TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 738
Hymn: 15_(727)
Verse: 1
Halfverse: a
eṣá
dʰiyā́
yāty
áṇvyā
śū́ro
rátʰebʰir
āśúbʰiḥ
/
eṣá
dʰiyā́
yāty
áṇvyā
eṣá
dʰiyā́
yāti
áṇvyā
eṣá
dʰiyā́
yāty
áṇviyā
Halfverse: b
śū́ro
rátʰebʰir
āśúbʰiḥ
/
śū́raḥ
rátʰebʰiḥ
āśúbʰiḥ
/
śū́ro
rátʰebʰir
āśúbʰiḥ
/
Halfverse: c
gácʰann
índrasya
niṣkr̥tám
//
gácʰann
índrasya
niṣkr̥tám
//
gácʰan
índrasya
niṣkr̥tám
//
gácʰann
índrasya
niṣkr̥tám
//
Verse: 2
Halfverse: a
eṣá
purū́
dʰiyāyate
br̥haté
devátātaye
/
eṣá
purū́
dʰiyāyate
eṣá
purú+
dʰiyāyate
eṣá
purū́
dʰiyāyate
Halfverse: b
br̥haté
devátātaye
/
br̥haté
devátātaye
/
br̥haté
devátātaye
/
Halfverse: c
yátrāmŕ̥tāsa
ā́sate
//
yátrāmŕ̥tāsa
ā́sate
//
yátra
amŕ̥tāsaḥ
ā́sate
//
yátrāmŕ̥tāsa
ā́sate
//
Verse: 3
Halfverse: a
eṣá
hitó
ví
nīyate
'ntáḥ
śubʰrā́vatā
patʰā́
/
eṣá
hitó
ví
nīyate
eṣá
hitáḥ
ví
nīyate
eṣá
hitó
ví
nīyate
Halfverse: b
'ntáḥ
śubʰrā́vatā
patʰā́
/
antár
śubʰrā́vatā
patʰā́
/
antáḥ
śubʰrā́vatā
patʰā́
/
Halfverse: c
yádī
tuñjánti
bʰū́rṇayaḥ
//
yádī
tuñjánti
bʰū́rṇayaḥ
//
yádi+
tuñjánti
bʰū́rṇayaḥ
//
yádī
tuñjánti
bʰū́rṇayaḥ
//
Verse: 4
Halfverse: a
eṣá
śŕ̥ṅgāṇi
dódʰuvac
cʰíśīte
yūtʰyò
vŕ̥ṣā
/
eṣá
śŕ̥ṅgāṇi
dódʰuvac
eṣá
śŕ̥ṅgāṇi
dódʰuvat
eṣá
śŕ̥ṅgāṇi
dódʰuvac
Halfverse: b
cʰíśīte
yūtʰyò
vŕ̥ṣā
/
śíśīte
yūtʰyàḥ
vŕ̥ṣā
/
cʰíśīte
yūtʰíyo
vŕ̥ṣā
/
Halfverse: c
nr̥mṇā́
dádʰāna
ójasā
//
nr̥mṇā́
dádʰāna
ójasā
//
nr̥mṇā́
dádʰānaḥ
ójasā
//
nr̥mṇā́
dádʰāna
ójasā
//
Verse: 5
Halfverse: a
eṣá
rukmíbʰir
īyate
vājī́
śubʰrébʰir
aṃśúbʰiḥ
/
eṣá
rukmíbʰir
īyate
eṣá
rukmíbʰiḥ
īyate
eṣá
rukmíbʰir
īyate
Halfverse: b
vājī́
śubʰrébʰir
aṃśúbʰiḥ
/
vājī́
śubʰrébʰiḥ
aṃśúbʰiḥ
/
vājī́
śubʰrébʰir
aṃśúbʰiḥ
/
Halfverse: c
pátiḥ
síndʰūnām
bʰávan
//
pátiḥ
síndʰūnām
bʰávan
//
pátiḥ
síndʰūnām
bʰávan
//
pátiḥ
síndʰūnãam
bʰávan
//
Verse: 6
Halfverse: a
eṣá
vásūni
pibdanā́
páruṣā
yayivā́m̐
áti
/
eṣá
vásūni
pibdanā́
eṣá
vásūni
pibdanā́
eṣá
vásūni
pibdanā́
Halfverse: b
páruṣā
yayivā́m̐
áti
/
páruṣā
yayivā́n
áti
/
páruṣā
yayivā́m̐
áti
/
Halfverse: c
áva
śā́deṣu
gacʰati
//
áva
śā́deṣu
gacʰati
//
áva
śā́deṣu
gacʰati
//
áva
śā́deṣu
gacʰati
//
Verse: 7
Halfverse: a
etám
mr̥janti
márjyam
úpa
dróṇeṣv
āyávaḥ
/
etám
mr̥janti
márjyam
etám
mr̥janti
márjyam
etám
mr̥janti
márjiyam
Halfverse: b
úpa
dróṇeṣv
āyávaḥ
/
úpa
dróṇeṣu
āyávaḥ
/
úpa
dróṇeṣu
āyávaḥ
/
Halfverse: c
pracakrāṇám
mahī́r
íṣaḥ
//
pracakrāṇám
mahī́r
íṣaḥ
//
pracakrāṇám
mahī́ḥ
íṣaḥ
//
pracakrāṇám
mahī́r
íṣaḥ
//
Verse: 8
Halfverse: a
etám
u
tyáṃ
dáśa
kṣípo
mr̥jánti
saptá
dʰītáyaḥ
/
etám
u
tyáṃ
dáśa
kṣípo
etám
u
tyám
dáśa
kṣípaḥ
etám
u
tyáṃ
dáśa
kṣípo
Halfverse: b
mr̥jánti
saptá
dʰītáyaḥ
/
mr̥jánti
saptá
dʰītáyaḥ
/
mr̥jánti
saptá
dʰītáyaḥ
/
Halfverse: c
svāyudʰám
madíntamam
//
svāyudʰám
madíntamam
//
svāyudʰám
madíntamam
//
suāyudʰám
madíntamam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.