TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 723
Previous part

Hymn: 103_(712) 
Verse: 1 
Halfverse: a    ádarśi gātuvíttamo yásmin vratā́ny ādadʰúḥ /
   
ádarśi gātuvíttamo
   
ádarśi gātuvíttamaḥ
   
ádarśi gātuvíttamo

Halfverse: b    
yásmin vratā́ny ādadʰúḥ /
   
yásmin vratā́ni ādadʰúḥ /
   
yásmin vratā́ni ādadʰúḥ /

Halfverse: c    
úpo ṣú jātám ā́ryasya várdʰanam agníṃ nakṣanta no gíraḥ //
   
úpo ṣú jātám ā́ryasya várdʰanam
   
úpa u jātám ā́ryasya várdʰanam
   
úpo ṣú jātám ā́riyasya várdʰanam

Halfverse: d    
agníṃ nakṣanta no gíraḥ //
   
agním nakṣanta naḥ gíraḥ //
   
agníṃ nakṣanta no gíraḥ //


Verse: 2 
Halfverse: a    
prá daívodāso agnír devā́m̐ ácʰā majmánā /
   
prá daívodāso agnír
   
prá daívodāsaḥ agníḥ
   
prá daívodāso agnír

Halfverse: b    
devā́m̐ ácʰā majmánā /
   
devā́n ácʰa+ majmánā /
   
devā́m̐ ácʰā majmánā /

Halfverse: c    
ánu mātáram pr̥tʰivī́ṃ vāvr̥te tastʰaú nā́kasya sā́navi //
   
ánu mātáram pr̥tʰivī́ṃ vāvr̥te
   
ánu mātáram pr̥tʰivī́m vāvr̥te
   
ánu mātáram pr̥tʰivī́ṃ vāvr̥te

Halfverse: d    
tastʰaú nā́kasya sā́navi //
   
tastʰaú nā́kasya sā́navi //
   
tastʰaú nā́kasya sā́navi //


Verse: 3 
Halfverse: a    
yásmād réjanta kr̥ṣṭáyaś carkŕ̥tyāni kr̥ṇvatáḥ /
   
yásmād réjanta kr̥ṣṭáyaś
   
yásmāt réjanta kr̥ṣṭáyaḥ
   
yásmād réjanta kr̥ṣṭáyaś

Halfverse: b    
carkŕ̥tyāni kr̥ṇvatáḥ /
   
carkŕ̥tyāni kr̥ṇvatáḥ /
   
carkŕ̥tiyāni kr̥ṇvatáḥ /

Halfverse: c    
sahasrasā́m medʰásātāv iva tmánāgníṃ dʰībʰíḥ saparyata //
   
sahasrasā́m medʰásātāv iva tmánā_
   
sahasrasā́m medʰásātau iva tmánā
   
sahasrasā́m medʰásātāv iva tmánā

Halfverse: d    
_agníṃ dʰībʰíḥ saparyata //
   
agním dʰībʰíḥ saparyata //
   
agníṃ dʰībʰíḥ saparyata //


Verse: 4 
Halfverse: a    
prá yáṃ rāyé nínīṣasi márto yás te vaso dā́śat /
   
prá yáṃ rāyé nínīṣasi
   
prá yám rāyé nínīṣasi
   
prá yáṃ rāyé nínīṣasi

Halfverse: b    
márto yás te vaso dā́śat /
   
mártaḥ yáḥ te vaso dā́śat /
   
márto yás te vaso dā́śat /

Halfverse: c    
vīráṃ dʰatte agna uktʰaśaṃsínaṃ tmánā sahasrapoṣíṇam //
   
vīráṃ dʰatte agna uktʰaśaṃsínaṃ
   
vīrám dʰatte agne uktʰaśaṃsínam
   
vīráṃ dʰatte agna uktʰaśaṃsínaṃ

Halfverse: d    
tmánā sahasrapoṣíṇam //
   
tmánā sahasrapoṣíṇam //
   
tmánā sahasrapoṣíṇam //


Verse: 5 
Halfverse: a    
dr̥ḷʰé cid abʰí tr̥ṇatti vā́jam árvatā dʰatte ákṣiti śrávaḥ /
   
dr̥ḷʰé cid abʰí tr̥ṇatti vā́jam árvatā
   
dr̥ḷʰé cit abʰí tr̥ṇatti vā́jam árvatā
   
dr̥ḷʰé cid abʰí tr̥ṇatti vā́jam árvatā

Halfverse: b    
dʰatte ákṣiti śrávaḥ /
   
dʰatte ákṣiti śrávaḥ /
   
dʰatte ákṣiti śrávaḥ /

Halfverse: c    
tvé devatrā́ sádā purūvaso víśvā vāmā́ni dʰīmahi //
   
tvé devatrā́ sádā purūvaso
   
tvé devatrā́ sádā purūvaso
   
tuvé devatrā́ sádā purūvaso

Halfverse: d    
víśvā vāmā́ni dʰīmahi //
   
víśvā vāmā́ni dʰīmahi //
   
víśvā vāmā́ni dʰīmahi //


Verse: 6 
Halfverse: a    
víśvā dáyate vásu hótā mandró jánānām /
   
víśvā dáyate vásu
   
yáḥ víśvā dáyate vásu
   
víśvā dáyate vásu

Halfverse: b    
hótā mandró jánānām /
   
hótā mandráḥ jánānām /
   
hótā mandró jánānãam /

Halfverse: c    
mádʰor pā́trā pratʰamā́ny asmai prá stómā yanty agnáye //
   
mádʰor pā́trā pratʰamā́ny asmai
   
mádʰoḥ pā́trā pratʰamā́ni asmai
   
mádʰor pā́trā pratʰamā́ni asmai

Halfverse: d    
prá stómā yanty agnáye //
   
prá stómāḥ yanti agnáye //
   
prá stómā yanti agnáye //


Verse: 7 
Halfverse: a    
áśvaṃ gīrbʰī́ ratʰyàṃ sudā́navo marmr̥jyánte devayávaḥ /
   
áśvaṃ gīrbʰī́ ratʰyàṃ sudā́navo
   
áśvam gīrbʰíḥ ratʰyàm sudā́navaḥ
   
áśvaṃ gīrbʰī́ ratʰíyaṃ sudā́navo

Halfverse: b    
marmr̥jyánte devayávaḥ /
   
marmr̥jyánte devayávaḥ /
   
marmr̥jyánte devayávaḥ /

Halfverse: c    
ubʰé toké tánaye dasma viśpate párṣi rā́dʰo magʰónām //
   
ubʰé toké tánaye dasma viśpate
   
ubʰé toké tánaye dasma viśpate
   
ubʰé toké tánaye dasma viśpate

Halfverse: d    
párṣi rā́dʰo magʰónām //
   
párṣi rā́dʰaḥ magʰónām //
   
párṣi rā́dʰo magʰónãam //


Verse: 8 
Halfverse: a    
prá máṃhiṣṭʰāya gāyata r̥tā́vne br̥haté śukráśociṣe /
   
prá máṃhiṣṭʰāya gāyata r̥tā́vne
   
prá máṃhiṣṭʰāya gāyata r̥tā́vne
   
prá máṃhiṣṭʰāya gāyata r̥tā́vane

Halfverse: b    
br̥haté śukráśociṣe /
   
br̥haté śukráśociṣe /
   
br̥haté śukráśociṣe /

Halfverse: c    
úpastutāso agnáye //
   
úpastutāso agnáye //
   
úpastutāsaḥ agnáye //
   
úpastutāso agnáye //


Verse: 9 
Halfverse: a    
ā́ vaṃsate magʰávā vīrávad yáśaḥ sámiddʰo dyumny ā́hutaḥ /
   
ā́ vaṃsate magʰávā vīrávad yáśaḥ
   
ā́ vaṃsate magʰávā vīrávat yáśaḥ
   
ā́ vaṃsate magʰávā vīrávad yáśaḥ

Halfverse: b    
sámiddʰo dyumny ā́hutaḥ /
   
sámiddʰaḥ dyumnī́ ā́hutaḥ /
   
sámiddʰo dyumnī́ ā́hutaḥ /

Halfverse: c    
kuvín no asya sumatír návīyasy ácʰā vā́jebʰir āgámat //
   
kuvín no asya sumatír návīyasy
   
kuvít naḥ asya sumatíḥ návīyasī
   
kuvín no asya sumatír návīyasī

Halfverse: d    
ácʰā vā́jebʰir āgámat //
   
ácʰa+ vā́jebʰiḥ āgámat //
   
ácʰā vā́jebʰir āgámat //


Verse: 10 
Halfverse: a    
préṣṭʰam u priyā́ṇāṃ stuhy ā̀sāvā́titʰim /
   
préṣṭʰam u priyā́ṇāṃ
   
préṣṭʰam u priyā́ṇām
   
práyiṣṭʰam u priyā́ṇãaṃ

Halfverse: b    
stuhy ā̀sāvā́titʰim /
   
stuhí āsāva átitʰim /
   
stuhí āsāva átitʰim /

Halfverse: c    
agníṃ rátʰānāṃ yámam //
   
agníṃ rátʰānāṃ yámam //
   
agním rátʰānām yámam //
   
agníṃ rátʰānãaṃ yámam //


Verse: 11 
Halfverse: a    
úditā níditā véditā vásv ā́ yajñíyo vavártati /
   
úditā níditā véditā vásv
   
úditā yáḥ níditā véditā vásu
   
úditā níditā véditā vásu

Halfverse: b    
ā́ yajñíyo vavártati /
   
ā́ yajñíyaḥ vavártati /
   
ā́ yajñíyo vavártati /

Halfverse: c    
duṣṭárā yásya pravaṇé nórmáyo dʰiyā́ vā́jaṃ síṣāsataḥ //
   
duṣṭárā yásya pravaṇé nórmáyo
   
duṣṭárāḥ yásya pravaṇé ūrmáyaḥ
   
duṣṭárā yásya pravaṇé ūrmáyo

Halfverse: d    
dʰiyā́ vā́jaṃ síṣāsataḥ //
   
dʰiyā́ vā́jam síṣāsataḥ //
   
dʰiyā́ vā́jaṃ síṣāsataḥ //


Verse: 12 
Halfverse: a    
mā́ no hr̥ṇītām átitʰir vásur agníḥ purupraśastá eṣáḥ /
   
mā́ no hr̥ṇītām átitʰir
   
mā́ naḥ hr̥ṇītām átitʰiḥ
   
mā́ no hr̥ṇītām átitʰir

Halfverse: b    
vásur agníḥ purupraśastá eṣáḥ /
   
vásuḥ agníḥ purupraśastáḥ eṣáḥ /
   
vásur agníḥ purupraśastá eṣáḥ /

Halfverse: c    
yáḥ suhótā svadʰvaráḥ //
   
yáḥ suhótā svadʰvaráḥ //
   
yáḥ suhótā svadʰvaráḥ //
   
yáḥ suhótā suadʰvaráḥ //


Verse: 13 
Halfverse: a    
riṣan ácʰoktibʰir vasó 'gne kébʰiś cid évaiḥ /
   
riṣan ácʰoktibʰir vasó
   
mā́ u riṣan ácʰoktibʰiḥ vaso
   
riṣan ácʰaüktibʰir vaso

Halfverse: b    
'gne kébʰiś cid évaiḥ /
   
ágne kébʰiḥ cit évaiḥ /
   
ágne kébʰiś cid évaiḥ /

Halfverse: c    
kīríś cid dʰí tvā́m ī́ṭṭe dūtyā̀ya rātáhavyaḥ svadʰvaráḥ //
   
kīríś cid dʰí tvā́m ī́ṭṭe dūtyā̀ya
   
kīríḥ cit tvā́m ī́ṭṭe dūtyā̀ya
   
kīríś cid dʰí tvā́m ī́ṭṭe dūtíyāya

Halfverse: d    
rātáhavyaḥ svadʰvaráḥ //
   
rātáhavyaḥ svadʰvaráḥ //
   
rātáhavyaḥ suadʰvaráḥ //


Verse: 14 
Halfverse: a    
ā́gne yāhi marútsakʰā rudrébʰiḥ sómapītaye /
   
ā́gne yāhi marútsakʰā
   
ā́ agne yāhi marútsakʰā
   
ā́gne yāhi marútsakʰā

Halfverse: b    
rudrébʰiḥ sómapītaye /
   
rudrébʰiḥ sómapītaye /
   
rudrébʰiḥ sómapītaye /

Halfverse: c    
sóbʰaryā úpa suṣṭutím mādáyasva svàrṇare //
   
sóbʰaryā úpa suṣṭutím
   
sóbʰaryāḥ úpa suṣṭutím
   
sóbʰaryā úpa suṣṭutím

Halfverse: d    
mādáyasva svàrṇare //
   
mādáyasva svàrṇare //
   
mādáyasva súvarṇare //





Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.