TITUS
Sama-Veda: Mantra-Brahmana
Part No. 16
Paragraph: 8
2.8.1-14:
Aufnahme
eines
Ehrengasts
.
Verse: 1
Sentence: a
arhaṇā
putravāsa
{putravāsa
ist
Korruptel
;
vgl
.
Oldenberg
,
SBE
30,
S
. 129;
am
Ende
Konjektur
Knauer
uvāsa
;
das
Metrum
hat
eine
Silbe
zuwenig}
arhaṇā
putravāsa
Sentence: b
sā
dʰenur
abʰavad
yame
/
sā
dʰenuṣ
abʰavat
yame
/
Sentence: c
sā
naḥ
payasvatī
duhā
sā
nas
payasvatī
duhe
Sentence: d
uttarāmuttarām̐
samām
//
uttarām-uttarām
samām
//
Verse: 2
Sentence: a
idam
aham
imāṃ
padyām̐
virājam
idam
aham
imām
padyām
virājam
Sentence: b
annādyāyādʰitiṣṭʰāmi
//
anna-adyāya
adʰi-tiṣṭʰāmi
//
Verse: 3
Sentence: a
yā
oṣadʰīḥ
somarājñīr
yās
oṣadʰīṣ
soma-rājñīṣ
Sentence: b
bahvīḥ
śatavicakṣaṇāḥ
/
bahvīṣ
śata-vi=cakṣaṇās
/
Sentence: c
tā
mahyam
asminn
āsane
tās
mahyam
asmin
āsane
Sentence: d
accʰidrāḥ
śarma
yaccʰata
//
a-cʰidrās
śarma
yaccʰata
//
Verse: 4
Sentence: a
yā
oṣadʰīḥ
somarājñīr
yās
oṣadʰīṣ
soma-rājñīṣ
Sentence: b
viṣṭʰitāḥ
pr̥tʰivīm
anu
/
vi-stʰitās
pr̥tʰivīm
anu
/
Sentence: c
tā
mahyam
asminn
āsane
tās
mahyam
asmin
āsane
Sentence: d
accʰidrāḥ
śarma
yaccʰata
//
a-cʰidrās
śarma
yaccʰata
//
Verse: 5
Sentence: a
yato
devīḥ
pratipaśyāmy
āpas
yatas
devīṣ
prati-paśyāmi
āpas
Sentence: b
tato
mā
rāddʰir
āgaccʰatu
//
tatas
mā
rāddʰiṣ
ā-gaccʰatu
//
Verse: 6
Sentence: a
savyaṃ
pādam
avanenije
savyam
pādam
ava-nenije
Sentence: b
'smin
rāṣṭre
śriyaṃ
dadʰe
//
asmin
rāṣṭre
śriyam
dadʰe
//
Verse: 7
Sentence: a
dakṣiṇaṃ
pādam
avanenije
dakṣiṇam
pādam
ava-nenije
Sentence: b
'smin
rāṣṭre
śriyam
āveśayāmi
//
asmin
rāṣṭre
śriyam
ā-veśayāmi
//
Verse: 8
Sentence: a
pūrvam
anyam
aparam
anyam
ubʰau
pādāv
avanenije
pūrvam
anyam
aparam
anyam
ubʰau
pādau
ava-nenije
Sentence: b
rāṣṭrasya
rddʰyā
abʰayasyāvaruddʰyai
//
rāṣṭrasya
r̥ddʰyai
a-bʰayasya
ava-ruddʰyai
//
Verse: 9
Sentence: a
annasya
rāṣṭrir
asi
annasya
rāṣṭriṣ
asi
Sentence: b
rāṣṭrir
ahaṃ
bʰūyāsam
/
rāṣṭriṣ
aham
bʰūyāsam
/
Verse: 10
Sentence: a
yaśo
'si
yaśo
mayi
dʰehi
//
yaśas
asi
yaśas
mayi
dʰehi
//
Verse: 11
Sentence: a
yaśaso
yaśo
'si
//
yaśasas
yaśas
asi
//
Verse: 12
Sentence: a
yaśaso
bʰakṣo
'si
yaśasas
bʰakṣas
asi
Sentence: b
mahaso
bʰakṣo
'si
mahasas
bʰakṣas
asi
Sentence: c
śrībʰakṣo
'si
śrī-bʰakṣas
asi
Sentence: d
śriyaṃ
mayi
dʰehi
//
svāhā
//
śriyam
mayi
dʰehi
//
svāhā
//
Verse: 13
Sentence: a
muñca
gām̐
varuṇa
pāśād
muñca
gām
varuṇa
pāśāt
Sentence: b
dviṣantaṃ
me
'bʰidʰehi
dviṣantam
me
abʰi-dʰehi
Sentence: c
taṃ
jahy
amuṣya
cobʰayor
tam
jahi
amuṣya
ca
ubʰayoṣ
Sentence: d
utsr̥ja
gām
attu
tr̥ṇāni
pibatūdakam
//
ut-sr̥ja
gām
attu
tr̥ṇāni
pibatu
udakam
//
Verse: 14
Sentence: a
mātā
rudrānāṃ
duhitā
vasūnām̐
mātā
rudrānām
duhitā
vasūnām
Sentence: b
svasādityānām
amr̥tasya
nābʰiḥ
/
svasā
ādityānām
a-mr̥tasya
nābʰiṣ
/
Sentence: c
pra
ṇu
vocaṃ
cikituṣe
janāya
pra
nu
vocam
cikituṣe
janāya
Sentence: d
mā
gām
anāgām
aditim̐
vadʰiṣṭa
//
mā
gām
an-āgām
aditim
vadʰiṣṭa
//
Sentence: e
(om
ut
sr̥jata)
//
(om
ut
sr̥jata)
//
This text is part of the
TITUS
edition of
Sama-Veda: Mantra-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.