TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 725
Hymn: 2_(714)
Verse: 1
Halfverse: a
pávasva
devavī́r
áti
pavítraṃ
soma
ráṃhyā
/
pávasva
devavī́r
áti
pávasva
devavī́ḥ
áti
pávasva
devavī́r
áti
Halfverse: b
pavítraṃ
soma
ráṃhyā
/
pavítram
soma
ráṃhyā
/
pavítraṃ
soma
ráṃhiyā
/
Halfverse: c
índram
indo
vŕ̥ṣā́
viśa
//
índram
indo
vŕ̥ṣā́
viśa
//
índram
indo
vŕ̥ṣā
ā́
viśa
//
índram
indo
vŕ̥ṣā́
viśa
//
Verse: 2
Halfverse: a
ā́
vacyasva
máhi
psáro
vŕ̥ṣendo
dyumnávattamaḥ
/
ā́
vacyasva
máhi
psáro
ā́
vacyasva
máhi
psáraḥ
ā́
vacyasva
máhi
psáro
Halfverse: b
vŕ̥ṣendo
dyumnávattamaḥ
/
vŕ̥ṣā
indo
dyumnávattamaḥ
/
vŕ̥ṣendo
dyumnávattamaḥ
/
Halfverse: c
ā́
yóniṃ
dʰarṇasíḥ
sadaḥ
//
ā́
yóniṃ
dʰarṇasíḥ
sadaḥ
//
ā́
yónim
dʰarṇasíḥ
sadaḥ
//
ā́
yóniṃ
dʰarṇasíḥ
sadaḥ
//
Verse: 3
Halfverse: a
ádʰukṣata
priyám
mádʰu
dʰā́rā
sutásya
vedʰásaḥ
/
ádʰukṣata
priyám
mádʰu
ádʰukṣata
priyám
mádʰu
ádʰukṣata
priyám
mádʰu
Halfverse: b
dʰā́rā
sutásya
vedʰásaḥ
/
dʰā́rā
sutásya
vedʰásaḥ
/
dʰā́rā
sutásya
vedʰásaḥ
/
Halfverse: c
apó
vasiṣṭa
sukrátuḥ
//
apó
vasiṣṭa
sukrátuḥ
//
apáḥ
vasiṣṭa
sukrátuḥ
//
apó
vasiṣṭa
sukrátuḥ
//
Verse: 4
Halfverse: a
mahā́ntaṃ
tvā
mahī́r
ánv
ā́po
arṣanti
síndʰavaḥ
/
mahā́ntaṃ
tvā
mahī́r
ánv
mahā́ntam
tvā
mahī́ḥ
ánu
mahā́ntaṃ
tvā
mahī́r
ánu
Halfverse: b
ā́po
arṣanti
síndʰavaḥ
/
ā́paḥ
arṣanti
síndʰavaḥ
/
ā́po
arṣanti
síndʰavaḥ
/
Halfverse: c
yád
góbʰir
vāsayiṣyáse
//
yád
góbʰir
vāsayiṣyáse
//
yát
góbʰiḥ
vāsayiṣyáse
//
yád
góbʰir
vāsayiṣyáse
//
Verse: 5
Halfverse: a
samudró
apsú
māmr̥je
viṣṭambʰó
dʰarúṇo
diváḥ
/
samudró
apsú
māmr̥je
samudráḥ
apsú
māmr̥je
samudró
apsú
māmr̥je
Halfverse: b
viṣṭambʰó
dʰarúṇo
diváḥ
/
viṣṭambʰáḥ
dʰarúṇaḥ
diváḥ
/
viṣṭambʰó
dʰarúṇo
diváḥ
/
Halfverse: c
sómaḥ
pavítre
asmayúḥ
//
sómaḥ
pavítre
asmayúḥ
//
sómaḥ
pavítre
asmayúḥ
//
sómaḥ
pavítre
asmayúḥ
//
Verse: 6
Halfverse: a
ácikradad
vŕ̥ṣā
hárir
mahā́n
mitró
ná
darśatáḥ
/
ácikradad
vŕ̥ṣā
hárir
ácikradat
vŕ̥ṣā
háriḥ
ácikradad
vŕ̥ṣā
hárir
Halfverse: b
mahā́n
mitró
ná
darśatáḥ
/
mahā́n
mitráḥ
ná
darśatáḥ
/
mahā́n
mitró
ná
darśatáḥ
/
Halfverse: c
sáṃ
sū́ryeṇa
rocate
//
sáṃ
sū́ryeṇa
rocate
//
sám
sū́ryeṇa
rocate
//
sáṃ
sū́riyeṇa
rocate
//
Verse: 7
Halfverse: a
gíras
ta
inda
ójasā
marmr̥jyánte
apasyúvaḥ
/
gíras
ta
inda
ójasā
gíraḥ
te
indo
ójasā
gíras
ta
inda
ójasā
Halfverse: b
marmr̥jyánte
apasyúvaḥ
/
marmr̥jyánte
apasyúvaḥ
/
marmr̥jyánte
apasyúvaḥ
/
Halfverse: c
yā́bʰir
mádāya
śúmbʰase
//
yā́bʰir
mádāya
śúmbʰase
//
yā́bʰiḥ
mádāya
śúmbʰase
//
yā́bʰir
mádāya
śúmbʰase
//
Verse: 8
Halfverse: a
táṃ
tvā
mádāya
gʰŕ̥ṣvaya
ulokakr̥tnúm
īmahe
/
táṃ
tvā
mádāya
gʰŕ̥ṣvaya
tám
tvā
mádāya
gʰŕ̥ṣvaye
táṃ
tvā
mádāya
gʰŕ̥ṣvaya
Halfverse: b
ulokakr̥tnúm
\!\
īmahe
/
ulokakr̥tnúm
!
īmahe
/
ulokakr̥tnúm
īmahe
/
Halfverse: c
táva
práśastayo
mahī́ḥ
//
táva
práśastayo
mahī́ḥ
//
táva
práśastayaḥ
mahī́ḥ
//
táva
práśastayo
mahī́ḥ
//
Verse: 9
Halfverse: a
asmábʰyam
indav
indrayúr
mádʰvaḥ
pavasva
dʰā́rayā
/
asmábʰyam
indav
indrayúr
asmábʰyam
indo
indrayúḥ
asmábʰyam
indav
indrayúr
Halfverse: b
mádʰvaḥ
pavasva
dʰā́rayā
/
mádʰvaḥ
pavasva
dʰā́rayā
/
mádʰvaḥ
pavasva
dʰā́rayā
/
Halfverse: c
parjányo
vr̥ṣṭimā́m̐
iva
//
parjányo
vr̥ṣṭimā́m̐
iva
//
parjányaḥ
vr̥ṣṭimā́n
iva
//
parjányo
vr̥ṣṭimā́m̐
iva
//
Verse: 10
Halfverse: a
goṣā́
indo
nr̥ṣā́
asy
aśvasā́
vājasā́
utá
/
goṣā́
indo
nr̥ṣā́
asy
goṣā́ḥ
indo
nr̥ṣā́ḥ
asi
goṣā́
indo
nr̥ṣā́
asi
Halfverse: b
aśvasā́
vājasā́
utá
/
aśvasā́ḥ
vājasā́ḥ
utá
/
aśvasā́
vājasā́
utá
/
Halfverse: c
ātmā́
yajñásya
pūrvyáḥ
//
ātmā́
yajñásya
pūrvyáḥ
//
ātmā́
yajñásya
pūrvyáḥ
//
ātmā́
yajñásya
pūrviyáḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.