TITUS
Sama-Veda: Mantra-Brahmana
Part No. 14
Paragraph: 6
2.6.1:
Hausbau
.
Verse: 1
Sentence: a
vāstoṣpate
pratijānīhy
asmān
vāstoṣ-pate
prati-jānīhi
asmān
Sentence: b
svāveśo
anamīvo
bʰavā
naḥ
/
su-ā=veśas
an-amīvas
bʰavā
nas
/
Sentence: c
yat
tvemahe
prati
tan
no
juṣasva
{tvemahe
Konjektur
Jörgensen
,
S
. 70;
te
mahe
Ed.
}
yat
tvā
īmahe
prati
tat
nas
juṣasva
Sentence: d
śaṃ
no
bʰava
dvipade
śaṃ
catuṣpade
//
śam
nas
bʰava
dvi-pade
śam
catuṣ-pade
//
2.6.2 - 2.7.6:
Wunsch
-
und
Verhütungsopfer
.
Verse: 2
Sentence: a
haye
rāke
sinīvali
haye
rāke
sinīvali
Sentence: b
sinīvali
pr̥tʰuṣṭuke
/
sinīvali
pr̥tʰu-stuke
/
Sentence: c
subʰadre
patʰye
revati
su-bʰadre
patʰye
revati
Sentence: d
patʰā
no
yaśa
āvaha
//
svāhā
//
patʰā
nas
yaśas
ā-vaha
//
svāhā
//
Verse: 3
Sentence: a
ye
yanti
prāñcaḥ
pantʰāno
ye
yanti
prāñcas
pantʰānas
Sentence: b
ya
u
cottarata
āyayuḥ
/
ye
u
ca
uttaratas
ā-yayuṣ
/
Sentence: c
ye
ceme
sarve
pantʰānas
ye
ca
ime
sarve
pantʰānas
Sentence: d
tebʰir
no
yaśa
āvaha
//
svāhā
//
tebʰiṣ
nas
yaśas
ā-vaha
//
svāhā
//
Verse: 4
Sentence: a
yatʰā
yanti
prapado
yatʰā
yanti
pra-padas
Sentence: b
yatʰā
māsā
aharjaram
/
yatʰā
māsās
ahar-jaram
/
Sentence: c
evaṃ
mā
śrīdʰātāraḥ
evam
mā
śrī-dʰātāras
Sentence: d
samavayantu
sarvataḥ
//
svāhā
//
sam-ava=yantu
sarvatas
//
svāhā
//
Verse: 5
Sentence: a
yatʰā
samudram̐
sravantīḥ
yatʰā
samudram
sravantīṣ
Sentence: b
samavayanti
diśodiśaḥ
/
sam-ava=yanti
diśas-diśas
/
Sentence: c
evaṃ
mā
sakʰāyo
brahmacāriṇaḥ
evam
mā
sakʰāyas
brahma-cāriṇas
Sentence: d
samavayantu
diśodiśaḥ
//
svāhā
//
sam-ava=yantu
diśas-diśas
//
svāhā
//
Verse: 6
Sentence: a
vasuvana
edʰi
vasuvana
edʰi
vasuvana
edʰi
//
vasu-vane
edʰi
vasu-vane
edʰi
vasu-vane
edʰi
//
Verse: 7
Sentence: a
vaśaṃgamau
devayānau
yuvam̐
stʰo
vaśam-gamau
deva-yānau
yuvam
stʰas
Sentence: b
yatʰā
yuvayoḥ
sarvāṇi
bʰūtāni
vaśam
āyanty
yatʰā
yuvayoṣ
sarvāṇi
bʰūtāni
vaśam
ā-yanti
Sentence: c
evaṃ
mamāsau
vaśam
etu
//
svāhā
//
evam
mama
asau
vaśam
etu
//
svāhā
//
Verse: 8
Sentence: a
śaṅkʰaś
ca
manaāyuś
ca
devayānau
yuvam̐
stʰo
śaṅkʰas
ca
manas-āyuṣ
ca
deva-yānau
yuvam
stʰas
Sentence: b
yatʰā
yuvayoḥ
sarvāṇi
bʰūtāni
vaśam
āyanty
yatʰā
yuvayoṣ
sarvāṇi
bʰūtāni
vaśam
ā-yanti
Sentence: c
evaṃ
mamāsau
vaśam
etu
//
svāhā
//
evam
mama
asau
vaśam
etu
//
svāhā
//
Verse: 9
Sentence: a
ākūtīṃ
devīṃ
manasā
prapadye
ākūtīm
devīm
manasā
pra-padye
Sentence: b
yajñasya
mātaram̐
suhavā
me
astu
/
yajñasya
mātaram
su-havā
me
astu
/
Sentence: c
yasyās
ta
ekam
akṣaraṃ
param̐
yasyās
te
ekam
akṣaram
param
Sentence: d
sahasrā
ayutaṃ
ca
śākʰās
sahasrās
ayutam
ca
śākʰās
Sentence: e
tasyai
vāce
nihave
juhomy
tasyai
vāce
ni-have
juhomi
Sentence: f
ā
mā
varo
gaccʰatu
śrīr
yaśaś
ca
//
svāhā
//
ā
mā
varas
gaccʰatu
śrīṣ
yaśas
ca
//
svāhā
//
Verse: 10
Sentence: a
idam
aham
imam̐
viśvakarmāṇam̐
śrīvatsam
abʰijuhomi
//
svāhā
//
idam
aham
imam
viśva-karmāṇam
śrī-vatsam
abʰi-juhomi
//
svāhā
//
Verse: 11
Sentence: a
pūrṇahomam̐
yaśase
juhomi
pūrṇa-homam
yaśase
juhomi
Sentence: b
yo
'smai
juhoti
varam
asmai
dadāti
yas
asmai
juhoti
varam
asmai
dadāti
Sentence: c
varam̐
vr̥ṇe
yaśasā
bʰāmi
loke
//
svāhā
//
varam
vr̥ṇe
yaśasā
bʰāmi
loke
//
svāhā
//
Verse: 12
Sentence: a
indrāmavadāt
indrāmavadāt
{unverständlich}
Sentence: b
tamo
vaḥ
purastād
tamas
vas
purastāt
Sentence: c
aham̐
vo
jyotir
aham
vas
jyotiṣ
Sentence: d
mām
abʰyeta
sarve
//
svāhā
//
mām
abʰi-eta
sarve
//
svāhā
//
Verse: 13
Sentence: a
annam̐
vā
ekaccʰandasyam
annam
vā
eka-cʰandasyam
Sentence: b
annam̐
hy
ekaṃ
bʰūtebʰyaś
cʰandayati
//
svāhā
//
annam
hi
ekam
bʰūtebʰyas
cʰandayati
//
svāhā
//
Verse: 14
Sentence: a
śrīr
vā
eṣā
yat
satvāno
śrīṣ
vā
eṣā
yat
satvānas
Sentence: b
virocano
mayi
sattvam
avadadʰātu
//
svāhā
//
vi-rocanas
mayi
sattvam
ava-dadʰātu
//
svāhā
//
Verse: 15
Sentence: a
annasya
gʰr̥tam
eva
rasas
annasya
gʰr̥tam
eva
rasas
Sentence: b
tejaḥsaṃpatkāmo
juhomi
//
svāhā
//
tejas=sam=-pat-kāmas
juhomi
//
svāhā
//
Verse: 16
Sentence: a
kṣudʰe
svāhā
//
kṣudʰe
svāhā
//
Verse: 17
Sentence: a
kṣutpipāsābʰyām̐
svāhā
//
kṣut-pipāsābʰyām
svāhā
//
Verse: 18
Sentence: a
mā
bʰaiṣīr
na
mariṣyasi
mā
bʰaiṣīṣ
na
mariṣyasi
Sentence: b
jaradaṣṭir
bʰaviṣyasi
/
jarat-aṣṭiṣ
bʰaviṣyasi
/
Sentence: c
rasam̐
viṣasya
nāvidam
rasam
viṣasya
na
avidam
Sentence: d
ugraspʰenam
ivāsyam
//
ugra-spʰenam
iva
āsyam
//
Verse: 19
Sentence: a
tura
gopāya
mā
nātʰa
gopāya
mā
-
tura
gopāya
mā
nātʰa
gopāya
mā
Sentence: b
-śastibʰyo
'rātibʰyaḥ
a-śastibʰyas
a-rātibʰyas
Sentence: c
svastyayanam
asi
//
svasti-ayanam
asi
//
This text is part of the
TITUS
edition of
Sama-Veda: Mantra-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.