TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 11
Adhyaya: 11
Sentence: 1
catvāri
vivāhakaraṇāni
vittaṃ
rūpaṃ
prajñā
bāndʰavamiti
tāni
cetsarvāṇi
na
śaknuyādvittamudasyettato
rūpaṃ
prājñāyāṃ
ca
tu
bāndʰave
ca
vivadante
bāndʰavamudasyedityeka
āhuraprajñena
hi
kaḥ
saṃvāso
'tʰaitadaparaṃ
na
kʰalviyamartʰebʰya
ūhyate
prajananārtʰo
'syāṃ
pradʰānaḥ
sa
yo
'laṃ
saṃlakṣaṇāya
syātsa
tāmāvaheta
yasyāṃ
praśastā
jāyeranna
svapantīmupagr̥hṇīta
na
carantīṃ
pratʰamamabʰyāgaccʰaṃstāṃ
maṅgalyāni
paripr̥ccʰeccaturo
loṣṭānāharedvediloṣṭaṃ
gomayaloṣṭaṃ
sītāloṣṭaṃ
śmaśānaloṣṭamiti
tāmāhaiṣāmekamādatsveti
sā
cedvediloṣṭamādadītādʰyāpakaṃ
yāyajūkaṃ
janayiṣyatīti
vidyādyadi
gomayaloṣṭaṃ
bahupaśuṃ
janayiṣyatīti
vidyādyadi
sītāloṣṭaṃ
kr̥ṣṭarādʰikaṃ
janayiṣyatīti
vidyādyadi
śmaśānaloṣṭamādahanaśīkṣṇī
parikʰyāteti
vidyānnaināmupagr̥hṇītātʰa
kʰalu
bahūni
lakṣaṇāni
bʰavanti
ślokaṃ
tu
lākṣaṇā
udāharanti
yasyāṃ
mano
'nuramate
cakṣuśca
pratipadyate
\
Sentence: 2
tāṃ
vidyātpuṇyalakṣmīkāṃ
kiṃ
jñānena
kariṣyatītyudagayana
upagr̥hṇīta
vijñāyata
udagayanaṃ
devānāmiti
daivaṃ
punaridaṃ
karma
\11\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.