TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 13
Previous part

Adhyaya: 13 
Sentence: 1    tata āha snāpayataināmiti snātāyai vāsasī prayaccʰati akr̥ntannavayanyā atanvata yāśca devīrantānabʰito 'dadanta \
Sentence: 2    
tāstvā devīrjarase saṃvyayantvāyuṣmatīdaṃ paridʰatsva vāsa ityatʰaināṃ paridʰāpayati paridʰatta dʰatta vāsasaināṃ śatāyuṣīṃ kr̥ṇuta dīrgʰamāyuḥ \
Sentence: 3    
br̥haspatiḥ prayaccʰadvāsa etatsomāya rājñe paridʰātavā u \
Sentence: 4    
jarāṃ gaccʰāsi paridʰatsva vāso bʰavā kr̥ṣṭīnāmabʰiśastipāvatī \
Sentence: 5    
śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupasaṃvyayasveti parihitāmabʰimantrayate parīdaṃ vāso adʰidʰāḥ svastaye 'bʰūrāpīnāmabʰiśastipāvatī \
Sentence: 6    
śataṃ ca jīva śaradaḥ punr̥cīrvasūni cāryā vibʰajāsi jīvatītyatʰāsyā agreṇa jñātikulamagnimupasamādʰāyāgʰārāvāgʰāryājyabʰāgau juhotyagnaye janivide svāhetyuttarārdʰapūrvārdʰe somāya janivide svāheti dakṣiṇārdʰapūrvārdʰe tata etā āhutīrjuhoti bʰūḥ svāhā bʰuvaḥ svāhā suvaḥ svāhā bʰūrbʰuvaḥ suvaḥ svāhā \
Sentence: 7    
tiraścī yānūcī saṃrādʰanyai prasādʰanyai sadasaspatiṃ yukto vaha jātaveda iti jayābʰyātānānrāṣṭrabʰr̥ta iti hutvaitā āhutīrjuhoti \13\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.