TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 735
Previous part

Hymn: 12_(724) 
Verse: 1 
Halfverse: a    sómā asr̥gram índavaḥ sutā́ r̥tásya sā́dane /
   
sómā asr̥gram índavaḥ
   
sómāḥ asr̥gram índavaḥ
   
sómā asr̥gram índavaḥ

Halfverse: b    
sutā́ r̥tásya sā́dane /
   
sutā́ḥ r̥tásya sā́dane /
   
sutā́ r̥tásya sā́dane /

Halfverse: c    
índrāya mádʰumattamāḥ //
   
índrāya mádʰumattamāḥ //
   
índrāya mádʰumattamāḥ //
   
índrāya mádʰumattamāḥ //


Verse: 2 
Halfverse: a    
abʰí víprā anūṣata gā́vo vatsáṃ mātáraḥ /
   
abʰí víprā anūṣata
   
abʰí víprāḥ anūṣata
   
abʰí víprā anūṣata

Halfverse: b    
gā́vo vatsáṃ mātáraḥ /
   
gā́vaḥ vatsám mātáraḥ /
   
gā́vo vatsáṃ mātáraḥ /

Halfverse: c    
índraṃ sómasya pītáye //
   
índraṃ sómasya pītáye //
   
índram sómasya pītáye //
   
índraṃ sómasya pītáye //


Verse: 3 
Halfverse: a    
madacyút kṣeti sā́dane síndʰor ūrmā́ vipaścít /
   
madacyút kṣeti sā́dane
   
madacyút kṣeti sā́dane
   
madacyút kṣeti sā́dane

Halfverse: b    
síndʰor ūrmā́ vipaścít /
   
síndʰoḥ ūrmā́ vipaścít /
   
síndʰor ūrmā́ vipaścít /

Halfverse: c    
sómo gaurī́ ádʰi śritáḥ //
   
sómo gaurī́ ádʰi śritáḥ //
   
sómaḥ gaurī́ ádʰi śritáḥ //
   
sómo gaurī́ ádʰi śritáḥ //


Verse: 4 
Halfverse: a    
divó nā́bʰā vicakṣaṇó 'vyo vā́re mahīyate /
   
divó nā́bʰā vicakṣaṇó
   
diváḥ nā́bʰā vicakṣaṇáḥ
   
divó nā́bʰā vicakṣaṇó

Halfverse: b    
'vyo vā́re mahīyate /
   
ávyaḥ vā́re mahīyate /
   
ávyo vā́re mahīyate /

Halfverse: c    
sómo yáḥ sukrátuḥ kavíḥ //
   
sómo yáḥ sukrátuḥ kavíḥ //
   
sómaḥ yáḥ sukrátuḥ kavíḥ //
   
sómo yáḥ sukrátuḥ kavíḥ //


Verse: 5 
Halfverse: a    
yáḥ sómaḥ kaláśeṣv ā́m̐ antáḥ pavítra ā́hitaḥ /
   
yáḥ sómaḥ kaláśeṣv ā́m̐
   
yáḥ sómaḥ kaláśeṣu ā́
   
yáḥ sómaḥ kaláśeṣu ā́m̐

Halfverse: b    
antáḥ pavítra ā́hitaḥ /
   
antár pavítre ā́hitaḥ /
   
antáḥ pavítra ā́hitaḥ /

Halfverse: c    
tám índuḥ pári ṣasvaje //
   
tám índuḥ pári ṣasvaje //
   
tám índuḥ pári sasvaje //
   
tám índuḥ pári ṣasvaje //


Verse: 6 
Halfverse: a    
prá vā́cam índur iṣyati samudrásyā́dʰi viṣṭápi /
   
prá vā́cam índur iṣyati
   
prá vā́cam índuḥ iṣyati
   
prá vā́cam índur iṣyati

Halfverse: b    
samudrásyā́dʰi viṣṭápi /
   
samudrásya ádʰi viṣṭápi /
   
samudrásyā́dʰi viṣṭápi /

Halfverse: c    
jínvan kóśam madʰuścútam //
   
jínvan kóśam madʰuścútam //
   
jínvan kóśam madʰuścútam //
   
jínvan kóśam madʰuścútam //


Verse: 7 
Halfverse: a    
nítyastotro vánaspátir dʰīnā́m antáḥ sabardúgʰaḥ /
   
nítyastotro vánaspátir
   
nítyastotraḥ vánaspátiḥ
   
nítyastotro vánaspátir

Halfverse: b    
dʰīnā́m antáḥ sabardúgʰaḥ /
   
dʰīnā́m antár sabardúgʰaḥ /
   
dʰīnā́m antáḥ sabardúgʰaḥ /

Halfverse: c    
hinvānó mā́nuṣā yugā́ //
   
hinvānó mā́nuṣā yugā́ //
   
hinvānáḥ mā́nuṣā yugā́ //
   
hinvānó mā́nuṣā yugā́ //


Verse: 8 
Halfverse: a    
abʰí priyā́ divás padā́ sómo hinvānó arṣati /
   
abʰí priyā́ divás padā́
   
abʰí priyā́ diváḥ padā́
   
abʰí priyā́ divás padā́

Halfverse: b    
sómo hinvānó arṣati /
   
sómaḥ hinvānáḥ arṣati /
   
sómo hinvānó arṣati /

Halfverse: c    
víprasya dʰā́rayā kavíḥ //
   
víprasya dʰā́rayā kavíḥ //
   
víprasya dʰā́rayā kavíḥ //
   
víprasya dʰā́rayā kavíḥ //


Verse: 9 
Halfverse: a    
ā́ pavamāna dʰāraya rayíṃ sahásravarcasam /
   
ā́ pavamāna dʰāraya
   
ā́ pavamāna dʰāraya
   
ā́ pavamāna dʰāraya

Halfverse: b    
rayíṃ sahásravarcasam /
   
rayím sahásravarcasam /
   
rayíṃ sahásravarcasam /

Halfverse: c    
asmé indo svābʰúvam //
   
asmé indo svābʰúvam //
   
asmé indo svābʰúvam //
   
asmé indo suābʰúvam //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.