TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 992
Hymn: 155_(981)
Verse: 1
Halfverse: a
árāyi
kā́ṇe
víkaṭe
giríṃ
gacʰa
sadānve
/
árāyi
kā́ṇe
víkaṭe
árāyi
kā́ṇe
víkaṭe
árāyi
kā́ṇe
víkaṭe
Halfverse: b
giríṃ
gacʰa
sadānve
/
girím
gacʰa
sadānve
/
giríṃ
gacʰa
sadānuve
/
Halfverse: c
śirímbiṭʰasya
sátvabʰis
tébʰiṣ
ṭvā
cātayāmasi
//
śirímbiṭʰasya
sátvabʰis
śirímbiṭʰasya
sátvabʰiḥ
śirímbiṭʰasya
sátvabʰis
Halfverse: d
tébʰiṣ
ṭvā
cātayāmasi
//
tébʰiḥ
tvā
cātayāmasi
//
tébʰiṣ
ṭvā
cātayāmasi
//
Verse: 2
Halfverse: a
cattó
itáś
cattā́mútaḥ
sárvā
bʰrūṇā́ny
ārúṣī
/
cattó
itáś
cattā́mútaḥ
cattā́
u
itáḥ
cattā́
amútaḥ
cattó
itáś
cattā́mútaḥ
Halfverse: b
sárvā
bʰrūṇā́ny
ārúṣī
/
sárvā
bʰrūṇā́ni
ārúṣī
/
sárvā
bʰrūṇā́ni
ārúṣī
/
Halfverse: c
arāyyàm
brahmaṇas
pate
tī́kṣṇaśr̥ṇgodr̥ṣánn
ihi
//
arāyyàm
brahmaṇas
pate
arāyyàm
brahmaṇaḥ
pate
arāyyàm
brahmaṇas
pate
Halfverse: d
tī́kṣṇaśr̥ṇgodr̥ṣánn
ihi
//
tī́kṣṇaśr̥ṇga
udr̥ṣán
ihi
//
tī́kṣṇaśr̥ṇgodr̥ṣánn
ihi
//
Verse: 3
Halfverse: a
adó
yád
dā́ru
plávate
síndʰoḥ
pāré
apūruṣám
/
adó
yád
dā́ru
plávate
adáḥ
yát
dā́ru
plávate
adó
yád
dā́ru
plávate
Halfverse: b
síndʰoḥ
pāré
apūruṣám
/
síndʰoḥ
pāré
apūruṣám
/
síndʰoḥ
pāré
apūruṣám
/
Halfverse: c
tád
ā́
rabʰasva
durhaṇo
téna
gacʰa
parastarám
//
tád
ā́
rabʰasva
durhaṇo
tát
ā́
rabʰasva
durhaṇo
tád
ā́
rabʰasva
durhaṇo
Halfverse: d
téna
gacʰa
parastarám
//
téna
gacʰa
parastarám
//
téna
gacʰa
parastarám
//
Verse: 4
Halfverse: a
yád
dʰa
prā́cīr
ájagantóro
maṇḍūradʰāṇikīḥ
/
yád
dʰa
prā́cīr
ájaganta
_
yát
ha
prā́cīḥ
ájaganta
yád
dʰa
prā́cīr
ájaganta
Halfverse: b
_úro
maṇḍūradʰāṇikīḥ
/
úraḥ
maṇḍūradʰāṇikīḥ
/
úro
maṇḍūradʰāṇikīḥ
/
Halfverse: c
hatā́
índrasya
śátravaḥ
sárve
budbudáyāśavaḥ
//
hatā́
índrasya
śátravaḥ
hatā́ḥ
índrasya
śátravaḥ
hatā́
índrasya
śátravaḥ
Halfverse: d
sárve
budbudáyāśavaḥ
//
sárve
budbudáyāśavaḥ
//
sárve
budbudáyāśavaḥ
//
Verse: 5
Halfverse: a
párīmé
gā́m
aneṣata
páry
agním
ahr̥ṣata
/
párīmé
gā́m
aneṣata
pári
imé
gā́m
aneṣata
párīmé
gā́m
aneṣata
Halfverse: b
páry
agním
ahr̥ṣata
/
pári
agním
ahr̥ṣata
/
pári
agním
ahr̥ṣata
/
Halfverse: c
devéṣv
akrata
śrávaḥ
ká
imā́m̐
ā́
dadʰarṣati
//
devéṣv
akrata
śrávaḥ
devéṣu
akrata
śrávaḥ
devéṣu
akrata
śrávaḥ
Halfverse: d
ká
imā́m̐
ā́
dadʰarṣati
//
káḥ
imā́n
ā́
dadʰarṣati
//
ká
imā́m̐
ā́
dadʰarṣati
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.