TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 11
Previous part

Adhyaya: 11 
Sentence: 1    catvāri vivāhakaraṇāni vittaṃ rūpaṃ prajñā bāndʰavamiti tāni cetsarvāṇi na śaknuyādvittamudasyettato rūpaṃ prājñāyāṃ ca tu bāndʰave ca vivadante bāndʰavamudasyedityeka āhuraprajñena hi kaḥ saṃvāso 'tʰaitadaparaṃ na kʰalviyamartʰebʰya ūhyate prajananārtʰo 'syāṃ pradʰānaḥ sa yo 'laṃ saṃlakṣaṇāya syātsa tāmāvaheta yasyāṃ praśastā jāyeranna svapantīmupagr̥hṇīta na carantīṃ pratʰamamabʰyāgaccʰaṃstāṃ maṅgalyāni paripr̥ccʰeccaturo loṣṭānāharedvediloṣṭaṃ gomayaloṣṭaṃ sītāloṣṭaṃ śmaśānaloṣṭamiti tāmāhaiṣāmekamādatsveti cedvediloṣṭamādadītādʰyāpakaṃ yāyajūkaṃ janayiṣyatīti vidyādyadi gomayaloṣṭaṃ bahupaśuṃ janayiṣyatīti vidyādyadi sītāloṣṭaṃ kr̥ṣṭarādʰikaṃ janayiṣyatīti vidyādyadi śmaśānaloṣṭamādahanaśīkṣṇī parikʰyāteti vidyānnaināmupagr̥hṇītātʰa kʰalu bahūni lakṣaṇāni bʰavanti ślokaṃ tu lākṣaṇā udāharanti yasyāṃ mano 'nuramate cakṣuśca pratipadyate \
Sentence: 2    
tāṃ vidyātpuṇyalakṣmīkāṃ kiṃ jñānena kariṣyatītyudagayana upagr̥hṇīta vijñāyata udagayanaṃ devānāmiti daivaṃ punaridaṃ karma \11\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.