TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 736
Previous part

Hymn: 13_(725) 
Verse: 1 
Halfverse: a    sómaḥ punānó arṣati sahásradʰāro átyaviḥ /
   
sómaḥ punānó arṣati
   
sómaḥ punānáḥ arṣati
   
sómaḥ punānó arṣati

Halfverse: b    
sahásradʰāro átyaviḥ /
   
sahásradʰāraḥ átyaviḥ /
   
sahásradʰāro átyaviḥ /

Halfverse: c    
vāyór índrasya niṣkr̥tám //
   
vāyór índrasya niṣkr̥tám //
   
vāyóḥ índrasya niṣkr̥tám //
   
vāyór índrasya niṣkr̥tám //


Verse: 2 
Halfverse: a    
pávamānam avasyavo vípram abʰí prá gāyata /
   
pávamānam avasyavo
   
pávamānam avasyavaḥ
   
pávamānam avasyavo

Halfverse: b    
vípram abʰí prá gāyata /
   
vípram abʰí prá gāyata /
   
vípram abʰí prá gāyata /

Halfverse: c    
suṣvāṇáṃ devávītaye //
   
suṣvāṇáṃ devávītaye //
   
suṣvāṇám devávītaye //
   
suṣvāṇáṃ devávītaye //


Verse: 3 
Halfverse: a    
pávante vā́jasātaye sómāḥ sahásrapājasaḥ /
   
pávante vā́jasātaye
   
pávante vā́jasātaye
   
pávante vā́jasātaye

Halfverse: b    
sómāḥ sahásrapājasaḥ /
   
sómāḥ sahásrapājasaḥ /
   
sómāḥ sahásrapājasaḥ /

Halfverse: c    
gr̥ṇānā́ devávītaye //
   
gr̥ṇānā́ devávītaye //
   
gr̥ṇānā́ḥ devávītaye //
   
gr̥ṇānā́ devávītaye //


Verse: 4 
Halfverse: a    
utá no vā́jasātaye pávasva br̥hatī́r íṣaḥ /
   
utá no vā́jasātaye
   
utá naḥ vā́jasātaye
   
utá no vā́jasātaye

Halfverse: b    
pávasva br̥hatī́r íṣaḥ /
   
pávasva br̥hatī́ḥ íṣaḥ /
   
pávasva br̥hatī́r íṣaḥ /

Halfverse: c    
dyumád indo suvī́ryam //
   
dyumád indo suvī́ryam //
   
dyumát indo suvī́ryam //
   
dyumád indo suvī́riyam //


Verse: 5 
Halfverse: a    
naḥ sahasríṇaṃ rayím pávantām ā́ suvī́ryam /
   
naḥ sahasríṇaṃ rayím
   
naḥ sahasríṇam rayím
   
naḥ sahasríṇaṃ rayím

Halfverse: b    
pávantām ā́ suvī́ryam /
   
pávantām ā́ suvī́ryam /
   
pávantām ā́ suvī́riyam /

Halfverse: c    
suvānā́ devā́sa índavaḥ //
   
suvānā́ devā́sa índavaḥ //
   
suvānā́ḥ devā́saḥ índavaḥ //
   
svānā́ ՙ devā́sa índavaḥ //


Verse: 6 
Halfverse: a    
átyā hiyānā́ hetŕ̥bʰir ásr̥graṃ vā́jasātaye /
   
átyā hiyānā́ hetŕ̥bʰir
   
átyāḥ hiyānā́ḥ hetŕ̥bʰiḥ
   
átyā hyānā́ ՙ hetŕ̥bʰir

Halfverse: b    
ásr̥graṃ vā́jasātaye /
   
ásr̥gram vā́jasātaye /
   
ásr̥graṃ vā́jasātaye /

Halfverse: c    
vā́ram ávyam āśávaḥ //
   
vā́ram ávyam āśávaḥ //
   
vā́ram ávyam āśávaḥ //
   
vā́ram ávyam āśávaḥ //


Verse: 7 
Halfverse: a    
vāśrā́ arṣantī́ndavo 'bʰí vatsáṃ dʰenávaḥ /
   
vāśrā́ arṣantī́ndavo
   
vāśrā́ḥ arṣanti índavaḥ
   
vāśrā́ arṣanti índavo

Halfverse: b    
'bʰí vatsáṃ dʰenávaḥ /
   
abʰí vatsám dʰenávaḥ /
   
abʰí vatsáṃ dʰenávaḥ /

Halfverse: c    
dadʰanviré gábʰastyoḥ //
   
dadʰanviré gábʰastyoḥ //
   
dadʰanviré gábʰastyoḥ //
   
dadʰanviré gábʰastiyoḥ //


Verse: 8 
Halfverse: a    
júṣṭa índrāya matsaráḥ pávamāna kánikradat /
   
júṣṭa índrāya matsaráḥ
   
júṣṭaḥ índrāya matsaráḥ
   
júṣṭa índrāya matsaráḥ

Halfverse: b    
pávamāna kánikradat /
   
pávamāna kánikradat /
   
pávamāna kánikradat /

Halfverse: c    
víśvā ápa dvíṣo jahi //
   
víśvā ápa dvíṣo jahi //
   
víśvāḥ ápa dvíṣaḥ jahi //
   
víśvā ápa dvíṣo jahi //


Verse: 9 
Halfverse: a    
apagʰnánto árāvṇaḥ pávamānāḥ svardŕ̥śaḥ /
   
apagʰnánto árāvṇaḥ
   
apagʰnántaḥ árāvṇaḥ
   
apagʰnánto árāvaṇaḥ

Halfverse: b    
pávamānāḥ svardŕ̥śaḥ /
   
pávamānāḥ svardŕ̥śaḥ /
   
pávamānāḥ suvardŕ̥śaḥ /

Halfverse: c    
yónāv r̥tásya sīdata //
   
yónāv r̥tásya sīdata //
   
yónau r̥tásya sīdata //
   
yónāv r̥tásya sīdata //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.