverse: d
tmánā
sahasrapoṣíṇam
//
tmánā
sahasrapoṣíṇam
//
tmánā
sahasrapoṣíṇam
//
Verse: 5
Halfverse: a
sá
dr̥ḷʰé
cid
abʰí
tr̥ṇatti
vā́jam
árvatā
sá
dʰatte
ákṣiti
śrávaḥ
/
sá
dr̥ḷʰé
cid
abʰí
tr̥ṇatti
vā́jam
árvatā
sá
dr̥ḷʰé
cit
abʰí
tr̥ṇatti
vā́jam
árvatā
sá
dr̥ḷʰé
cid
abʰí
tr̥ṇatti
vā́jam
árvatā
Halfverse: b
sá
dʰatte
ákṣiti
śrávaḥ
/
sá
dʰatte
ákṣiti
śrávaḥ
/
sá
dʰatte
ákṣiti
śrávaḥ
/
Halfverse: c
tvé
devatrā́
sádā
purūvaso
víśvā
vāmā́ni
dʰīmahi
//
tvé
devatrā́
sádā
purūvaso
tvé
devatrā́
sádā
purūvaso
tuvé
devatrā́
sádā
purūvaso
Halfverse: d
víśvā
vāmā́ni
dʰīmahi
//
víśvā
vāmā́ni
dʰīmahi
//
víśvā
vāmā́ni
dʰīmahi
//
Verse: 6
Halfverse: a
yó
víśvā
dáyate
vásu
hótā
mandró
jánānām
/
yó
víśvā
dáyate
vásu
yáḥ
víśvā
dáyate
vásu
yó
víśvā
dáyate
vásu
Halfverse: b
hótā
mandró
jánānām
/
hótā
mandráḥ
jánānām
/
hótā
mandró
jánānãam
/
Halfverse: c
mádʰor
ná
pā́trā
pratʰamā́ny
asmai
prá
stómā
yanty
agnáye
//
mádʰor
ná
pā́trā
pratʰamā́ny
asmai
mádʰoḥ
ná
pā́trā
pratʰamā́ni
asmai
mádʰor
ná
pā́trā
pratʰamā́ni
asmai
Halfverse: d
prá
stómā
yanty
agnáye
//
prá
stómāḥ
yanti
agnáye
//
prá
stómā
yanti
agnáye
//
Verse: 7
Halfverse: a
áśvaṃ
ná
gīrbʰī́
ratʰyàṃ
sudā́navo
marmr̥jyánte
devayávaḥ
/
áśvaṃ
ná
gīrbʰī́
ratʰyàṃ
sudā́navo
áśvam
ná
gīrbʰíḥ
ratʰyàm
sudā́navaḥ
áśvaṃ
ná
gīrbʰī́
ratʰíyaṃ
sudā́navo
Halfverse: b
marmr̥jyánte
devayávaḥ
/
marmr̥jyánte
devayávaḥ
/
marmr̥jyánte
devayávaḥ
/
Halfverse: c
ubʰé
toké
tánaye
dasma
viśpate
párṣi
rā́dʰo
magʰónām
//
ubʰé
toké
tánaye
dasma
viśpate
ubʰé
toké
tánaye
dasma
viśpate
ubʰé
toké
tánaye
dasma
viśpate
Halfverse: d
párṣi
rā́dʰo
magʰónām
//
párṣi
rā́dʰaḥ
magʰónām
//
párṣi
rā́dʰo
magʰónãam
//
Verse: 8
Halfverse: a
prá
máṃhiṣṭʰāya
gāyata
r̥tā́vne
br̥haté
śukráśociṣe
/
prá
máṃhiṣṭʰāya
gāyata
r̥tā́vne
prá
máṃhiṣṭʰāya
gāyata
r̥tā́vne
prá
máṃhiṣṭʰāya
gāyata
r̥tā́vane
Halfverse: b
br̥haté
śukráśociṣe
/
br̥haté
śukráśociṣe
/
br̥haté
śukráśociṣe
/
Halfverse: c
úpastutāso
agnáye
//
úpastutāso
agnáye
//
úpastutāsaḥ
agnáye
//
úpastutāso
agnáye
//
Verse: 9
Halfverse: a
ā́
vaṃsate
magʰávā
vīrávad
yáśaḥ
sámiddʰo
dyumny
ā́hutaḥ
/
ā́
vaṃsate
magʰávā
vīrávad
yáśaḥ
ā́
vaṃsate
magʰávā
vīrávat
yáśaḥ
ā́
vaṃsate
magʰávā
vīrávad
yáśaḥ
Halfverse: b
sámiddʰo
dyumny
ā́hutaḥ
/
sámiddʰaḥ
dyumnī́
ā́hutaḥ
/
sámiddʰo
dyumnī́
ā́hutaḥ
/
Halfverse: c
kuvín
no
asya
sumatír
návīyasy
ácʰā
vā́jebʰir
āgámat
//
kuvín
no
asya
sumatír
návīyasy
kuvít
naḥ
asya
sumatíḥ
návīyasī
kuvín
no
asya
sumatír
návīyasī
Halfverse: d
ácʰā
vā́jebʰir
āgámat
//
ácʰa+
vā́jebʰiḥ
āgámat
//
ácʰā
vā́jebʰir
āgámat
//
Verse: 10
Halfverse: a
préṣṭʰam
u
priyā́ṇāṃ
stuhy
ā̀sāvā́titʰim
/
préṣṭʰam
u
priyā́ṇāṃ
préṣṭʰam
u
priyā́ṇām
práyiṣṭʰam
u
priyā́ṇãaṃ
Halfverse: b
stuhy
ā̀sāvā́titʰim
/
stuhí
āsāva
átitʰim
/
stuhí
āsāva
átitʰim
/
Halfverse: c
agníṃ
rátʰānāṃ
yámam
//
agníṃ
rátʰānāṃ
yámam
//
agním
rátʰānām
yámam
//
agníṃ
rátʰānãaṃ
yámam
//
Verse: 11
Halfverse: a
úditā
yó
níditā
véditā
vásv
ā́
yajñíyo
vavártati
/
úditā
yó
níditā
véditā
vásv
úditā
yáḥ
níditā
véditā
vásu
úditā
yó
níditā
véditā
vásu
Halfverse: b
ā́
yajñíyo
vavártati
/
ā́
yajñíyaḥ
vavártati
/
ā́
yajñíyo
vavártati
/
Halfverse: c
duṣṭárā
yásya
pravaṇé
nórmáyo
dʰiyā́
vā́jaṃ
síṣāsataḥ
//
duṣṭárā
yásya
pravaṇé
nórmáyo
duṣṭárāḥ
yásya
pravaṇé
ná
ūrmáyaḥ
duṣṭárā
yásya
pravaṇé
ná
ūrmáyo
Halfverse: d
dʰiyā́
vā́jaṃ
síṣāsataḥ
//
dʰiyā́
vā́jam
síṣāsataḥ
//
dʰiyā́
vā́jaṃ
síṣāsataḥ
//
Verse: 12
Halfverse: a
mā́
no
hr̥ṇītām
átitʰir
vásur
agníḥ
purupraśastá
eṣáḥ
/
mā́
no
hr̥ṇītām
átitʰir
mā́
naḥ
hr̥ṇītām
átitʰiḥ
mā́
no
hr̥ṇītām
átitʰir
Halfverse: b
vásur
agníḥ
purupraśastá
eṣáḥ
/
vásuḥ
agníḥ
purupraśastáḥ
eṣáḥ
/
vásur
agníḥ
purupraśastá
eṣáḥ
/
Halfverse: c
yáḥ
suhótā
svadʰvaráḥ
//
yáḥ
suhótā
svadʰvaráḥ
//
yáḥ
suhótā
svadʰvaráḥ
//
yáḥ
suhótā
suadʰvaráḥ
//
Verse: 13
Halfverse: a
mó
té
riṣan
yé
ácʰoktibʰir
vasó
'gne
kébʰiś
cid
évaiḥ
/
mó
té
riṣan
yé
ácʰoktibʰir
vasó
mā́
u
té
riṣan
yé
ácʰoktibʰiḥ
vaso
mó
té
riṣan
yé
ácʰaüktibʰir
vaso
Halfverse: b
'gne
kébʰiś
cid
évaiḥ
/
ágne
kébʰiḥ
cit
évaiḥ
/
ágne
kébʰiś
cid
évaiḥ
/
Halfverse: c
kīríś
cid
dʰí
tvā́m
ī́ṭṭe
dūtyā̀ya
rātáhavyaḥ
svadʰvaráḥ
//
kīríś
cid
dʰí
tvā́m
ī́ṭṭe
dūtyā̀ya
kīríḥ
cit
hí
tvā́m
ī́ṭṭe
dūtyā̀ya
kīríś
cid
dʰí
tvā́m
ī́ṭṭe
dūtíyāya
Halfverse: d
rātáhavyaḥ
svadʰvaráḥ
//
rātáhavyaḥ
svadʰvaráḥ
//
rātáhavyaḥ
suadʰvaráḥ
//
Verse: 14
Halfverse: a
ā́gne
yāhi
marútsakʰā
rudrébʰiḥ
sómapītaye
/
ā́gne
yāhi
marútsakʰā
ā́
agne
yāhi
marútsakʰā
ā́gne
yāhi
marútsakʰā
Halfverse: b
rudrébʰiḥ
sómapītaye
/
rudrébʰiḥ
sómapītaye
/
rudrébʰiḥ
sómapītaye
/
Halfverse: c
sóbʰaryā
úpa
suṣṭutím
mādáyasva
svàrṇare
//
sóbʰaryā
úpa
suṣṭutím
sóbʰaryāḥ
úpa
suṣṭutím
sóbʰaryā
úpa
suṣṭutím
Halfverse: d
mādáyasva
svàrṇare
//
mādáyasva
svàrṇare
//
mādáyasva
súvarṇare
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.