TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 979
Previous part

Hymn: 142_(968) 
Verse: 1 
Halfverse: a    ayám agne jaritā́ tvé abʰūd ápi sáhasaḥ sūno nahy ànyád ásty ā́pyam /
   
ayám agne jaritā́ tvé abʰūd ápi
   
ayám agne jaritā́ tvé abʰūt ápi
   
ayám agne jaritā́ tvé abʰūd ápi

Halfverse: b    
sáhasaḥ sūno nahy ànyád ásty ā́pyam /
   
sáhasaḥ sūno nahí anyát ásti ā́pyam /
   
sáhasaḥ sūno nahí anyád ásti ā́piyam /

Halfverse: c    
bʰadráṃ śárma trivárūtʰam ásti ta āré híṃsānām ápa didyúm ā́ kr̥dʰi //
   
bʰadráṃ śárma trivárūtʰam ásti ta
   
bʰadrám śárma trivárūtʰam ásti te
   
bʰadráṃ śárma trivárūtʰam ásti ta

Halfverse: d    
āré híṃsānām ápa didyúm ā́ kr̥dʰi //
   
āré híṃsānām ápa didyúm ā́ kr̥dʰi //
   
āré híṃsānām ápa didyúm ā́ kr̥dʰi //


Verse: 2 
Halfverse: a    
pravát te agne jánimā pitūyatáḥ sācī́va víśvā bʰúvanā ny r̥̀ñjase /
   
pravát te agne jánimā pitūyatáḥ
   
pravát te agne jánima+ pitūyatáḥ
   
pravát te agne jánimā pitūyatáḥ

Halfverse: b    
sācī́va víśvā bʰúvanā ny r̥̀ñjase /
   
sācī́ iva víśvā bʰúvanā r̥ñjase /
   
sācī́va víśvā bʰúvanā r̥ñjase /

Halfverse: c    
prá sáptayaḥ prá saniṣanta no dʰíyaḥ puráś caranti paśupā́ iva tmánā //
   
prá sáptayaḥ prá saniṣanta no dʰíyaḥ
   
prá sáptayaḥ prá saniṣanta naḥ dʰíyaḥ
   
prá sáptayaḥ prá saniṣanta no dʰíyaḥ

Halfverse: d    
puráś caranti paśupā́ iva tmánā //
   
puráḥ caranti paśupā́ḥ iva tmánā //
   
puráś caranti paśupā́ iva tmánā //


Verse: 3 
Halfverse: a    
utá vā́ u pári vr̥ṇakṣi bápsad bahór agna úlapasya svadʰāvaḥ /
   
utá vā́ u pári vr̥ṇakṣi bápsad
   
utá vaí u pári vr̥ṇakṣi bápsat
   
utá vā́ u pári vr̥ṇakṣi bápsad

Halfverse: b    
bahór agna úlapasya svadʰāvaḥ /
   
bahóḥ agne úlapasya svadʰāvaḥ /
   
bahór agna úlapasya svadʰāvaḥ /

Halfverse: c    
utá kʰilyā́ urvárāṇām bʰavanti mā́ te hetíṃ táviṣīṃ cukrudʰāma //
   
utá kʰilyā́ urvárāṇām bʰavanti
   
utá kʰilyā́ḥ urvárāṇām bʰavanti
   
utá kʰilyā́ urvárāṇām bʰavanti

Halfverse: d    
mā́ te hetíṃ táviṣīṃ cukrudʰāma //
   
mā́ te hetím táviṣīm cukrudʰāma //
   
mā́ te hetíṃ táviṣīṃ cukrudʰāma //


Verse: 4 
Halfverse: a    
yád udváto niváto yā́si bápsat pŕ̥tʰag eṣi pragardʰínīva sénā /
   
yád udváto niváto yā́si bápsat
   
yát udvátaḥ nivátaḥ yā́si bápsat
   
yád udváto niváto yā́si bápsat

Halfverse: b    
pŕ̥tʰag eṣi pragardʰínīva sénā /
   
pŕ̥tʰak eṣi pragardʰínī iva sénā /
   
pŕ̥tʰag eṣi pragardʰínīva sénā /

Halfverse: c    
yadā́ te vā́to anuvā́ti śocír vápteva śmáśru vapasi prá bʰū́ma //
   
yadā́ te vā́to anuvā́ti śocír
   
yadā́ te vā́taḥ anuvā́ti śocíḥ
   
yadā́ te vā́to anuvā́ti śocír

Halfverse: d    
vápteva śmáśru vapasi prá bʰū́ma //
   
váptā iva śmáśru vapasi prá bʰū́ma //
   
vápteva śmáśru vapasi prá bʰū́ma //


Verse: 5 
Halfverse: a    
práty asya śréṇayo dadr̥śra ékaṃ niyā́nam bahávo rátʰāsaḥ /
   
práty asya śréṇayo dadr̥śra
   
práti asya śréṇayaḥ dadr̥śre
   
práti asya śráyiṇayo dadr̥śra

Halfverse: b    
ékaṃ niyā́nam bahávo rátʰāsaḥ /
   
ékam niyā́nam bahávaḥ rátʰāsaḥ /
   
ékaṃ niyā́nam bahávo rátʰāsaḥ /

Halfverse: c    
bāhū́ yád agne anumármr̥jāno nyàṅṅ uttānā́m anvéṣi bʰū́mim //
   
bāhū́ yád agne anumármr̥jāno
   
bāhū́ yát agne anumármr̥jānaḥ
   
bāhū́ yád agne anumármr̥jāno

Halfverse: d    
nyàṅṅ uttānā́m anvéṣi bʰū́mim //
   
nyàṅ uttānā́m anvéṣi bʰū́mim //
   
níaṅṅ uttānā́m anuéṣi bʰū́mim //


Verse: 6 
Halfverse: a    
út te śúṣmā jihatām út te arcír út te agne śaśamānásya vā́jāḥ /
   
út te śúṣmā jihatām út te arcír
   
út te śúṣmāḥ jihatām út te arcíḥ
   
út te śúṣmā jihatām út te arcír

Halfverse: b    
út te agne śaśamānásya vā́jāḥ /
   
út te agne śaśamānásya vā́jāḥ /
   
út te agne śaśamānásya vā́jāḥ /

Halfverse: c    
úc cʰvañcasva nama várdʰamāna ā́ tvādyá víśve vásavaḥ sadantu //
   
úc cʰvañcasva nama várdʰamāna
   
út śvañcasva nama várdʰamānaḥ
   
úc cʰvañcasva nama várdʰamāna

Halfverse: d    
ā́ tvādyá víśve vásavaḥ sadantu //
   
ā́ tvā adyá víśve vásavaḥ sadantu //
   
ā́ tvādyá víśve vásavaḥ sadantu //


Verse: 7 
Halfverse: a    
apā́m idáṃ nyáyanaṃ samudrásya nivéśanam /
   
apā́m idáṃ nyáyanaṃ
   
apā́m idám nyáyanam
   
apā́m idáṃ niáyanaṃ

Halfverse: b    
samudrásya nivéśanam /
   
samudrásya nivéśanam /
   
samudrásya nivéśanam /

Halfverse: c    
anyáṃ kr̥ṇuṣvetáḥ pántʰāṃ téna yāhi váśām̐ ánu //
   
anyáṃ kr̥ṇuṣvetáḥ pántʰāṃ
   
anyám kr̥ṇuṣva itáḥ pántʰām
   
anyáṃ kr̥ṇuṣvetáḥ pántʰāṃ

Halfverse: d    
téna yāhi váśām̐ ánu //
   
téna yāhi váśān ánu //
   
téna yāhi váśām̐ ánu //


Verse: 8 
Halfverse: a    
ā́yane te parā́yaṇe dū́rvā rohantu puṣpíṇīḥ /
   
ā́yane te parā́yaṇe
   
ā́yane te parā́yaṇe
   
ā́yane te parā́yaṇe

Halfverse: b    
dū́rvā rohantu puṣpíṇīḥ /
   
dū́rvāḥ rohantu puṣpíṇīḥ /
   
dū́rvā rohantu puṣpíṇīḥ /

Halfverse: c    
hradā́ś ca puṇḍárīkāṇi samudrásya gr̥hā́ imé //
   
hradā́ś ca puṇḍárīkāṇi
   
hradā́ḥ ca puṇḍárīkāṇi
   
hradā́ś ca puṇḍárīkāṇi

Halfverse: d    
samudrásya gr̥hā́ imé //
   
samudrásya gr̥hā́ḥ imé //
   
samudrásya gr̥hā́ imé //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.