TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 994
Hymn: 157_(983)
Verse: 1
Halfverse: a
imā́
nú
kam
bʰúvanā
sīṣadʰāméndraś
ca
víśve
ca
devā́ḥ
//
imā́
nú
kam
bʰúvanā
sīṣadʰāma
_
imā́
nú
kam
bʰúvanā
sīṣadʰāma
imā́
nú
kam
bʰúvanā
sīṣadʰāma
Halfverse: b
_índraś
ca
víśve
ca
devā́ḥ
/
índraḥ
ca
víśve
ca
devā́ḥ
//
índraś
ca
víśve
ca
devā́ḥ
//
Verse: 2
Halfverse: a
yajñáṃ
ca
nas
tanvàṃ
ca
prajā́ṃ
cādityaír
índraḥ
sahá
cīkl̥pāti
//
yajñáṃ
ca
nas
tanvàṃ
ca
prajā́ṃ
ca
_
yajñám
ca
naḥ
tanvàm
ca
prajā́m
ca
yajñáṃ
ca
nas
tanúvaṃ
ca
prajā́ṃ
ca
Halfverse: b
_ādityaír
índraḥ
sahá
cīkl̥pāti
/
ādityaíḥ
índraḥ
sahá
cīkl̥pāti
//
ādityaír
índraḥ
sahá
cīkl̥pāti
//
Verse: 3
Halfverse: a
ādityaír
índraḥ
ságaṇo
marúdbʰir
asmā́kam
bʰūtv
avitā́
tanū́nām
//
ādityaír
índraḥ
ságaṇo
marúdbʰir
ādityaíḥ
índraḥ
ságaṇaḥ
marúdbʰiḥ
ādityaír
índraḥ
ságaṇo
marúdbʰir
Halfverse: b
asmā́kam
bʰūtv
avitā́
tanū́nām
/
asmā́kam
bʰūtu
avitā́
tanū́nām
//
asmā́kam
bʰūtu
avitā́
tanū́nām
//
Verse: 4
Halfverse: a
hatvā́ya
devā́
ásurān
yád
ā́yan
devā́
devatvám
abʰirákṣamāṇāḥ
//
hatvā́ya
devā́
ásurān
yád
ā́yan
hatvā́ya
devā́ḥ
ásurān
yát
ā́yan
hatvā́ya
devā́
ásurān
yád
ā́yan
Halfverse: b
devā́
devatvám
abʰirákṣamāṇāḥ
/
devā́ḥ
devatvám
abʰirákṣamāṇāḥ
//
devā́
devatvám
abʰirákṣamāṇāḥ
//
Verse: 5
Halfverse: a
pratyáñcam
arkám
anayañ
cʰácībʰir
ā́d
ít
svadʰā́m
iṣirā́m
páry
apaśyan
//
pratyáñcam
arkám
anayañ
cʰácībʰir
pratyáñcam
arkám
anayan
śácībʰiḥ
pratyáñcam
arkám
anayañ
cʰácībʰir
Halfverse: b
ā́d
ít
svadʰā́m
iṣirā́m
páry
apaśyan
/
ā́t
ít
svadʰā́m
iṣirā́m
pári
apaśyan
//
ā́d
ít
svadʰā́m
iṣirā́m
páry
apaśyan
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.