TITUS
Sama-Veda: Mantra-Brahmana
Part No. 16
Previous part

Paragraph: 8 


2.8.1-14: Aufnahme eines Ehrengasts.


Verse: 1 
Sentence: a    arhaṇā putravāsa
   
{putravāsa ist Korruptel; vgl. Oldenberg, SBE 30, S. 129; am Ende Konjektur Knauer uvāsa; das Metrum hat eine Silbe zuwenig}
   
arhaṇā putravāsa

Sentence: b    
dʰenur abʰavad yame /
   
dʰenuṣ abʰavat yame /

Sentence: c    
naḥ payasvatī duhā
   
nas payasvatī duhe

Sentence: d    
uttarāmuttarām̐ samām //
   
uttarām-uttarām samām //

Verse: 2 
Sentence: a    
idam aham imāṃ padyām̐ virājam
   
idam aham imām padyām virājam

Sentence: b    
annādyāyādʰitiṣṭʰāmi //
   
anna-adyāya adʰi-tiṣṭʰāmi //

Verse: 3 
Sentence: a    
oṣadʰīḥ somarājñīr
   
yās oṣadʰīṣ soma-rājñīṣ

Sentence: b    
bahvīḥ śatavicakṣaṇāḥ /
   
bahvīṣ śata-vi=cakṣaṇās /

Sentence: c    
mahyam asminn āsane
   
tās mahyam asmin āsane

Sentence: d    
accʰidrāḥ śarma yaccʰata //
   
a-cʰidrās śarma yaccʰata //

Verse: 4 
Sentence: a    
oṣadʰīḥ somarājñīr
   
yās oṣadʰīṣ soma-rājñīṣ

Sentence: b    
viṣṭʰitāḥ pr̥tʰivīm anu /
   
vi-stʰitās pr̥tʰivīm anu /

Sentence: c    
mahyam asminn āsane
   
tās mahyam asmin āsane

Sentence: d    
accʰidrāḥ śarma yaccʰata //
   
a-cʰidrās śarma yaccʰata //

Verse: 5 
Sentence: a    
yato devīḥ pratipaśyāmy āpas
   
yatas devīṣ prati-paśyāmi āpas

Sentence: b    
tato rāddʰir āgaccʰatu //
   
tatas rāddʰiṣ ā-gaccʰatu //

Verse: 6 
Sentence: a    
savyaṃ pādam avanenije
   
savyam pādam ava-nenije

Sentence: b    
'smin rāṣṭre śriyaṃ dadʰe //
   
asmin rāṣṭre śriyam dadʰe //

Verse: 7 
Sentence: a    
dakṣiṇaṃ pādam avanenije
   
dakṣiṇam pādam ava-nenije

Sentence: b    
'smin rāṣṭre śriyam āveśayāmi //
   
asmin rāṣṭre śriyam ā-veśayāmi //

Verse: 8 
Sentence: a    
pūrvam anyam aparam anyam ubʰau pādāv avanenije
   
pūrvam anyam aparam anyam ubʰau pādau ava-nenije

Sentence: b    
rāṣṭrasya rddʰyā abʰayasyāvaruddʰyai //
   
rāṣṭrasya r̥ddʰyai a-bʰayasya ava-ruddʰyai //

Verse: 9 
Sentence: a    
annasya rāṣṭrir asi
   
annasya rāṣṭriṣ asi

Sentence: b    
rāṣṭrir ahaṃ bʰūyāsam /
   
rāṣṭriṣ aham bʰūyāsam /

Verse: 10 
Sentence: a    
yaśo 'si yaśo mayi dʰehi //
   
yaśas asi yaśas mayi dʰehi //

Verse: 11 
Sentence: a    
yaśaso yaśo 'si //
   
yaśasas yaśas asi //

Verse: 12 
Sentence: a    
yaśaso bʰakṣo 'si
   
yaśasas bʰakṣas asi

Sentence: b    
mahaso bʰakṣo 'si
   
mahasas bʰakṣas asi

Sentence: c    
śrībʰakṣo 'si
   
śrī-bʰakṣas asi

Sentence: d    
śriyaṃ mayi dʰehi // svāhā //
   
śriyam mayi dʰehi // svāhā //

Verse: 13 
Sentence: a    
muñca gām̐ varuṇa pāśād
   
muñca gām varuṇa pāśāt

Sentence: b    
dviṣantaṃ me 'bʰidʰehi
   
dviṣantam me abʰi-dʰehi

Sentence: c    
taṃ jahy amuṣya cobʰayor
   
tam jahi amuṣya ca ubʰayoṣ

Sentence: d    
utsr̥ja gām attu tr̥ṇāni pibatūdakam //
   
ut-sr̥ja gām attu tr̥ṇāni pibatu udakam //

Verse: 14 
Sentence: a    
mātā rudrānāṃ duhitā vasūnām̐
   
mātā rudrānām duhitā vasūnām

Sentence: b    
svasādityānām amr̥tasya nābʰiḥ /
   
svasā ādityānām a-mr̥tasya nābʰiṣ /

Sentence: c    
pra ṇu vocaṃ cikituṣe janāya
   
pra nu vocam cikituṣe janāya

Sentence: d    
gām anāgām aditim̐ vadʰiṣṭa //
   
gām an-āgām aditim vadʰiṣṭa //

Sentence: e    
(om ut sr̥jata) //
   
(om ut sr̥jata) //



This text is part of the TITUS edition of Sama-Veda: Mantra-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.