TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 14
Adhyaya: 14
Sentence: 1
agniraitu
pratʰamo
devatānāṃ
so
'syai
prajāṃ
muñcatu
mr̥tyupāśāt
\
Sentence: 2
tadayaṃ
rājā
varuṇo
'numanyatāṃ
yatʰeyaṃ
strī
pautramagʰaṃ
na
rodātsvāhā
\
Sentence: 3
imāmagnistrāyatāṃ
gārhapatyaḥ
prajāmasyai
nayatu
dīrgʰamāyuḥ
\
Sentence: 4
aśūnyopastʰā
jīvatāmastu
mātā
pautramānandamabʰiprabudʰyatāmiyaṃ
svāhā
\
Sentence: 5
mā
te
gr̥he
niśi
gʰoṣa
uttʰādanyatra
tvadrudatyaḥ
saṃviśantu
\
Sentence: 6
mā
tvaṃ
vikeśyura
āvadʰiṣṭʰā
jīvapatnī
patiloke
virāja
paśyantī
prajāṃ
sumanasyamānāṃ
svāhā
\
Sentence: 7
dyauste
pr̥ṣṭʰaṃ
rakṣatu
vāyurūrū
aśvinau
ca
stanaṃ
dʰayantaṃ
savitābʰirakṣatu
\
Sentence: 8
ā
vāsasaḥ
paridʰānādbr̥haspatirviśve
devā
abʰirakṣantu
paścātsvāhā
\
Sentence: 9
aprajastāṃ
pautramr̥tyuṃ
pāpmānamuta
vāgʰam
\
Sentence: 10
śīrṣṇaḥ
srajamivonmucya
dviṣadbʰyaḥ
pratimuñcāmi
pāśaṃ
svāheti
pūrṇā
paścādimaṃ
me
varuṇa
tattvā
yāmi
tvaṃ
no
agne
sa
tvaṃ
no
agne
tvamagne
ayāsyayāścāgne
'syanabʰiśastīśca
yadasya
karmaṇo
'tyarīricaṃ
prajāpata
ityuttamāṃ
hutvā
gurave
varaṃ
dadāti
\14\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.