TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 737
Previous part

Hymn: 14_(726) 
Verse: 1 
Halfverse: a    pári prā́siṣyadat kavíḥ síndʰor ūrmā́v ádʰi śritáḥ /
   
pári prā́siṣyadat kavíḥ
   
pári prá asiṣyadat kavíḥ
   
pári prā́siṣyadat kavíḥ

Halfverse: b    
síndʰor ūrmā́v ádʰi śritáḥ /
   
síndʰoḥ ūrmaú ádʰi śritáḥ /
   
síndʰor ūrmā́v ádʰi śritáḥ /

Halfverse: c    
kārám bíbʰrat puruspŕ̥ham //
   
kārám bíbʰrat puruspŕ̥ham //
   
kārám bíbʰrat puruspŕ̥ham //
   
kārám bíbʰrat puruspŕ̥ham //


Verse: 2 
Halfverse: a    
girā́ yádī sábandʰavaḥ páñca vrā́tā apasyávaḥ /
   
girā́ yádī sábandʰavaḥ
   
girā́ yádi+ sábandʰavaḥ
   
girā́ yádī sábandʰavaḥ

Halfverse: b    
páñca vrā́tā apasyávaḥ /
   
páñca vrā́tāḥ apasyávaḥ /
   
páñca vrā́tā apasyávaḥ /

Halfverse: c    
pariṣkr̥ṇvánti dʰarṇasím //
   
pariṣkr̥ṇvánti dʰarṇasím //
   
pariṣkr̥ṇvánti dʰarṇasím //
   
pariṣkr̥ṇvánti dʰarṇasím //


Verse: 3 
Halfverse: a    
ā́d asya śuṣmíṇo ráse víśve devā́ amatsata /
   
ā́d asya śuṣmíṇo ráse
   
ā́t asya śuṣmíṇaḥ ráse
   
ā́d asya śuṣmíṇo ráse

Halfverse: b    
víśve devā́ amatsata /
   
víśve devā́ḥ amatsata /
   
víśve devā́ amatsata /

Halfverse: c    
yádī góbʰir vasāyáte //
   
yádī góbʰir vasāyáte //
   
yádi+ góbʰiḥ vasāyáte //
   
yádī góbʰir vasāyáte //


Verse: 4 
Halfverse: a    
niriṇānó dʰāvati jáhac cʰáryāṇi tā́nvā /
   
niriṇānó dʰāvati
   
niriṇānáḥ dʰāvati
   
niriṇānó dʰāvati

Halfverse: b    
jáhac cʰáryāṇi tā́nvā /
   
jáhat śáryāṇi tā́nvā /
   
jáhac cʰáryāṇi tā́nuvā /

Halfverse: c    
átrā sáṃ jigʰnate yujā́ //
   
átrā sáṃ jigʰnate yujā́ //
   
átra+ sám jigʰnate yujā́ //
   
átrā sáṃ jigʰnate yujā́ //


Verse: 5 
Halfverse: a    
naptī́bʰir vivásvataḥ śubʰró māmr̥jé yúvā /
   
naptī́bʰir vivásvataḥ
   
naptī́bʰiḥ yáḥ vivásvataḥ
   
naptī́bʰir vivásvataḥ

Halfverse: b    
śubʰró māmr̥jé yúvā /
   
śubʰráḥ māmr̥jé yúvā /
   
śubʰró māmr̥jé yúvā /

Halfverse: c    
gā́ḥ kr̥ṇvānó nirṇíjam //
   
gā́ḥ kr̥ṇvānó nirṇíjam //
   
gā́ḥ kr̥ṇvānáḥ nirṇíjam //
   
gā́ḥ kr̥ṇvānó nirṇíjam //


Verse: 6 
Halfverse: a    
áti śritī́ tiraścátā gavyā́ jigāty áṇvyā /
   
áti śritī́ tiraścátā
   
áti śritī́ tiraścátā
   
áti śritī́ tiraścátā

Halfverse: b    
gavyā́ jigāty áṇvyā /
   
gavyā́ jigāti áṇvyā /
   
gavyā́ jigāti áṇviyā /

Halfverse: c    
vagnúm iyarti yáṃ vidé //
   
vagnúm iyarti yáṃ vidé //
   
vagnúm iyarti yám vidé //
   
vagnúm iyarti yáṃ vidé //


Verse: 7 
Halfverse: a    
abʰí kṣípaḥ sám agmata marjáyantīr iṣás pátim /
   
abʰí kṣípaḥ sám agmata
   
abʰí kṣípaḥ sám agmata
   
abʰí kṣípaḥ sám agmata

Halfverse: b    
marjáyantīr iṣás pátim /
   
marjáyantīḥ iṣáḥ pátim /
   
marjáyantīr iṣás pátim /

Halfverse: c    
pr̥ṣṭʰā́ gr̥bʰṇata vājínaḥ //
   
pr̥ṣṭʰā́ gr̥bʰṇata vājínaḥ //
   
pr̥ṣṭʰā́ gr̥bʰṇata vājínaḥ //
   
pr̥ṣṭʰā́ gr̥bʰṇata vājínaḥ //


Verse: 8 
Halfverse: a    
pári divyā́ni mármr̥śad víśvāni soma pā́rtʰivā /
   
pári divyā́ni mármr̥śad
   
pári divyā́ni mármr̥śat
   
pári divyā́ni mármr̥śad

Halfverse: b    
víśvāni soma pā́rtʰivā /
   
víśvāni soma pā́rtʰivā /
   
víśvāni soma pā́rtʰivā /

Halfverse: c    
vásūni yāhy asmayúḥ //
   
vásūni yāhy asmayúḥ //
   
vásūni yāhi asmayúḥ //
   
vásūni yāhi asmayúḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.