TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 994
Previous part

Hymn: 157_(983) 
Verse: 1 
Halfverse: a    imā́ kam bʰúvanā sīṣadʰāméndraś ca víśve ca devā́ḥ //
   
imā́ kam bʰúvanā sīṣadʰāma_
   
imā́ kam bʰúvanā sīṣadʰāma
   
imā́ kam bʰúvanā sīṣadʰāma

Halfverse: b    
_índraś ca víśve ca devā́ḥ /
   
índraḥ ca víśve ca devā́ḥ //
   
índraś ca víśve ca devā́ḥ //


Verse: 2 
Halfverse: a    
yajñáṃ ca nas tanvàṃ ca prajā́ṃ cādityaír índraḥ sahá cīkl̥pāti //
   
yajñáṃ ca nas tanvàṃ ca prajā́ṃ ca_
   
yajñám ca naḥ tanvàm ca prajā́m ca
   
yajñáṃ ca nas tanúvaṃ ca prajā́ṃ ca

Halfverse: b    
_ādityaír índraḥ sahá cīkl̥pāti /
   
ādityaíḥ índraḥ sahá cīkl̥pāti //
   
ādityaír índraḥ sahá cīkl̥pāti //


Verse: 3 
Halfverse: a    
ādityaír índraḥ ságaṇo marúdbʰir asmā́kam bʰūtv avitā́ tanū́nām //
   
ādityaír índraḥ ságaṇo marúdbʰir
   
ādityaíḥ índraḥ ságaṇaḥ marúdbʰiḥ
   
ādityaír índraḥ ságaṇo marúdbʰir

Halfverse: b    
asmā́kam bʰūtv avitā́ tanū́nām /
   
asmā́kam bʰūtu avitā́ tanū́nām //
   
asmā́kam bʰūtu avitā́ tanū́nām //


Verse: 4 
Halfverse: a    
hatvā́ya devā́ ásurān yád ā́yan devā́ devatvám abʰirákṣamāṇāḥ //
   
hatvā́ya devā́ ásurān yád ā́yan
   
hatvā́ya devā́ḥ ásurān yát ā́yan
   
hatvā́ya devā́ ásurān yád ā́yan

Halfverse: b    
devā́ devatvám abʰirákṣamāṇāḥ /
   
devā́ḥ devatvám abʰirákṣamāṇāḥ //
   
devā́ devatvám abʰirákṣamāṇāḥ //


Verse: 5 
Halfverse: a    
pratyáñcam arkám anayañ cʰácībʰir ā́d ít svadʰā́m iṣirā́m páry apaśyan //
   
pratyáñcam arkám anayañ cʰácībʰir
   
pratyáñcam arkám anayan śácībʰiḥ
   
pratyáñcam arkám anayañ cʰácībʰir

Halfverse: b    
ā́d ít svadʰā́m iṣirā́m páry apaśyan /
   
ā́t ít svadʰā́m iṣirā́m pári apaśyan //
   
ā́d ít svadʰā́m iṣirā́m páry apaśyan //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.