TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 724
Book: 9
9
Hymn: 1_(713)
Verse: 1
Halfverse: a
svā́diṣṭʰayā
mádiṣṭʰayā
pávasva
soma
dʰā́rayā
/
svā́diṣṭʰayā
mádiṣṭʰayā
svā́diṣṭʰayā
mádiṣṭʰayā
svā́diṣṭʰayā
mádiṣṭʰayā
Halfverse: b
pávasva
soma
dʰā́rayā
/
pávasva
soma
dʰā́rayā
/
pávasva
soma
dʰā́rayā
/
Halfverse: c
índrāya
pā́tave
sutáḥ
//
índrāya
pā́tave
sutáḥ
//
índrāya
pā́tave
sutáḥ
//
índrāya
pā́tave
sutáḥ
//
Verse: 2
Halfverse: a
rakṣohā́
viśvácarṣaṇir
abʰí
yónim
áyohatam
/
rakṣohā́
viśvácarṣaṇir
\!\
rakṣohā́
viśvácarṣaṇiḥ
rakṣohā́
viśvácarṣaṇir
Halfverse: b
abʰí
yónim
áyohatam
/
abʰí
yónim
áyohatam
/
abʰí
yónim
áyohatam
/
Halfverse: c
drúṇā
sadʰástʰam
ā́sadat
//
drúṇā
sadʰástʰam
ā́sadat
//
drúṇā
sadʰástʰam
ā́
asadat
//
drúṇā
sadʰástʰam
ā́sadat
//
Verse: 3
Halfverse: a
varivodʰā́tamo
bʰava
máṃhiṣṭʰo
vr̥trahántamaḥ
/
varivodʰā́tamo
bʰava
varivodʰā́tamaḥ
bʰava
varivodʰā́tamo
bʰava
Halfverse: b
máṃhiṣṭʰo
vr̥trahántamaḥ
/
máṃhiṣṭʰaḥ
vr̥trahántamaḥ
/
máṃhiṣṭʰo
vr̥trahántamaḥ
/
Halfverse: c
párṣi
rā́dʰo
magʰónām
//
párṣi
rā́dʰo
magʰónām
//
párṣi
rā́dʰaḥ
magʰónām
//
párṣi
rā́dʰo
magʰónãam
//
Verse: 4
Halfverse: a
abʰy
àrṣa
mahā́nāṃ
devā́nāṃ
vītím
ándʰasā
/
abʰy
àrṣa
mahā́nāṃ
abʰí
arṣa
mahā́nām
abʰí
arṣa
mahā́nãaṃ
Halfverse: b
devā́nāṃ
vītím
ándʰasā
/
devā́nām
vītím
ándʰasā
/
devā́nāṃ
vītím
ándʰasā
/
Halfverse: c
abʰí
vā́jam
utá
śrávaḥ
//
abʰí
vā́jam
utá
śrávaḥ
//
abʰí
vā́jam
utá
śrávaḥ
//
abʰí
vā́jam
utá
śrávaḥ
//
Verse: 5
Halfverse: a
tvā́m
ácʰā
carāmasi
tád
íd
ártʰaṃ
divé-dive
/
tvā́m
ácʰā
carāmasi
tvā́m
ácʰa+
carāmasi
tuvā́m
ácʰā
carāmasi
Halfverse: b
tád
íd
ártʰaṃ
divé-dive
/
tát
ít
ártʰam
divé-dive
/
tád
íd
ártʰaṃ
divé-dive
/
Halfverse: c
índo
tvé
na
āśásaḥ
//
índo
tvé
na
āśásaḥ
//
índo
tvé
naḥ
āśásaḥ
//
índo
tuvé
na
āśásaḥ
//
Verse: 6
Halfverse: a
punā́ti
te
parisrútaṃ
sómaṃ
sū́ryasya
duhitā́
/
punā́ti
te
parisrútaṃ
punā́ti
te
parisrútam
punā́ti
te
parisrútaṃ
Halfverse: b
sómaṃ
sū́ryasya
duhitā́
/
sómam
sū́ryasya
duhitā́
/
sómaṃ
sū́ryasya
duhitā́
/
Halfverse: c
vā́reṇa
śáśvatā
tánā
//
vā́reṇa
śáśvatā
tánā
//
vā́reṇa
śáśvatā
tánā
//
vā́reṇa
śáśvatā
tánā
//
Verse: 7
Halfverse: a
tám
īm
áṇvīḥ
samaryá
ā́
gr̥bʰṇánti
yóṣaṇo
dáśa
/
tám
īm
áṇvīḥ
samaryá
ā́
tám
īm
áṇvīḥ
samaryé
ā́
tám
īm
áṇvīḥ
samaryá
ā́
Halfverse: b
gr̥bʰṇánti
yóṣaṇo
dáśa
/
gr̥bʰṇánti
yóṣaṇaḥ
dáśa
/
gr̥bʰṇánti
yóṣaṇo
dáśa
/
Halfverse: c
svásāraḥ
pā́rye
diví
//
svásāraḥ
pā́rye
diví
//
svásāraḥ
pā́rye
diví
//
svásāraḥ
pā́riye
diví
//
Verse: 8
Halfverse: a
tám
īṃ
hinvanty
agrúvo
dʰámanti
bākuráṃ
dŕ̥tim
/
tám
īṃ
hinvanty
agrúvo
tám
īm
hinvanti
agrúvaḥ
tám
īṃ
hinvanti
agrúvo
Halfverse: b
dʰámanti
bākuráṃ
dŕ̥tim
/
dʰámanti
bākurám
dŕ̥tim
/
dʰámanti
bākuráṃ
dŕ̥tim
/
Halfverse: c
tridʰā́tu
vāraṇám
mádʰu
//
tridʰā́tu
vāraṇám
mádʰu
//
tridʰā́tu
vāraṇám
mádʰu
//
tridʰā́tu
vāraṇám
mádʰu
//
Verse: 9
Halfverse: a
abʰī̀mám
ágʰnyā
utá
śrīṇánti
dʰenávaḥ
śíśum
/
abʰī̀mám
ágʰnyā
utá
abʰí
imám
ágʰnyāḥ
utá
abʰī̀mám
ágʰniyā
utá
Halfverse: b
śrīṇánti
dʰenávaḥ
śíśum
/
śrīṇánti
dʰenávaḥ
śíśum
/
śrīṇánti
dʰenávaḥ
śíśum
/
Halfverse: c
sómam
índrāya
pā́tave
//
sómam
índrāya
pā́tave
//
sómam
índrāya
pā́tave
//
sómam
índrāya
pā́tave
//
Verse: 10
Halfverse: a
asyéd
índro
mádeṣv
ā́
víśvā
vr̥trā́ṇi
jigʰnate
/
asyéd
índro
mádeṣv
ā́
asyá
ít
índraḥ
mádeṣu
ā́
asyéd
índro
mádeṣu
ā́
Halfverse: b
víśvā
vr̥trā́ṇi
jigʰnate
/
víśvā
vr̥trā́ṇi
jigʰnate
/
víśvā
vr̥trā́ṇi
jigʰnate
/
Halfverse: c
śū́ro
magʰā́
ca
maṃhate
//
śū́ro
magʰā́
ca
maṃhate
//
śū́raḥ
magʰā́
ca
maṃhate
//
śū́ro
magʰā́
ca
maṃhate
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.