TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 725
Previous part

Hymn: 2_(714) 
Verse: 1 
Halfverse: a    pávasva devavī́r áti pavítraṃ soma ráṃhyā /
   
pávasva devavī́r áti
   
pávasva devavī́ḥ áti
   
pávasva devavī́r áti

Halfverse: b    
pavítraṃ soma ráṃhyā /
   
pavítram soma ráṃhyā /
   
pavítraṃ soma ráṃhiyā /

Halfverse: c    
índram indo vŕ̥ṣā́ viśa //
   
índram indo vŕ̥ṣā́ viśa //
   
índram indo vŕ̥ṣā ā́ viśa //
   
índram indo vŕ̥ṣā́ viśa //


Verse: 2 
Halfverse: a    
ā́ vacyasva máhi psáro vŕ̥ṣendo dyumnávattamaḥ /
   
ā́ vacyasva máhi psáro
   
ā́ vacyasva máhi psáraḥ
   
ā́ vacyasva máhi psáro

Halfverse: b    
vŕ̥ṣendo dyumnávattamaḥ /
   
vŕ̥ṣā indo dyumnávattamaḥ /
   
vŕ̥ṣendo dyumnávattamaḥ /

Halfverse: c    
ā́ yóniṃ dʰarṇasíḥ sadaḥ //
   
ā́ yóniṃ dʰarṇasíḥ sadaḥ //
   
ā́ yónim dʰarṇasíḥ sadaḥ //
   
ā́ yóniṃ dʰarṇasíḥ sadaḥ //


Verse: 3 
Halfverse: a    
ádʰukṣata priyám mádʰu dʰā́rā sutásya vedʰásaḥ /
   
ádʰukṣata priyám mádʰu
   
ádʰukṣata priyám mádʰu
   
ádʰukṣata priyám mádʰu

Halfverse: b    
dʰā́rā sutásya vedʰásaḥ /
   
dʰā́rā sutásya vedʰásaḥ /
   
dʰā́rā sutásya vedʰásaḥ /

Halfverse: c    
apó vasiṣṭa sukrátuḥ //
   
apó vasiṣṭa sukrátuḥ //
   
apáḥ vasiṣṭa sukrátuḥ //
   
apó vasiṣṭa sukrátuḥ //


Verse: 4 
Halfverse: a    
mahā́ntaṃ tvā mahī́r ánv ā́po arṣanti síndʰavaḥ /
   
mahā́ntaṃ tvā mahī́r ánv
   
mahā́ntam tvā mahī́ḥ ánu
   
mahā́ntaṃ tvā mahī́r ánu

Halfverse: b    
ā́po arṣanti síndʰavaḥ /
   
ā́paḥ arṣanti síndʰavaḥ /
   
ā́po arṣanti síndʰavaḥ /

Halfverse: c    
yád góbʰir vāsayiṣyáse //
   
yád góbʰir vāsayiṣyáse //
   
yát góbʰiḥ vāsayiṣyáse //
   
yád góbʰir vāsayiṣyáse //


Verse: 5 
Halfverse: a    
samudró apsú māmr̥je viṣṭambʰó dʰarúṇo diváḥ /
   
samudró apsú māmr̥je
   
samudráḥ apsú māmr̥je
   
samudró apsú māmr̥je

Halfverse: b    
viṣṭambʰó dʰarúṇo diváḥ /
   
viṣṭambʰáḥ dʰarúṇaḥ diváḥ /
   
viṣṭambʰó dʰarúṇo diváḥ /

Halfverse: c    
sómaḥ pavítre asmayúḥ //
   
sómaḥ pavítre asmayúḥ //
   
sómaḥ pavítre asmayúḥ //
   
sómaḥ pavítre asmayúḥ //


Verse: 6 
Halfverse: a    
ácikradad vŕ̥ṣā hárir mahā́n mitró darśatáḥ /
   
ácikradad vŕ̥ṣā hárir
   
ácikradat vŕ̥ṣā háriḥ
   
ácikradad vŕ̥ṣā hárir

Halfverse: b    
mahā́n mitró darśatáḥ /
   
mahā́n mitráḥ darśatáḥ /
   
mahā́n mitró darśatáḥ /

Halfverse: c    
sáṃ sū́ryeṇa rocate //
   
sáṃ sū́ryeṇa rocate //
   
sám sū́ryeṇa rocate //
   
sáṃ sū́riyeṇa rocate //


Verse: 7 
Halfverse: a    
gíras ta inda ójasā marmr̥jyánte apasyúvaḥ /
   
gíras ta inda ójasā
   
gíraḥ te indo ójasā
   
gíras ta inda ójasā

Halfverse: b    
marmr̥jyánte apasyúvaḥ /
   
marmr̥jyánte apasyúvaḥ /
   
marmr̥jyánte apasyúvaḥ /

Halfverse: c    
yā́bʰir mádāya śúmbʰase //
   
yā́bʰir mádāya śúmbʰase //
   
yā́bʰiḥ mádāya śúmbʰase //
   
yā́bʰir mádāya śúmbʰase //


Verse: 8 
Halfverse: a    
táṃ tvā mádāya gʰŕ̥ṣvaya ulokakr̥tnúm īmahe /
   
táṃ tvā mádāya gʰŕ̥ṣvaya
   
tám tvā mádāya gʰŕ̥ṣvaye
   
táṃ tvā mádāya gʰŕ̥ṣvaya

Halfverse: b    
ulokakr̥tnúm \!\ īmahe /
   
ulokakr̥tnúm ! īmahe /
   
ulokakr̥tnúm īmahe /

Halfverse: c    
táva práśastayo mahī́ḥ //
   
táva práśastayo mahī́ḥ //
   
táva práśastayaḥ mahī́ḥ //
   
táva práśastayo mahī́ḥ //


Verse: 9 
Halfverse: a    
asmábʰyam indav indrayúr mádʰvaḥ pavasva dʰā́rayā /
   
asmábʰyam indav indrayúr
   
asmábʰyam indo indrayúḥ
   
asmábʰyam indav indrayúr

Halfverse: b    
mádʰvaḥ pavasva dʰā́rayā /
   
mádʰvaḥ pavasva dʰā́rayā /
   
mádʰvaḥ pavasva dʰā́rayā /

Halfverse: c    
parjányo vr̥ṣṭimā́m̐ iva //
   
parjányo vr̥ṣṭimā́m̐ iva //
   
parjányaḥ vr̥ṣṭimā́n iva //
   
parjányo vr̥ṣṭimā́m̐ iva //


Verse: 10 
Halfverse: a    
goṣā́ indo nr̥ṣā́ asy aśvasā́ vājasā́ utá /
   
goṣā́ indo nr̥ṣā́ asy
   
goṣā́ḥ indo nr̥ṣā́ḥ asi
   
goṣā́ indo nr̥ṣā́ asi

Halfverse: b    
aśvasā́ vājasā́ utá /
   
aśvasā́ḥ vājasā́ḥ utá /
   
aśvasā́ vājasā́ utá /

Halfverse: c    
ātmā́ yajñásya pūrvyáḥ //
   
ātmā́ yajñásya pūrvyáḥ //
   
ātmā́ yajñásya pūrvyáḥ //
   
ātmā́ yajñásya pūrviyáḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.