TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 735
Hymn: 12_(724)
Verse: 1
Halfverse: a
sómā
asr̥gram
índavaḥ
sutā́
r̥tásya
sā́dane
/
sómā
asr̥gram
índavaḥ
sómāḥ
asr̥gram
índavaḥ
sómā
asr̥gram
índavaḥ
Halfverse: b
sutā́
r̥tásya
sā́dane
/
sutā́ḥ
r̥tásya
sā́dane
/
sutā́
r̥tásya
sā́dane
/
Halfverse: c
índrāya
mádʰumattamāḥ
//
índrāya
mádʰumattamāḥ
//
índrāya
mádʰumattamāḥ
//
índrāya
mádʰumattamāḥ
//
Verse: 2
Halfverse: a
abʰí
víprā
anūṣata
gā́vo
vatsáṃ
ná
mātáraḥ
/
abʰí
víprā
anūṣata
abʰí
víprāḥ
anūṣata
abʰí
víprā
anūṣata
Halfverse: b
gā́vo
vatsáṃ
ná
mātáraḥ
/
gā́vaḥ
vatsám
ná
mātáraḥ
/
gā́vo
vatsáṃ
ná
mātáraḥ
/
Halfverse: c
índraṃ
sómasya
pītáye
//
índraṃ
sómasya
pītáye
//
índram
sómasya
pītáye
//
índraṃ
sómasya
pītáye
//
Verse: 3
Halfverse: a
madacyút
kṣeti
sā́dane
síndʰor
ūrmā́
vipaścít
/
madacyút
kṣeti
sā́dane
madacyút
kṣeti
sā́dane
madacyút
kṣeti
sā́dane
Halfverse: b
síndʰor
ūrmā́
vipaścít
/
síndʰoḥ
ūrmā́
vipaścít
/
síndʰor
ūrmā́
vipaścít
/
Halfverse: c
sómo
gaurī́
ádʰi
śritáḥ
//
sómo
gaurī́
ádʰi
śritáḥ
//
sómaḥ
gaurī́
ádʰi
śritáḥ
//
sómo
gaurī́
ádʰi
śritáḥ
//
Verse: 4
Halfverse: a
divó
nā́bʰā
vicakṣaṇó
'vyo
vā́re
mahīyate
/
divó
nā́bʰā
vicakṣaṇó
diváḥ
nā́bʰā
vicakṣaṇáḥ
divó
nā́bʰā
vicakṣaṇó
Halfverse: b
'vyo
vā́re
mahīyate
/
ávyaḥ
vā́re
mahīyate
/
ávyo
vā́re
mahīyate
/
Halfverse: c
sómo
yáḥ
sukrátuḥ
kavíḥ
//
sómo
yáḥ
sukrátuḥ
kavíḥ
//
sómaḥ
yáḥ
sukrátuḥ
kavíḥ
//
sómo
yáḥ
sukrátuḥ
kavíḥ
//
Verse: 5
Halfverse: a
yáḥ
sómaḥ
kaláśeṣv
ā́m̐
antáḥ
pavítra
ā́hitaḥ
/
yáḥ
sómaḥ
kaláśeṣv
ā́m̐
yáḥ
sómaḥ
kaláśeṣu
ā́
yáḥ
sómaḥ
kaláśeṣu
ā́m̐
Halfverse: b
antáḥ
pavítra
ā́hitaḥ
/
antár
pavítre
ā́hitaḥ
/
antáḥ
pavítra
ā́hitaḥ
/
Halfverse: c
tám
índuḥ
pári
ṣasvaje
//
tám
índuḥ
pári
ṣasvaje
//
tám
índuḥ
pári
sasvaje
//
tám
índuḥ
pári
ṣasvaje
//
Verse: 6
Halfverse: a
prá
vā́cam
índur
iṣyati
samudrásyā́dʰi
viṣṭápi
/
prá
vā́cam
índur
iṣyati
prá
vā́cam
índuḥ
iṣyati
prá
vā́cam
índur
iṣyati
Halfverse: b
samudrásyā́dʰi
viṣṭápi
/
samudrásya
ádʰi
viṣṭápi
/
samudrásyā́dʰi
viṣṭápi
/
Halfverse: c
jínvan
kóśam
madʰuścútam
//
jínvan
kóśam
madʰuścútam
//
jínvan
kóśam
madʰuścútam
//
jínvan
kóśam
madʰuścútam
//
Verse: 7
Halfverse: a
nítyastotro
vánaspátir
dʰīnā́m
antáḥ
sabardúgʰaḥ
/
nítyastotro
vánaspátir
nítyastotraḥ
vánaspátiḥ
nítyastotro
vánaspátir
Halfverse: b
dʰīnā́m
antáḥ
sabardúgʰaḥ
/
dʰīnā́m
antár
sabardúgʰaḥ
/
dʰīnā́m
antáḥ
sabardúgʰaḥ
/
Halfverse: c
hinvānó
mā́nuṣā
yugā́
//
hinvānó
mā́nuṣā
yugā́
//
hinvānáḥ
mā́nuṣā
yugā́
//
hinvānó
mā́nuṣā
yugā́
//
Verse: 8
Halfverse: a
abʰí
priyā́
divás
padā́
sómo
hinvānó
arṣati
/
abʰí
priyā́
divás
padā́
abʰí
priyā́
diváḥ
padā́
abʰí
priyā́
divás
padā́
Halfverse: b
sómo
hinvānó
arṣati
/
sómaḥ
hinvānáḥ
arṣati
/
sómo
hinvānó
arṣati
/
Halfverse: c
víprasya
dʰā́rayā
kavíḥ
//
víprasya
dʰā́rayā
kavíḥ
//
víprasya
dʰā́rayā
kavíḥ
//
víprasya
dʰā́rayā
kavíḥ
//
Verse: 9
Halfverse: a
ā́
pavamāna
dʰāraya
rayíṃ
sahásravarcasam
/
ā́
pavamāna
dʰāraya
ā́
pavamāna
dʰāraya
ā́
pavamāna
dʰāraya
Halfverse: b
rayíṃ
sahásravarcasam
/
rayím
sahásravarcasam
/
rayíṃ
sahásravarcasam
/
Halfverse: c
asmé
indo
svābʰúvam
//
asmé
indo
svābʰúvam
//
asmé
indo
svābʰúvam
//
asmé
indo
suābʰúvam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.