TITUS
Sama-Veda: Mantra-Brahmana
Part No. 14
Previous part

Paragraph: 6 
2.6.1: Hausbau.


Verse: 1 
Sentence: a    vāstoṣpate pratijānīhy asmān
   
vāstoṣ-pate prati-jānīhi asmān

Sentence: b    
svāveśo anamīvo bʰavā naḥ /
   
su-ā=veśas an-amīvas bʰavā nas /

Sentence: c    
yat tvemahe prati tan no juṣasva
   
{tvemahe Konjektur Jörgensen, S. 70; te mahe Ed.}
   
yat tvā īmahe prati tat nas juṣasva

Sentence: d    
śaṃ no bʰava dvipade śaṃ catuṣpade //
   
śam nas bʰava dvi-pade śam catuṣ-pade //


2.6.2 - 2.7.6: Wunsch- und Verhütungsopfer.


Verse: 2 
Sentence: a    
haye rāke sinīvali
   
haye rāke sinīvali

Sentence: b    
sinīvali pr̥tʰuṣṭuke /
   
sinīvali pr̥tʰu-stuke /

Sentence: c    
subʰadre patʰye revati
   
su-bʰadre patʰye revati

Sentence: d    
patʰā no yaśa āvaha // svāhā //
   
patʰā nas yaśas ā-vaha // svāhā //

Verse: 3 
Sentence: a    
ye yanti prāñcaḥ pantʰāno
   
ye yanti prāñcas pantʰānas

Sentence: b    
ya u cottarata āyayuḥ /
   
ye u ca uttaratas ā-yayuṣ /

Sentence: c    
ye ceme sarve pantʰānas
   
ye ca ime sarve pantʰānas

Sentence: d    
tebʰir no yaśa āvaha // svāhā //
   
tebʰiṣ nas yaśas ā-vaha // svāhā //

Verse: 4 
Sentence: a    
yatʰā yanti prapado
   
yatʰā yanti pra-padas

Sentence: b    
yatʰā māsā aharjaram /
   
yatʰā māsās ahar-jaram /

Sentence: c    
evaṃ śrīdʰātāraḥ
   
evam śrī-dʰātāras

Sentence: d    
samavayantu sarvataḥ // svāhā //
   
sam-ava=yantu sarvatas // svāhā //

Verse: 5 
Sentence: a    
yatʰā samudram̐ sravantīḥ
   
yatʰā samudram sravantīṣ

Sentence: b    
samavayanti diśodiśaḥ /
   
sam-ava=yanti diśas-diśas /

Sentence: c    
evaṃ sakʰāyo brahmacāriṇaḥ
   
evam sakʰāyas brahma-cāriṇas

Sentence: d    
samavayantu diśodiśaḥ // svāhā //
   
sam-ava=yantu diśas-diśas // svāhā //

Verse: 6 
Sentence: a    
vasuvana edʰi vasuvana edʰi vasuvana edʰi //
   
vasu-vane edʰi vasu-vane edʰi vasu-vane edʰi //

Verse: 7 
Sentence: a    
vaśaṃgamau devayānau yuvam̐ stʰo
   
vaśam-gamau deva-yānau yuvam stʰas

Sentence: b    
yatʰā yuvayoḥ sarvāṇi bʰūtāni vaśam āyanty
   
yatʰā yuvayoṣ sarvāṇi bʰūtāni vaśam ā-yanti

Sentence: c    
evaṃ mamāsau vaśam etu // svāhā //
   
evam mama asau vaśam etu // svāhā //

Verse: 8 
Sentence: a    
śaṅkʰaś ca manaāyuś ca devayānau yuvam̐ stʰo
   
śaṅkʰas ca manas-āyuṣ ca deva-yānau yuvam stʰas

Sentence: b    
yatʰā yuvayoḥ sarvāṇi bʰūtāni vaśam āyanty
   
yatʰā yuvayoṣ sarvāṇi bʰūtāni vaśam ā-yanti

Sentence: c    
evaṃ mamāsau vaśam etu // svāhā //
   
evam mama asau vaśam etu // svāhā //

Verse: 9 
Sentence: a    
ākūtīṃ devīṃ manasā prapadye
   
ākūtīm devīm manasā pra-padye

Sentence: b    
yajñasya mātaram̐ suhavā me astu /
   
yajñasya mātaram su-havā me astu /

Sentence: c    
yasyās ta ekam akṣaraṃ param̐
   
yasyās te ekam akṣaram param

Sentence: d    
sahasrā ayutaṃ ca śākʰās
   
sahasrās ayutam ca śākʰās

Sentence: e    
tasyai vāce nihave juhomy
   
tasyai vāce ni-have juhomi

Sentence: f    
ā varo gaccʰatu śrīr yaśaś ca // svāhā //
   
ā varas gaccʰatu śrīṣ yaśas ca // svāhā //

Verse: 10 
Sentence: a    
idam aham imam̐ viśvakarmāṇam̐ śrīvatsam abʰijuhomi // svāhā //
   
idam aham imam viśva-karmāṇam śrī-vatsam abʰi-juhomi // svāhā //

Verse: 11 
Sentence: a    
pūrṇahomam̐ yaśase juhomi
   
pūrṇa-homam yaśase juhomi

Sentence: b    
yo 'smai juhoti varam asmai dadāti
   
yas asmai juhoti varam asmai dadāti

Sentence: c    
varam̐ vr̥ṇe yaśasā bʰāmi loke // svāhā //
   
varam vr̥ṇe yaśasā bʰāmi loke // svāhā //

Verse: 12 
Sentence: a    
indrāmavadāt
   
indrāmavadāt
   
{unverständlich}

Sentence: b    
tamo vaḥ purastād
   
tamas vas purastāt

Sentence: c    
aham̐ vo jyotir
   
aham vas jyotiṣ

Sentence: d    
mām abʰyeta sarve // svāhā //
   
mām abʰi-eta sarve // svāhā //

Verse: 13 
Sentence: a    
annam̐ ekaccʰandasyam
   
annam eka-cʰandasyam

Sentence: b    
annam̐ hy ekaṃ bʰūtebʰyaś cʰandayati // svāhā //
   
annam hi ekam bʰūtebʰyas cʰandayati // svāhā //

Verse: 14 
Sentence: a    
śrīr eṣā yat satvāno
   
śrīṣ eṣā yat satvānas

Sentence: b    
virocano mayi sattvam avadadʰātu // svāhā //
   
vi-rocanas mayi sattvam ava-dadʰātu // svāhā //

Verse: 15 
Sentence: a    
annasya gʰr̥tam eva rasas
   
annasya gʰr̥tam eva rasas

Sentence: b    
tejaḥsaṃpatkāmo juhomi // svāhā //
   
tejas=sam=-pat-kāmas juhomi // svāhā //

Verse: 16 
Sentence: a    
kṣudʰe svāhā //
   
kṣudʰe svāhā //

Verse: 17 
Sentence: a    
kṣutpipāsābʰyām̐ svāhā //
   
kṣut-pipāsābʰyām svāhā //

Verse: 18 
Sentence: a    
bʰaiṣīr na mariṣyasi
   
bʰaiṣīṣ na mariṣyasi

Sentence: b    
jaradaṣṭir bʰaviṣyasi /
   
jarat-aṣṭiṣ bʰaviṣyasi /

Sentence: c    
rasam̐ viṣasya nāvidam
   
rasam viṣasya na avidam

Sentence: d    
ugraspʰenam ivāsyam //
   
ugra-spʰenam iva āsyam //

Verse: 19 
Sentence: a    
tura gopāya nātʰa gopāya -
   
tura gopāya nātʰa gopāya

Sentence: b    
-śastibʰyo 'rātibʰyaḥ
   
a-śastibʰyas a-rātibʰyas

Sentence: c    
svastyayanam asi //
   
svasti-ayanam asi //

Next part



This text is part of the TITUS edition of Sama-Veda: Mantra-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.