TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 979
Hymn: 142_(968)
Verse: 1
Halfverse: a
ayám
agne
jaritā́
tvé
abʰūd
ápi
sáhasaḥ
sūno
nahy
ànyád
ásty
ā́pyam
/
ayám
agne
jaritā́
tvé
abʰūd
ápi
ayám
agne
jaritā́
tvé
abʰūt
ápi
ayám
agne
jaritā́
tvé
abʰūd
ápi
Halfverse: b
sáhasaḥ
sūno
nahy
ànyád
ásty
ā́pyam
/
sáhasaḥ
sūno
nahí
anyát
ásti
ā́pyam
/
sáhasaḥ
sūno
nahí
anyád
ásti
ā́piyam
/
Halfverse: c
bʰadráṃ
hí
śárma
trivárūtʰam
ásti
ta
āré
híṃsānām
ápa
didyúm
ā́
kr̥dʰi
//
bʰadráṃ
hí
śárma
trivárūtʰam
ásti
ta
bʰadrám
hí
śárma
trivárūtʰam
ásti
te
bʰadráṃ
hí
śárma
trivárūtʰam
ásti
ta
Halfverse: d
āré
híṃsānām
ápa
didyúm
ā́
kr̥dʰi
//
āré
híṃsānām
ápa
didyúm
ā́
kr̥dʰi
//
āré
híṃsānām
ápa
didyúm
ā́
kr̥dʰi
//
Verse: 2
Halfverse: a
pravát
te
agne
jánimā
pitūyatáḥ
sācī́va
víśvā
bʰúvanā
ny
r̥̀ñjase
/
pravát
te
agne
jánimā
pitūyatáḥ
pravát
te
agne
jánima+
pitūyatáḥ
pravát
te
agne
jánimā
pitūyatáḥ
Halfverse: b
sācī́va
víśvā
bʰúvanā
ny
r̥̀ñjase
/
sācī́
iva
víśvā
bʰúvanā
ní
r̥ñjase
/
sācī́va
víśvā
bʰúvanā
ní
r̥ñjase
/
Halfverse: c
prá
sáptayaḥ
prá
saniṣanta
no
dʰíyaḥ
puráś
caranti
paśupā́
iva
tmánā
//
prá
sáptayaḥ
prá
saniṣanta
no
dʰíyaḥ
prá
sáptayaḥ
prá
saniṣanta
naḥ
dʰíyaḥ
prá
sáptayaḥ
prá
saniṣanta
no
dʰíyaḥ
Halfverse: d
puráś
caranti
paśupā́
iva
tmánā
//
puráḥ
caranti
paśupā́ḥ
iva
tmánā
//
puráś
caranti
paśupā́
iva
tmánā
//
Verse: 3
Halfverse: a
utá
vā́
u
pári
vr̥ṇakṣi
bápsad
bahór
agna
úlapasya
svadʰāvaḥ
/
utá
vā́
u
pári
vr̥ṇakṣi
bápsad
utá
vaí
u
pári
vr̥ṇakṣi
bápsat
utá
vā́
u
pári
vr̥ṇakṣi
bápsad
Halfverse: b
bahór
agna
úlapasya
svadʰāvaḥ
/
bahóḥ
agne
úlapasya
svadʰāvaḥ
/
bahór
agna
úlapasya
svadʰāvaḥ
/
Halfverse: c
utá
kʰilyā́
urvárāṇām
bʰavanti
mā́
te
hetíṃ
táviṣīṃ
cukrudʰāma
//
utá
kʰilyā́
urvárāṇām
bʰavanti
utá
kʰilyā́ḥ
urvárāṇām
bʰavanti
utá
kʰilyā́
urvárāṇām
bʰavanti
Halfverse: d
mā́
te
hetíṃ
táviṣīṃ
cukrudʰāma
//
mā́
te
hetím
táviṣīm
cukrudʰāma
//
mā́
te
hetíṃ
táviṣīṃ
cukrudʰāma
//
Verse: 4
Halfverse: a
yád
udváto
niváto
yā́si
bápsat
pŕ̥tʰag
eṣi
pragardʰínīva
sénā
/
yád
udváto
niváto
yā́si
bápsat
yát
udvátaḥ
nivátaḥ
yā́si
bápsat
yád
udváto
niváto
yā́si
bápsat
Halfverse: b
pŕ̥tʰag
eṣi
pragardʰínīva
sénā
/
pŕ̥tʰak
eṣi
pragardʰínī
iva
sénā
/
pŕ̥tʰag
eṣi
pragardʰínīva
sénā
/
Halfverse: c
yadā́
te
vā́to
anuvā́ti
śocír
vápteva
śmáśru
vapasi
prá
bʰū́ma
//
yadā́
te
vā́to
anuvā́ti
śocír
yadā́
te
vā́taḥ
anuvā́ti
śocíḥ
yadā́
te
vā́to
anuvā́ti
śocír
Halfverse: d
vápteva
śmáśru
vapasi
prá
bʰū́ma
//
váptā
iva
śmáśru
vapasi
prá
bʰū́ma
//
vápteva
śmáśru
vapasi
prá
bʰū́ma
//
Verse: 5
Halfverse: a
práty
asya
śréṇayo
dadr̥śra
ékaṃ
niyā́nam
bahávo
rátʰāsaḥ
/
práty
asya
śréṇayo
dadr̥śra
práti
asya
śréṇayaḥ
dadr̥śre
práti
asya
śráyiṇayo
dadr̥śra
Halfverse: b
ékaṃ
niyā́nam
bahávo
rátʰāsaḥ
/
ékam
niyā́nam
bahávaḥ
rátʰāsaḥ
/
ékaṃ
niyā́nam
bahávo
rátʰāsaḥ
/
Halfverse: c
bāhū́
yád
agne
anumármr̥jāno
nyàṅṅ
uttānā́m
anvéṣi
bʰū́mim
//
bāhū́
yád
agne
anumármr̥jāno
bāhū́
yát
agne
anumármr̥jānaḥ
bāhū́
yád
agne
anumármr̥jāno
Halfverse: d
nyàṅṅ
uttānā́m
anvéṣi
bʰū́mim
//
nyàṅ
uttānā́m
anvéṣi
bʰū́mim
//
níaṅṅ
uttānā́m
anuéṣi
bʰū́mim
//
Verse: 6
Halfverse: a
út
te
śúṣmā
jihatām
út
te
arcír
út
te
agne
śaśamānásya
vā́jāḥ
/
út
te
śúṣmā
jihatām
út
te
arcír
út
te
śúṣmāḥ
jihatām
út
te
arcíḥ
út
te
śúṣmā
jihatām
út
te
arcír
Halfverse: b
út
te
agne
śaśamānásya
vā́jāḥ
/
út
te
agne
śaśamānásya
vā́jāḥ
/
út
te
agne
śaśamānásya
vā́jāḥ
/
Halfverse: c
úc
cʰvañcasva
ní
nama
várdʰamāna
ā́
tvādyá
víśve
vásavaḥ
sadantu
//
úc
cʰvañcasva
ní
nama
várdʰamāna
út
śvañcasva
ní
nama
várdʰamānaḥ
úc
cʰvañcasva
ní
nama
várdʰamāna
Halfverse: d
ā́
tvādyá
víśve
vásavaḥ
sadantu
//
ā́
tvā
adyá
víśve
vásavaḥ
sadantu
//
ā́
tvādyá
víśve
vásavaḥ
sadantu
//
Verse: 7
Halfverse: a
apā́m
idáṃ
nyáyanaṃ
samudrásya
nivéśanam
/
apā́m
idáṃ
nyáyanaṃ
apā́m
idám
nyáyanam
apā́m
idáṃ
niáyanaṃ
Halfverse: b
samudrásya
nivéśanam
/
samudrásya
nivéśanam
/
samudrásya
nivéśanam
/
Halfverse: c
anyáṃ
kr̥ṇuṣvetáḥ
pántʰāṃ
téna
yāhi
váśām̐
ánu
//
anyáṃ
kr̥ṇuṣvetáḥ
pántʰāṃ
anyám
kr̥ṇuṣva
itáḥ
pántʰām
anyáṃ
kr̥ṇuṣvetáḥ
pántʰāṃ
Halfverse: d
téna
yāhi
váśām̐
ánu
//
téna
yāhi
váśān
ánu
//
téna
yāhi
váśām̐
ánu
//
Verse: 8
Halfverse: a
ā́yane
te
parā́yaṇe
dū́rvā
rohantu
puṣpíṇīḥ
/
ā́yane
te
parā́yaṇe
ā́yane
te
parā́yaṇe
ā́yane
te
parā́yaṇe
Halfverse: b
dū́rvā
rohantu
puṣpíṇīḥ
/
dū́rvāḥ
rohantu
puṣpíṇīḥ
/
dū́rvā
rohantu
puṣpíṇīḥ
/
Halfverse: c
hradā́ś
ca
puṇḍárīkāṇi
samudrásya
gr̥hā́
imé
//
hradā́ś
ca
puṇḍárīkāṇi
hradā́ḥ
ca
puṇḍárīkāṇi
hradā́ś
ca
puṇḍárīkāṇi
Halfverse: d
samudrásya
gr̥hā́
imé
//
samudrásya
gr̥hā́ḥ
imé
//
samudrásya
gr̥hā́
imé
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.