TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 13
Adhyaya: 13
Sentence: 1
tata
āha
snāpayataināmiti
snātāyai
vāsasī
prayaccʰati
yā
akr̥ntannavayanyā
atanvata
yāśca
devīrantānabʰito
'dadanta
\
Sentence: 2
tāstvā
devīrjarase
saṃvyayantvāyuṣmatīdaṃ
paridʰatsva
vāsa
ityatʰaināṃ
paridʰāpayati
paridʰatta
dʰatta
vāsasaināṃ
śatāyuṣīṃ
kr̥ṇuta
dīrgʰamāyuḥ
\
Sentence: 3
br̥haspatiḥ
prayaccʰadvāsa
etatsomāya
rājñe
paridʰātavā
u
\
Sentence: 4
jarāṃ
gaccʰāsi
paridʰatsva
vāso
bʰavā
kr̥ṣṭīnāmabʰiśastipāvatī
\
Sentence: 5
śataṃ
ca
jīva
śaradaḥ
suvarcā
rāyaśca
poṣamupasaṃvyayasveti
parihitāmabʰimantrayate
parīdaṃ
vāso
adʰidʰāḥ
svastaye
'bʰūrāpīnāmabʰiśastipāvatī
\
Sentence: 6
śataṃ
ca
jīva
śaradaḥ
punr̥cīrvasūni
cāryā
vibʰajāsi
jīvatītyatʰāsyā
agreṇa
jñātikulamagnimupasamādʰāyāgʰārāvāgʰāryājyabʰāgau
juhotyagnaye
janivide
svāhetyuttarārdʰapūrvārdʰe
somāya
janivide
svāheti
dakṣiṇārdʰapūrvārdʰe
tata
etā
āhutīrjuhoti
bʰūḥ
svāhā
bʰuvaḥ
svāhā
suvaḥ
svāhā
bʰūrbʰuvaḥ
suvaḥ
svāhā
\
Sentence: 7
yā
tiraścī
yānūcī
saṃrādʰanyai
prasādʰanyai
sadasaspatiṃ
yukto
vaha
jātaveda
iti
jayābʰyātānānrāṣṭrabʰr̥ta
iti
hutvaitā
āhutīrjuhoti
\13\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.