TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 978
Hymn: 141_(967)
Verse: 1
Halfverse: a
ágne
ácʰā
vadehá
naḥ
pratyáṅ
naḥ
sumánā
bʰava
/
ágne
ácʰā
vadehá
naḥ
ágne
ácʰa+
vada
ihá
naḥ
ágne
ácʰā
vadehá
naḥ
Halfverse: b
pratyáṅ
naḥ
sumánā
bʰava
/
pratyáṅ
naḥ
sumánāḥ
bʰava
/
pratyáṅ
naḥ
sumánā
bʰava
/
Halfverse: c
prá
no
yacʰa
viśas
pate
dʰanadā́
asi
nas
tvám
//
prá
no
yacʰa
viśas
pate
prá
naḥ
yacʰa
viśaḥ
pate
prá
no
yacʰa
viśas
pate
Halfverse: d
dʰanadā́
asi
nas
tvám
//
dʰanadā́ḥ
asi
naḥ
tvám
//
dʰanadā́
asi
nas
tuvám
//
Verse: 2
Halfverse: a
prá
no
yacʰatv
aryamā́
prá
bʰágaḥ
prá
bŕ̥haspátiḥ
/
prá
no
yacʰatv
aryamā́
prá
naḥ
yacʰatu
aryamā́
prá
no
yacʰatu
aryamā́
Halfverse: b
prá
bʰágaḥ
prá
bŕ̥haspátiḥ
/
prá
bʰágaḥ
prá
bŕ̥haspátiḥ
/
prá
bʰágaḥ
prá
bŕ̥haspátiḥ
/
Halfverse: c
prá
devā́ḥ
prótá
sūnŕ̥tā
rāyó
devī́
dadātu
naḥ
//
prá
devā́ḥ
prótá
sūnŕ̥tā
prá
devā́ḥ
prá
utá
sūnŕ̥tā
prá
devā́ḥ
prótá
sūnŕ̥tā
Halfverse: d
rāyó
devī́
dadātu
naḥ
//
rāyáḥ
devī́
dadātu
naḥ
//
rāyó
devī́
dadātu
naḥ
//
Verse: 3
Halfverse: a
sómaṃ
rā́jānam
ávase
'gníṃ
gīrbʰír
havāmahe
/
sómaṃ
rā́jānam
ávase
sómam
rā́jānam
ávase
sómaṃ
rā́jānam
ávase
Halfverse: b
'gníṃ
gīrbʰír
havāmahe
/
agním
gīrbʰíḥ
havāmahe
/
agníṃ
gīrbʰír
havāmahe
/
Halfverse: c
ādityā́n
víṣṇuṃ
sū́ryam
brahmā́ṇaṃ
ca
bŕ̥haspátim
//
ādityā́n
víṣṇuṃ
sū́ryam
ādityā́n
víṣṇum
sū́ryam
ādityā́n
víṣṇuṃ
sū́riyam
Halfverse: d
brahmā́ṇaṃ
ca
bŕ̥haspátim
//
brahmā́ṇam
ca
bŕ̥haspátim
//
brahmā́ṇaṃ
ca
bŕ̥haspátim
//
Verse: 4
Halfverse: a
indravāyū́
bŕ̥haspátiṃ
suhávehá
havāmahe
/
indravāyū́
bŕ̥haspátiṃ
indravāyū́
bŕ̥haspátim
indravāyū́
bŕ̥haspátiṃ
Halfverse: b
suhávehá
havāmahe
/
suhávā
ihá
havāmahe
/
suhávehá
havāmahe
/
Halfverse: c
yátʰā
naḥ
sárva
íj
jánaḥ
sáṃgatyāṃ
sumánā
ásat
//
yátʰā
naḥ
sárva
íj
jánaḥ
yátʰā
naḥ
sárvaḥ
ít
jánaḥ
yátʰā
naḥ
sárva
íj
jánaḥ
Halfverse: d
sáṃgatyāṃ
sumánā
ásat
//
sáṃgatyām
sumánāḥ
ásat
//
sáṃgatyāṃ
sumánā
ásat
//
Verse: 5
Halfverse: a
aryamáṇam
bŕ̥haspátim
índraṃ
dā́nāya
codaya
/
aryamáṇam
bŕ̥haspátim
aryamáṇam
bŕ̥haspátim
aryamáṇam
bŕ̥haspátim
Halfverse: b
índraṃ
dā́nāya
codaya
/
índram
dā́nāya
codaya
/
índraṃ
dā́nāya
codaya
/
Halfverse: c
vā́taṃ
víṣṇuṃ
sárasvatīṃ
savitā́raṃ
ca
vājínam
//
vā́taṃ
víṣṇuṃ
sárasvatīṃ
vā́tam
víṣṇum
sárasvatīm
vā́taṃ
víṣṇuṃ
sárasvatīṃ
Halfverse: d
savitā́raṃ
ca
vājínam
//
savitā́ram
ca
vājínam
//
savitā́raṃ
ca
vājínam
//
Verse: 6
Halfverse: a
tváṃ
no
agne
agníbʰir
bráhma
yajñáṃ
ca
vardʰaya
/
tváṃ
no
agne
agníbʰir
tvám
naḥ
agne
agníbʰiḥ
tuváṃ
no
agne
agníbʰir
Halfverse: b
bráhma
yajñáṃ
ca
vardʰaya
/
bráhma
yajñám
ca
vardʰaya
/
bráhma
yajñáṃ
ca
vardʰaya
/
Halfverse: c
tváṃ
no
devátātaye
rāyó
dā́nāya
codaya
//
tváṃ
no
devátātaye
tvám
naḥ
devátātaye
tuváṃ
no
devátātaye
Halfverse: d
rāyó
dā́nāya
codaya
//
rāyáḥ
dā́nāya
codaya
//
rāyó
dā́nāya
codaya
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.