TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 978
Previous part

Hymn: 141_(967) 
Verse: 1 
Halfverse: a    ágne ácʰā vadehá naḥ pratyáṅ naḥ sumánā bʰava /
   
ágne ácʰā vadehá naḥ
   
ágne ácʰa+ vada ihá naḥ
   
ágne ácʰā vadehá naḥ

Halfverse: b    
pratyáṅ naḥ sumánā bʰava /
   
pratyáṅ naḥ sumánāḥ bʰava /
   
pratyáṅ naḥ sumánā bʰava /

Halfverse: c    
prá no yacʰa viśas pate dʰanadā́ asi nas tvám //
   
prá no yacʰa viśas pate
   
prá naḥ yacʰa viśaḥ pate
   
prá no yacʰa viśas pate

Halfverse: d    
dʰanadā́ asi nas tvám //
   
dʰanadā́ḥ asi naḥ tvám //
   
dʰanadā́ asi nas tuvám //


Verse: 2 
Halfverse: a    
prá no yacʰatv aryamā́ prá bʰágaḥ prá bŕ̥haspátiḥ /
   
prá no yacʰatv aryamā́
   
prá naḥ yacʰatu aryamā́
   
prá no yacʰatu aryamā́

Halfverse: b    
prá bʰágaḥ prá bŕ̥haspátiḥ /
   
prá bʰágaḥ prá bŕ̥haspátiḥ /
   
prá bʰágaḥ prá bŕ̥haspátiḥ /

Halfverse: c    
prá devā́ḥ prótá sūnŕ̥tā rāyó devī́ dadātu naḥ //
   
prá devā́ḥ prótá sūnŕ̥tā
   
prá devā́ḥ prá utá sūnŕ̥tā
   
prá devā́ḥ prótá sūnŕ̥tā

Halfverse: d    
rāyó devī́ dadātu naḥ //
   
rāyáḥ devī́ dadātu naḥ //
   
rāyó devī́ dadātu naḥ //


Verse: 3 
Halfverse: a    
sómaṃ rā́jānam ávase 'gníṃ gīrbʰír havāmahe /
   
sómaṃ rā́jānam ávase
   
sómam rā́jānam ávase
   
sómaṃ rā́jānam ávase

Halfverse: b    
'gníṃ gīrbʰír havāmahe /
   
agním gīrbʰíḥ havāmahe /
   
agníṃ gīrbʰír havāmahe /

Halfverse: c    
ādityā́n víṣṇuṃ sū́ryam brahmā́ṇaṃ ca bŕ̥haspátim //
   
ādityā́n víṣṇuṃ sū́ryam
   
ādityā́n víṣṇum sū́ryam
   
ādityā́n víṣṇuṃ sū́riyam

Halfverse: d    
brahmā́ṇaṃ ca bŕ̥haspátim //
   
brahmā́ṇam ca bŕ̥haspátim //
   
brahmā́ṇaṃ ca bŕ̥haspátim //


Verse: 4 
Halfverse: a    
indravāyū́ bŕ̥haspátiṃ suhávehá havāmahe /
   
indravāyū́ bŕ̥haspátiṃ
   
indravāyū́ bŕ̥haspátim
   
indravāyū́ bŕ̥haspátiṃ

Halfverse: b    
suhávehá havāmahe /
   
suhávā ihá havāmahe /
   
suhávehá havāmahe /

Halfverse: c    
yátʰā naḥ sárva íj jánaḥ sáṃgatyāṃ sumánā ásat //
   
yátʰā naḥ sárva íj jánaḥ
   
yátʰā naḥ sárvaḥ ít jánaḥ
   
yátʰā naḥ sárva íj jánaḥ

Halfverse: d    
sáṃgatyāṃ sumánā ásat //
   
sáṃgatyām sumánāḥ ásat //
   
sáṃgatyāṃ sumánā ásat //


Verse: 5 
Halfverse: a    
aryamáṇam bŕ̥haspátim índraṃ dā́nāya codaya /
   
aryamáṇam bŕ̥haspátim
   
aryamáṇam bŕ̥haspátim
   
aryamáṇam bŕ̥haspátim

Halfverse: b    
índraṃ dā́nāya codaya /
   
índram dā́nāya codaya /
   
índraṃ dā́nāya codaya /

Halfverse: c    
vā́taṃ víṣṇuṃ sárasvatīṃ savitā́raṃ ca vājínam //
   
vā́taṃ víṣṇuṃ sárasvatīṃ
   
vā́tam víṣṇum sárasvatīm
   
vā́taṃ víṣṇuṃ sárasvatīṃ

Halfverse: d    
savitā́raṃ ca vājínam //
   
savitā́ram ca vājínam //
   
savitā́raṃ ca vājínam //


Verse: 6 
Halfverse: a    
tváṃ no agne agníbʰir bráhma yajñáṃ ca vardʰaya /
   
tváṃ no agne agníbʰir
   
tvám naḥ agne agníbʰiḥ
   
tuváṃ no agne agníbʰir

Halfverse: b    
bráhma yajñáṃ ca vardʰaya /
   
bráhma yajñám ca vardʰaya /
   
bráhma yajñáṃ ca vardʰaya /

Halfverse: c    
tváṃ no devátātaye rāyó dā́nāya codaya //
   
tváṃ no devátātaye
   
tvám naḥ devátātaye
   
tuváṃ no devátātaye

Halfverse: d    
rāyó dā́nāya codaya //
   
rāyáḥ dā́nāya codaya //
   
rāyó dā́nāya codaya //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.