TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 990
Hymn: 153_(979)
Verse: 1
Halfverse: a
īṅkʰáyantīr
apasyúva
índraṃ
jātám
úpāsate
/
īṅkʰáyantīr
apasyúva
īṅkʰáyantīḥ
apasyúvaḥ
īṅkʰáyantīr
apasyúva
Halfverse: b
índraṃ
jātám
úpāsate
/
índram
jātám
úpa
āsate
/
índraṃ
jātám
úpāsate
/
Halfverse: c
bʰejānā́saḥ
suvī́ryam
//
bʰejānā́saḥ
suvī́ryam
//
bʰejānā́saḥ
suvī́ryam
//
bʰejānā́saḥ
suvī́riyam
//
Verse: 2
Halfverse: a
tvám
indra
bálād
ádʰi
sáhaso
jātá
ójasaḥ
/
tvám
indra
bálād
ádʰi
tvám
indra
bálāt
ádʰi
tuvám
indra
bálād
ádʰi
Halfverse: b
sáhaso
jātá
ójasaḥ
/
sáhasaḥ
jātáḥ
ójasaḥ
/
sáhaso
jātá
ójasaḥ
/
Halfverse: c
tváṃ
vr̥ṣan
vŕ̥ṣéd
asi
//
tváṃ
vr̥ṣan
vŕ̥ṣéd
asi
//
tvám
vr̥ṣan
vŕ̥ṣā
ít
asi
//
tuváṃ
vr̥ṣan
vŕ̥ṣéd
asi
//
Verse: 3
Halfverse: a
tvám
indrāsi
vr̥trahā́
vy
àntárikṣam
atiraḥ
/
tvám
indrāsi
vr̥trahā́
tvám
indra
asi
vr̥trahā́
tuvám
indrāsi
vr̥trahā́
Halfverse: b
vy
àntárikṣam
atiraḥ
/
ví
antárikṣam
atiraḥ
/
ví
antárikṣam
atiraḥ
/
Halfverse: c
úd
dyā́m
astabʰnā
ójasā
//
úd
dyā́m
astabʰnā
ójasā
//
út
dyā́m
astabʰnāḥ
ójasā
//
úd
dyā́m
astabʰnā
ójasā
//
Verse: 4
Halfverse: a
tvám
indra
sajóṣasam
arkám
bibʰarṣi
bāhvóḥ
/
tvám
indra
sajóṣasam
tvám
indra
sajóṣasam
tuvám
indra
sajóṣasam
Halfverse: b
arkám
bibʰarṣi
bāhvóḥ
/
arkám
bibʰarṣi
bāhvóḥ
/
arkám
bibʰarṣi
bāhuvóḥ
/
Halfverse: c
vájraṃ
śíśāna
ójasā
//
vájraṃ
śíśāna
ójasā
//
vájram
śíśānaḥ
ójasā
//
vájraṃ
śíśāna
ójasā
//
Verse: 5
Halfverse: a
tvám
indrābʰibʰū́r
asi
víśvā
jātā́ny
ójasā
/
tvám
indrābʰibʰū́r
asi
tvám
indra
abʰibʰū́ḥ
asi
tuvám
indrābʰibʰū́r
asi
Halfverse: b
víśvā
jātā́ny
ójasā
/
víśvā
jātā́ni
ójasā
/
víśvā
jātā́ni
ójasā
/
Halfverse: c
sá
víśvā
bʰúva
ā́bʰavaḥ
//
sá
víśvā
bʰúva
ā́bʰavaḥ
//
sá
víśvā
bʰúvaḥ
ā́
abʰavaḥ
//
sá
víśvā
bʰúva
ā́bʰavaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.