TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 995
Previous part

Hymn: 158_(984) 
Verse: 1 
Halfverse: a    sū́ryo no divás pātu vā́to antárikṣāt /
   
sū́ryo no divás pātu
   
sū́ryaḥ naḥ diváḥ pātu
   
sū́riyo no divás pātu

Halfverse: b    
vā́to antárikṣāt /
   
vā́taḥ antárikṣāt /
   
vâáto antárikṣâát /

Halfverse: c    
agnír naḥ pā́rtʰivebʰyaḥ //
   
agnír naḥ pā́rtʰivebʰyaḥ //
   
agníḥ naḥ pā́rtʰivebʰyaḥ //
   
agnír naḥ pā́rtʰivebʰiyaḥ //


Verse: 2 
Halfverse: a    
jóṣā savitar yásya te háraḥ śatáṃ savā́m̐ árhati /
   
jóṣā savitar yásya te
   
jóṣa+ savitar yásya te
   
jóṣā savitar yásya te

Halfverse: b    
háraḥ śatáṃ savā́m̐ árhati /
   
háraḥ śatám savā́n árhati /
   
háraḥ śatáṃ savā́m̐ árhati /

Halfverse: c    
pāhí no didyútaḥ pátantyāḥ //
   
pāhí no didyútaḥ pátantyāḥ //
   
pāhí naḥ didyútaḥ pátantyāḥ //
   
pāhí no didyútaḥ pátantyāḥ //


Verse: 3 
Halfverse: a    
cákṣur no deváḥ savitā́ cákṣur na utá párvataḥ /
   
cákṣur no deváḥ savitā́
   
cákṣuḥ naḥ deváḥ savitā́
   
cákṣur no deváḥ savitā́

Halfverse: b    
cákṣur na utá párvataḥ /
   
cákṣuḥ naḥ utá párvataḥ /
   
cákṣur na utá párvataḥ /

Halfverse: c    
cákṣur dʰātā́ dadʰātu naḥ //
   
cákṣur dʰātā́ dadʰātu naḥ //
   
cákṣuḥ dʰātā́ dadʰātu naḥ //
   
cákṣur dʰātā́ dadʰātu naḥ //


Verse: 4 
Halfverse: a    
cákṣur no dʰehi cákṣuṣe cákṣur vikʰyaí tanū́bʰyaḥ /
   
cákṣur no dʰehi cákṣuṣe
   
cákṣuḥ naḥ dʰehi cákṣuṣe
   
cákṣur no dʰehi cákṣuṣe

Halfverse: b    
cákṣur vikʰyaí tanū́bʰyaḥ /
   
cákṣuḥ vikʰyaí tanū́bʰyaḥ /
   
cákṣur vikʰyaí tanū́bʰiyaḥ /

Halfverse: c    
sáṃ cedáṃ ca paśyema //
   
sáṃ cedáṃ ca paśyema //
   
sám ca idám ca paśyema //
   
sáṃ cedáṃ ca paśyema //


Verse: 5 
Halfverse: a    
susaṃdŕ̥śaṃ tvā vayám práti paśyema sūrya /
   
susaṃdŕ̥śaṃ tvā vayám
   
susaṃdŕ̥śam tvā vayám
   
susaṃdŕ̥śaṃ tuvā vayám

Halfverse: b    
práti paśyema sūrya /
   
práti paśyema sūrya /
   
práti paśyema sūriya /

Halfverse: c    
paśyema nr̥cákṣasaḥ //
   
paśyema nr̥cákṣasaḥ //
   
paśyema nr̥cákṣasaḥ //
   
paśyema nr̥cákṣasaḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.