TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 736
Hymn: 13_(725)
Verse: 1
Halfverse: a
sómaḥ
punānó
arṣati
sahásradʰāro
átyaviḥ
/
sómaḥ
punānó
arṣati
sómaḥ
punānáḥ
arṣati
sómaḥ
punānó
arṣati
Halfverse: b
sahásradʰāro
átyaviḥ
/
sahásradʰāraḥ
átyaviḥ
/
sahásradʰāro
átyaviḥ
/
Halfverse: c
vāyór
índrasya
niṣkr̥tám
//
vāyór
índrasya
niṣkr̥tám
//
vāyóḥ
índrasya
niṣkr̥tám
//
vāyór
índrasya
niṣkr̥tám
//
Verse: 2
Halfverse: a
pávamānam
avasyavo
vípram
abʰí
prá
gāyata
/
pávamānam
avasyavo
pávamānam
avasyavaḥ
pávamānam
avasyavo
Halfverse: b
vípram
abʰí
prá
gāyata
/
vípram
abʰí
prá
gāyata
/
vípram
abʰí
prá
gāyata
/
Halfverse: c
suṣvāṇáṃ
devávītaye
//
suṣvāṇáṃ
devávītaye
//
suṣvāṇám
devávītaye
//
suṣvāṇáṃ
devávītaye
//
Verse: 3
Halfverse: a
pávante
vā́jasātaye
sómāḥ
sahásrapājasaḥ
/
pávante
vā́jasātaye
pávante
vā́jasātaye
pávante
vā́jasātaye
Halfverse: b
sómāḥ
sahásrapājasaḥ
/
sómāḥ
sahásrapājasaḥ
/
sómāḥ
sahásrapājasaḥ
/
Halfverse: c
gr̥ṇānā́
devávītaye
//
gr̥ṇānā́
devávītaye
//
gr̥ṇānā́ḥ
devávītaye
//
gr̥ṇānā́
devávītaye
//
Verse: 4
Halfverse: a
utá
no
vā́jasātaye
pávasva
br̥hatī́r
íṣaḥ
/
utá
no
vā́jasātaye
utá
naḥ
vā́jasātaye
utá
no
vā́jasātaye
Halfverse: b
pávasva
br̥hatī́r
íṣaḥ
/
pávasva
br̥hatī́ḥ
íṣaḥ
/
pávasva
br̥hatī́r
íṣaḥ
/
Halfverse: c
dyumád
indo
suvī́ryam
//
dyumád
indo
suvī́ryam
//
dyumát
indo
suvī́ryam
//
dyumád
indo
suvī́riyam
//
Verse: 5
Halfverse: a
té
naḥ
sahasríṇaṃ
rayím
pávantām
ā́
suvī́ryam
/
té
naḥ
sahasríṇaṃ
rayím
té
naḥ
sahasríṇam
rayím
té
naḥ
sahasríṇaṃ
rayím
Halfverse: b
pávantām
ā́
suvī́ryam
/
pávantām
ā́
suvī́ryam
/
pávantām
ā́
suvī́riyam
/
Halfverse: c
suvānā́
devā́sa
índavaḥ
//
suvānā́
devā́sa
índavaḥ
//
suvānā́ḥ
devā́saḥ
índavaḥ
//
svānā́
ՙ
devā́sa
índavaḥ
//
Verse: 6
Halfverse: a
átyā
hiyānā́
ná
hetŕ̥bʰir
ásr̥graṃ
vā́jasātaye
/
átyā
hiyānā́
ná
hetŕ̥bʰir
átyāḥ
hiyānā́ḥ
ná
hetŕ̥bʰiḥ
átyā
hyānā́
ՙ
ná
hetŕ̥bʰir
Halfverse: b
ásr̥graṃ
vā́jasātaye
/
ásr̥gram
vā́jasātaye
/
ásr̥graṃ
vā́jasātaye
/
Halfverse: c
ví
vā́ram
ávyam
āśávaḥ
//
ví
vā́ram
ávyam
āśávaḥ
//
ví
vā́ram
ávyam
āśávaḥ
//
ví
vā́ram
ávyam
āśávaḥ
//
Verse: 7
Halfverse: a
vāśrā́
arṣantī́ndavo
'bʰí
vatsáṃ
ná
dʰenávaḥ
/
vāśrā́
arṣantī́ndavo
vāśrā́ḥ
arṣanti
índavaḥ
vāśrā́
arṣanti
índavo
Halfverse: b
'bʰí
vatsáṃ
ná
dʰenávaḥ
/
abʰí
vatsám
ná
dʰenávaḥ
/
abʰí
vatsáṃ
ná
dʰenávaḥ
/
Halfverse: c
dadʰanviré
gábʰastyoḥ
//
dadʰanviré
gábʰastyoḥ
//
dadʰanviré
gábʰastyoḥ
//
dadʰanviré
gábʰastiyoḥ
//
Verse: 8
Halfverse: a
júṣṭa
índrāya
matsaráḥ
pávamāna
kánikradat
/
júṣṭa
índrāya
matsaráḥ
júṣṭaḥ
índrāya
matsaráḥ
júṣṭa
índrāya
matsaráḥ
Halfverse: b
pávamāna
kánikradat
/
pávamāna
kánikradat
/
pávamāna
kánikradat
/
Halfverse: c
víśvā
ápa
dvíṣo
jahi
//
víśvā
ápa
dvíṣo
jahi
//
víśvāḥ
ápa
dvíṣaḥ
jahi
//
víśvā
ápa
dvíṣo
jahi
//
Verse: 9
Halfverse: a
apagʰnánto
árāvṇaḥ
pávamānāḥ
svardŕ̥śaḥ
/
apagʰnánto
árāvṇaḥ
apagʰnántaḥ
árāvṇaḥ
apagʰnánto
árāvaṇaḥ
Halfverse: b
pávamānāḥ
svardŕ̥śaḥ
/
pávamānāḥ
svardŕ̥śaḥ
/
pávamānāḥ
suvardŕ̥śaḥ
/
Halfverse: c
yónāv
r̥tásya
sīdata
//
yónāv
r̥tásya
sīdata
//
yónau
r̥tásya
sīdata
//
yónāv
r̥tásya
sīdata
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.