TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 2
Previous part

Chapter: 2 
Paragraph: 1 
Verse: 1    tisr̥bʰyo hiṅ karoti sa pratʰamayā tisr̥bʰyo hiṅ karoti sa madʰyamayā tisr̥bʰyo hiṅ karoti sa uttamayodyatī trivr̥to viṣṭutiḥ
Verse: 2    
jyeṣṭʰo jyaiṣṭʰineya stuvīta
Verse: 3    
agrād agraṁ rohaty abʰikrāmantī viṣṭutir abʰikrāmantyā evābʰikrāntena hi yajñasyardʰnoti tasmād etayā stotavyam r̥ddʰyā eva
Verse: 4    
pāpavasīyaso vidʰr̥tir vipāpmanā vartate ya etayā stute nāvagato 'pa rudʰyate nāparuddʰo 'va gaccʰati / na śreyāṁsaṃ pāpīyān abʰyā rohati na janatā janatām abʰy eti nānyo 'nyasya prajā ā dadate yatʰākṣetraṃ kalpante / avarṣukas tu parjanyo bʰavatīme hi lokās tr̥cas tān hiṅkāreṇa vy eti
Verse: 5    
eṣā vai pratiṣṭʰitā trivr̥to viṣṭutiḥ prati tiṣṭʰati ya etayā stute

Paragraph: 2 
Verse: 1    
tisr̥bʰyo hiṅ karoti sa parācībʰis tisr̥bʰyo hiṅ karoti sa parācībʰis tisr̥bʰyo hiṅ karoti sa parācībʰiḥ parivartinī triviṣṭutiḥ
Verse: 2    
praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta r̥cas tān hiṅkāreṇa saṃ tanoti / sarvam āyur eti na purāyuṣaḥ pra mīyate ya etayā stute varṣukaḥ parjanyo bʰavatīme hi lokās tr̥cas tān hiṅkāreṇa saṃ dadʰāti
Verse: 3    
ślakṣṇeva tu īśvarā paśūn nirmr̥jaḥ saiṣā ca parācota śreyān bʰavaty uta yādr̥ṅ eva tādr̥ṅ net tu pāpīyān
Verse: 4    
tām etāṃ bʰāllavaya upāsate tasmāt te pratigr̥ṇantaḥ parīvartān na cyavante

Paragraph: 3 
Verse: 1    
tisr̥bʰyo hiṅ karoti sa parācībʰis tisr̥bʰyo hiṅ karoti madʰyamā pratʰamā yottamā madʰyamā pratʰamā sottamā tisr̥bʰyo hiṅ karoti yottamā pratʰamā pratʰamā madʰyamā madʰyamā sottamā kulāyinī trivr̥to viṣṭutiḥ
Verse: 2    
prajākāmo paśukāmo stuvīta vai kulānāyapaśavaḥ kulāyaṃ-kulāyam eva bʰavati
Verse: 3    
etām evānujāvarāya kuryād etāsām evāgraṃ pariyatīnāṃ prajānā[m] agraṃ pary eti
Verse: 4    
etām eva bahubʰyo yajamānebʰyaḥ kuryāt yat sarvā agriyā bʰavanti sarvā madʰye sarvā uttamāḥ sarvān evainān samāvadbʰājaḥ karoti nānyo 'nyam apa gʰnate sarve samāvadindriyā bʰavanti
Verse: 5    
varṣukaḥ parjanyo bʰavatīme hi lokās tr̥cas tān hiṅkāreṇa vyati ṣajati
Verse: 6    
pāpavasīyasaṃ tu bʰavati
Verse: 7    
adʰarottaram apāvagato rudʰyateva gaccʰaty aparuddʰaḥ pāpīyān śreyāṁsam abʰyā rohati janatā janatām abʰy ety anyo 'nyasya prajā ā dadate na yatʰākṣetraṃ kalpante

Paragraph: 4 
Verse: 1    
pañcabʰyo hiṅ karoti sa tisr̥bʰiḥ sa ekayā sa ekayā pañcabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa ekayā pañcabʰyo hiṅ karoti sa ekayā sa ekayā sa tisr̥bʰiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ
Verse: 2    
pāṅktaḥ puruṣaḥ pāṅktāt paśavas tayā puruṣaṃ ca paśūṁś cāpnoti vajro vai pancapaśo yat pañca-pañca vyūhati vajram eva tad vy ūhati śāntyā eṣā vai pratiṣṭʰitā pañcadaśasya viṣṭutiḥ prati tiṣṭʰati ya etayā stute

Paragraph: 5 
Verse: 1    
pañcabʰyo hiṅ karoti sa tisr̥bʰiḥ sa ekayā tisr̥bʰyo hiṅ karoti sa parācībʰiḥ saptabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa tisr̥bʰis
Verse: 2    
trīn stomān prativihitā brahmavarcasakāmaḥ stuvīta
Verse: 3    
pañcabʰiḥ pañcadaśaṃ tisr̥bʰis trivr̥taṁ saptabʰiḥ saptadaśam
Verse: 4    
vīryaṃ vai stomā vīryam eva tad ekadʰā samūhate brahmavarcasyāvaruddʰyai tejasvī brahmavarcasī bʰavati ya etayā stute

Paragraph: 6 
Verse: 1    
tisr̥bʰyo hiṅ karoti sa parācībʰiḥ pañcabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa ekayā saptabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa tisr̥bʰir udyatī pañcadaśasya viṣṭutiḥ
Verse: 2    
etayā vai devāḥ svargaṃl lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvānaḥ
Verse: 3    
abʰikrāmantī viṣṭutir abʰikrāmantyā evābʰikrāntena hi yajñasyardʰnoti tasmād etayā stotavyam r̥ddʰyā eva

Paragraph: 7 
Verse: 1    
pañcabʰyo hiṅ karoti sa tisr̥bʰiḥ sa ekayā sa ekayā pañcabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa ekayā saptabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa tisr̥bʰir daśasaptā saptadaśasya viṣṭutiḥ
Verse: 2    
etayā vai devā asurān aty akrāmann ati pāpmānaṃ bʰrātr̥vyaṃ krāmati ya etayā stute
Verse: 3    
abʰikrāmantī viṣṭutir abʰikrāmantyā evābʰikrāntena hi yajñasyardʰnoti tasmād etayā stotavyam r̥ddʰyā eva
Verse: 4    
garbʰiṇī viṣṭutiḥ pa prajayā pra paśubʰir jāyate ya etayā stute
Verse: 5    
viḍ vai saptadaśas tasyā rājā garbʰo viśa eva tad rājānaṃ garbʰaṃ karoti
Verse: 6    
nāvagato 'pa rudʰyate nāparuddʰo 'va gaccʰati
Verse: 7    
annaṃ vai saptadaśo yat sapta madʰye bʰavanti pañca-pañcābʰito 'nnam eva tan madʰyato dʰīyate 'naśanāyuko yajamāno bʰavaty anaśanāyukāḥ prajāḥ
Verse: 8    
vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśapūrvā bʰavanti saptottamā yajamānam eva tat paśuṣu prati ṣṭʰāpayati
Verse: 9    
eṣā vai pratiṣṭʰitā saptadaśasya viṣṭutiḥ prati tiṣṭʰati ya etayā stute

Paragraph: 8 
Verse: 1    
eṣa eva vyūhaḥ saptaikamadʰyā
Verse: 2    
brahmaṇo āyatanaṃ pratʰamā kṣatrasya madʰyamā viśa uttamā yat pratʰamā bʰūyiṣṭʰā bʰājayati brahmaṇy eva tad ojo vīryaṃ dadʰāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bʰavati ya etayā stute
Verse: 3    
tām etāṃ trikʰarvā upāsate tasmāt te spardʰamānā na vlīyante

Paragraph: 9 
Verse: 1    
saptabʰyo hiṅ karoti sa tisr̥bʰiḥ sa tisr̥bʰiḥ sa ekayā tisr̥bʰyo hiṅ karoti parācībʰiḥ saptabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa tisr̥bʰiḥ saptāstʰitā
Verse: 2    
bʰrātr̥vyaṁ stuvīta yatʰā saptāstʰitena matyena samī karoty evaṃ pāpmānaṃ bʰrātr̥vyaṃ pra rujati
Verse: 3    
etām eva bahubʰyo yajamānebʰyaḥ kuryād yaḥ pratʰamo hiṅkāraḥ sa pratʰamāyā yattāṁ saptabʰyo hiṅ karoti tena sapta bʰajate yat saptaiva madʰye sapadyante tena sapta bʰajate ya uttamo hiṅkāraḥ sa uttamayā yattāṁ saptabʰyo hiṅ karoti tena sapta bʰajate sarvān evainān samāvadbʰājaḥ karoti nānyo 'nyam apa gʰnate samāvadindriyā bʰavanti
Verse: 4    
tām etām abʰipratāriṇa upāsate tasmāt ta ojiṣṭʰāsvānām

Paragraph: 10 
Verse: 1    
eṣa eva vyūha ubʰayaḥ saptaikamadʰyā nirmadʰyā
Verse: 2    
ānujāvara stuvītāloko eṣa yad ānujāvaro yat saptapratʰamāḥ saptottamās tisro madʰye tryakṣaraḥ puruṣo lokam evāsmai tan madʰyataḥ karoti tasmiṃl loke prati tiṣṭʰati
Verse: 3    
etām eva prajākāmāya kuryān madʰyato eṣa saṁrūḍʰo yaḥ prajāṃ na vindate lokam evāsmai taṃ madʰyataḥ karoti taṃ lokaṃ prajayā ca paśubʰiś cānu pra jāyate
Verse: 4    
etām evāparuddʰarājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbʰo viśa eva tad rājānaṃ nir hanty apāvagato 'pa rudʰyate 'va gaccʰaty aparuddʰaḥ
Verse: 5    
etām evābʰicaryamāṇāya kuryāt prajāpatir vai saptadaśaḥ prajāpatim eva madʰyattaḥ pra viśanty astr̥tyai

Paragraph: 11 
Verse: 1    
pañcabʰyo hiṅ karoti sa tisr̥bʰiḥ sa ekayā sa ekayā tisr̥bʰyo hiṅ karoti sa parācībʰir navabʰyo hiṅ karoti sa tisr̥bʰiḥ sa tisr̥bʰiḥ sa tisr̥bʰiḥ
Verse: 2    
caturastomān prativihitā brahmavarcasakāmāḥ stuvīta pañcabʰiḥ pañcadaśaṃ tisr̥bʰis trivr̥taṃ navabʰis triṇavaṁ svayaṁ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadʰā samūhate brahmavarcasyāvaruddʰyai tejasvī brahmavarcasī bʰavati ya etayā stute

Paragraph: 12 
Verse: 1    
tisr̥bʰyo hiṅ karoti sa parācībʰiḥ pañcabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa ekayā navabʰyo hiṅ karoti sa tisr̥bʰiḥ sa tisr̥bʰiḥ sa tisr̥bʰir udyatīsaptadaśasya viṣṭutiḥ
Verse: 2    
etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvāno 'bʰikrāmantī viṣṭutir abʰikrāntyā evābʰikrāntena hi yajñasyardʰnoti tasmād etayā stotavyam r̥ddʰyā eva

Paragraph: 13 
Verse: 1    
saptabʰyo hiṅ karoti sa tisr̥bʰiḥ sa tisr̥bʰiḥ sa ekayā pañcabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa ekayā pañcabʰyo hiṅ karoti sa ekayā sa ekayā sa tisr̥bʰir bʰastrāvācīnabilā
Verse: 2    
yaṃ dviṣyāt tasya kuryād yatʰāvācīnabilayā bʰastrayā pradʰūnuyād evaṃ yajamānasya paśūn pradʰūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bʰavati ya etayā stute

Paragraph: 14 
Verse: 1    
saptabʰyo hiṅ karoti sa tisr̥bʰiḥ sa tisr̥bʰiḥ sa ekayā saptabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa tisr̥bʰiḥ saptabʰyo hiṅ karoti sa tisr̥bʰiḥ sa ekayā sa tisr̥bʰiḥ saptasaptiny ekaviṁśasya viṣsṭutiḥ
Verse: 2    
sapta grāmyāḥ paśavas tān etayā spr̥ṇoti sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitayāpnoti
Verse: 3    
eṣā vai pratiṣtʰitaikaviṁśasya viṣṭutiḥ pratitiṣṭʰati ya etayā stute

Paragraph: 15 
Verse: 1    
pañcabʰyo hiṅ karoti sa tisr̥bʰiḥ sa ekayā sa ekayā saptabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa tisr̥bʰir navabʰyo hiṅ karoti sa tisr̥bʰiḥ sa tisr̥bʰiḥ sa tisr̥bʰir udyaty ekaviṁśasya viṣṭutiḥ
Verse: 2    
etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvāno 'bʰikrāmantī viṣṭutir abʰikrāntyā evābʰikrāntena hi yajñasyardʰnoti tasmād etayā stotavyam r̥ddʰyā eva
Verse: 3    
saiṣā trivr̥t prāyaṇā trivr̥d udayanā yat trivr̥d bahiṣpavamānaṃ bʰavati navaitā ekaviṁśasyottamā bʰavanti prāṇā vai trivr̥t prāṇān eva tad ubʰayato dadʰāti tasmād ayam ardʰabʰāgavāk (?) prāṇa uttareṣāṃ prāṇānāṁ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute
Verse: 4    
tām etāṃ kradviṣa upāsate tasmāt te sarvam āyur yanti

Paragraph: 16 
Verse: 1    
navabʰyo hiṅ karoti sa tisr̥bʰiḥ sa tisr̥bʰiḥ sa tisr̥bʰiḥ pañcabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa ekayā saptabʰyo hiṅ karoti sa tisr̥bʰiḥ sa ekayā sa tisr̥bʰiḥ pratiṣṭutiḥ
Verse: 2    
navabʰis trivr̥taṃ pratiṣṭauti pañcabʰiḥ pañcabʰiḥ pañcadaśaṁ saptabʰiḥ saptadaśaṁ svayam ekaviṁśaḥ saṃpannaḥ
Verse: 3    
sa eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yatʰānaḍuho vāśvān vāśvatarān vohuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tr̥pyati prajayā paśubʰir ya etayā stute
Verse: 4    
etām eva purodʰākāmāya kuryād brahma vai trivr̥t kṣatram ekaviṁśo yat trivr̥taikaviṁśaṃ pratipadyate brahma tat kṣatrasya purastān nidadʰāti gaccʰati purodʰāṃ na purodʰāyāś cyavate ya etayā stute
Verse: 5    
tām etāṃ prāvāhaṇya upāsate tasmāt te purodʰāyā na cyavanta

Paragraph: 17 
Verse: 1    
navabʰyo hiṅ karoti sa tisr̥bʰiḥ sa tisr̥bʰiḥ sa tisr̥bʰis tisr̥bʰyo hiṅ karoti sa parācībʰir navabʰyo hiṅ karoti sa tisr̥bʰiḥ sa tisr̥bʰiḥ sa tisr̥bʰiḥ sūrmy ubʰayata ādīptā
Verse: 2    
brahmavarcasakāmaḥ stuvīta tejo vai trivr̥t tryakṣaraḥ puruṣo yat trivr̥tāv abʰito bʰavatas tisro madʰye yatʰā hi hiraṇyaṃ niṣṭaped evam enaṃ trivr̥tau niṣṭapatas tejase brahmavarcasāya
Verse: 3    
apaśavy eva tu īśvarā paśūn nirdahaḥ kilāsattvān nūbʰayamati hi niṣṭapataḥ
Verse: 4    
etām evābʰiśasyamānāya kuryāc cʰamalaṃ etam r̥ccʰati yam aślīlā vāg r̥ccʰati yaivainam asāv aślīlaṃ vāg vadati tām asya trivr̥tau niṣṭapatas tejasvī bʰavati ya etayā stute

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.