TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 14
Previous part

Adhyaya: 14 
Sentence: 1    agniraitu pratʰamo devatānāṃ so 'syai prajāṃ muñcatu mr̥tyupāśāt \
Sentence: 2    
tadayaṃ rājā varuṇo 'numanyatāṃ yatʰeyaṃ strī pautramagʰaṃ na rodātsvāhā \
Sentence: 3    
imāmagnistrāyatāṃ gārhapatyaḥ prajāmasyai nayatu dīrgʰamāyuḥ \
Sentence: 4    
aśūnyopastʰā jīvatāmastu mātā pautramānandamabʰiprabudʰyatāmiyaṃ svāhā \
Sentence: 5    
te gr̥he niśi gʰoṣa uttʰādanyatra tvadrudatyaḥ saṃviśantu \
Sentence: 6    
tvaṃ vikeśyura āvadʰiṣṭʰā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā \
Sentence: 7    
dyauste pr̥ṣṭʰaṃ rakṣatu vāyurūrū aśvinau ca stanaṃ dʰayantaṃ savitābʰirakṣatu \
Sentence: 8    
ā vāsasaḥ paridʰānādbr̥haspatirviśve devā abʰirakṣantu paścātsvāhā \
Sentence: 9    
aprajastāṃ pautramr̥tyuṃ pāpmānamuta vāgʰam \
Sentence: 10    
śīrṣṇaḥ srajamivonmucya dviṣadbʰyaḥ pratimuñcāmi pāśaṃ svāheti pūrṇā paścādimaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsyayāścāgne 'syanabʰiśastīśca yadasya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti \14\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.