TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 995
Hymn: 158_(984)
Verse: 1
Halfverse: a
sū́ryo
no
divás
pātu
vā́to
antárikṣāt
/
sū́ryo
no
divás
pātu
sū́ryaḥ
naḥ
diváḥ
pātu
sū́riyo
no
divás
pātu
Halfverse: b
vā́to
antárikṣāt
/
vā́taḥ
antárikṣāt
/
vâáto
antárikṣâát
/
Halfverse: c
agnír
naḥ
pā́rtʰivebʰyaḥ
//
agnír
naḥ
pā́rtʰivebʰyaḥ
//
agníḥ
naḥ
pā́rtʰivebʰyaḥ
//
agnír
naḥ
pā́rtʰivebʰiyaḥ
//
Verse: 2
Halfverse: a
jóṣā
savitar
yásya
te
háraḥ
śatáṃ
savā́m̐
árhati
/
jóṣā
savitar
yásya
te
jóṣa+
savitar
yásya
te
jóṣā
savitar
yásya
te
Halfverse: b
háraḥ
śatáṃ
savā́m̐
árhati
/
háraḥ
śatám
savā́n
árhati
/
háraḥ
śatáṃ
savā́m̐
árhati
/
Halfverse: c
pāhí
no
didyútaḥ
pátantyāḥ
//
pāhí
no
didyútaḥ
pátantyāḥ
//
pāhí
naḥ
didyútaḥ
pátantyāḥ
//
pāhí
no
didyútaḥ
pátantyāḥ
//
Verse: 3
Halfverse: a
cákṣur
no
deváḥ
savitā́
cákṣur
na
utá
párvataḥ
/
cákṣur
no
deváḥ
savitā́
cákṣuḥ
naḥ
deváḥ
savitā́
cákṣur
no
deváḥ
savitā́
Halfverse: b
cákṣur
na
utá
párvataḥ
/
cákṣuḥ
naḥ
utá
párvataḥ
/
cákṣur
na
utá
párvataḥ
/
Halfverse: c
cákṣur
dʰātā́
dadʰātu
naḥ
//
cákṣur
dʰātā́
dadʰātu
naḥ
//
cákṣuḥ
dʰātā́
dadʰātu
naḥ
//
cákṣur
dʰātā́
dadʰātu
naḥ
//
Verse: 4
Halfverse: a
cákṣur
no
dʰehi
cákṣuṣe
cákṣur
vikʰyaí
tanū́bʰyaḥ
/
cákṣur
no
dʰehi
cákṣuṣe
cákṣuḥ
naḥ
dʰehi
cákṣuṣe
cákṣur
no
dʰehi
cákṣuṣe
Halfverse: b
cákṣur
vikʰyaí
tanū́bʰyaḥ
/
cákṣuḥ
vikʰyaí
tanū́bʰyaḥ
/
cákṣur
vikʰyaí
tanū́bʰiyaḥ
/
Halfverse: c
sáṃ
cedáṃ
ví
ca
paśyema
//
sáṃ
cedáṃ
ví
ca
paśyema
//
sám
ca
idám
ví
ca
paśyema
//
sáṃ
cedáṃ
ví
ca
paśyema
//
Verse: 5
Halfverse: a
susaṃdŕ̥śaṃ
tvā
vayám
práti
paśyema
sūrya
/
susaṃdŕ̥śaṃ
tvā
vayám
susaṃdŕ̥śam
tvā
vayám
susaṃdŕ̥śaṃ
tuvā
vayám
Halfverse: b
práti
paśyema
sūrya
/
práti
paśyema
sūrya
/
práti
paśyema
sūriya
/
Halfverse: c
ví
paśyema
nr̥cákṣasaḥ
//
ví
paśyema
nr̥cákṣasaḥ
//
ví
paśyema
nr̥cákṣasaḥ
//
ví
paśyema
nr̥cákṣasaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.