TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 737
Hymn: 14_(726)
Verse: 1
Halfverse: a
pári
prā́siṣyadat
kavíḥ
síndʰor
ūrmā́v
ádʰi
śritáḥ
/
pári
prā́siṣyadat
kavíḥ
pári
prá
asiṣyadat
kavíḥ
pári
prā́siṣyadat
kavíḥ
Halfverse: b
síndʰor
ūrmā́v
ádʰi
śritáḥ
/
síndʰoḥ
ūrmaú
ádʰi
śritáḥ
/
síndʰor
ūrmā́v
ádʰi
śritáḥ
/
Halfverse: c
kārám
bíbʰrat
puruspŕ̥ham
//
kārám
bíbʰrat
puruspŕ̥ham
//
kārám
bíbʰrat
puruspŕ̥ham
//
kārám
bíbʰrat
puruspŕ̥ham
//
Verse: 2
Halfverse: a
girā́
yádī
sábandʰavaḥ
páñca
vrā́tā
apasyávaḥ
/
girā́
yádī
sábandʰavaḥ
girā́
yádi+
sábandʰavaḥ
girā́
yádī
sábandʰavaḥ
Halfverse: b
páñca
vrā́tā
apasyávaḥ
/
páñca
vrā́tāḥ
apasyávaḥ
/
páñca
vrā́tā
apasyávaḥ
/
Halfverse: c
pariṣkr̥ṇvánti
dʰarṇasím
//
pariṣkr̥ṇvánti
dʰarṇasím
//
pariṣkr̥ṇvánti
dʰarṇasím
//
pariṣkr̥ṇvánti
dʰarṇasím
//
Verse: 3
Halfverse: a
ā́d
asya
śuṣmíṇo
ráse
víśve
devā́
amatsata
/
ā́d
asya
śuṣmíṇo
ráse
ā́t
asya
śuṣmíṇaḥ
ráse
ā́d
asya
śuṣmíṇo
ráse
Halfverse: b
víśve
devā́
amatsata
/
víśve
devā́ḥ
amatsata
/
víśve
devā́
amatsata
/
Halfverse: c
yádī
góbʰir
vasāyáte
//
yádī
góbʰir
vasāyáte
//
yádi+
góbʰiḥ
vasāyáte
//
yádī
góbʰir
vasāyáte
//
Verse: 4
Halfverse: a
niriṇānó
ví
dʰāvati
jáhac
cʰáryāṇi
tā́nvā
/
niriṇānó
ví
dʰāvati
niriṇānáḥ
ví
dʰāvati
niriṇānó
ví
dʰāvati
Halfverse: b
jáhac
cʰáryāṇi
tā́nvā
/
jáhat
śáryāṇi
tā́nvā
/
jáhac
cʰáryāṇi
tā́nuvā
/
Halfverse: c
átrā
sáṃ
jigʰnate
yujā́
//
átrā
sáṃ
jigʰnate
yujā́
//
átra+
sám
jigʰnate
yujā́
//
átrā
sáṃ
jigʰnate
yujā́
//
Verse: 5
Halfverse: a
naptī́bʰir
yó
vivásvataḥ
śubʰró
ná
māmr̥jé
yúvā
/
naptī́bʰir
yó
vivásvataḥ
naptī́bʰiḥ
yáḥ
vivásvataḥ
naptī́bʰir
yó
vivásvataḥ
Halfverse: b
śubʰró
ná
māmr̥jé
yúvā
/
śubʰráḥ
ná
māmr̥jé
yúvā
/
śubʰró
ná
māmr̥jé
yúvā
/
Halfverse: c
gā́ḥ
kr̥ṇvānó
ná
nirṇíjam
//
gā́ḥ
kr̥ṇvānó
ná
nirṇíjam
//
gā́ḥ
kr̥ṇvānáḥ
ná
nirṇíjam
//
gā́ḥ
kr̥ṇvānó
ná
nirṇíjam
//
Verse: 6
Halfverse: a
áti
śritī́
tiraścátā
gavyā́
jigāty
áṇvyā
/
áti
śritī́
tiraścátā
áti
śritī́
tiraścátā
áti
śritī́
tiraścátā
Halfverse: b
gavyā́
jigāty
áṇvyā
/
gavyā́
jigāti
áṇvyā
/
gavyā́
jigāti
áṇviyā
/
Halfverse: c
vagnúm
iyarti
yáṃ
vidé
//
vagnúm
iyarti
yáṃ
vidé
//
vagnúm
iyarti
yám
vidé
//
vagnúm
iyarti
yáṃ
vidé
//
Verse: 7
Halfverse: a
abʰí
kṣípaḥ
sám
agmata
marjáyantīr
iṣás
pátim
/
abʰí
kṣípaḥ
sám
agmata
abʰí
kṣípaḥ
sám
agmata
abʰí
kṣípaḥ
sám
agmata
Halfverse: b
marjáyantīr
iṣás
pátim
/
marjáyantīḥ
iṣáḥ
pátim
/
marjáyantīr
iṣás
pátim
/
Halfverse: c
pr̥ṣṭʰā́
gr̥bʰṇata
vājínaḥ
//
pr̥ṣṭʰā́
gr̥bʰṇata
vājínaḥ
//
pr̥ṣṭʰā́
gr̥bʰṇata
vājínaḥ
//
pr̥ṣṭʰā́
gr̥bʰṇata
vājínaḥ
//
Verse: 8
Halfverse: a
pári
divyā́ni
mármr̥śad
víśvāni
soma
pā́rtʰivā
/
pári
divyā́ni
mármr̥śad
pári
divyā́ni
mármr̥śat
pári
divyā́ni
mármr̥śad
Halfverse: b
víśvāni
soma
pā́rtʰivā
/
víśvāni
soma
pā́rtʰivā
/
víśvāni
soma
pā́rtʰivā
/
Halfverse: c
vásūni
yāhy
asmayúḥ
//
vásūni
yāhy
asmayúḥ
//
vásūni
yāhi
asmayúḥ
//
vásūni
yāhi
asmayúḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.