TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 15
Adhyaya: 15
Sentence: 1
apareṇāgniṃ
dvayāndarbʰānpūrvāparānudagagrānstr̥ṇāti
teṣu
pūrvāparāvupatiṣṭʰete
prāṅmukʰaḥ
pratyaṅmukʰyā
hastaṃ
gr̥hṇīyādityekaṃ
pratyaṅmukʰaḥ
prāṅmukʰyā
ityaparamatʰainayoḥ
praiṣakr̥dañjalī
udakena
pūrayatyatʰāsyāñjalināñjalāvudakamānayati
śaṃ
no
devīrabʰiṣṭaya
āpo
bʰavantu
pītaye
\
Sentence: 2
śaṃ
yorabʰisravantu
na
ityatʰāsyā
dakṣiṇena
hastena
dakṣiṇaṃ
hastamabʰīvāṅguṣṭʰamabʰīva
lomāni
gr̥hṇāti
devasya
tvā
savituḥ
prasave
'śvinorbāhubʰyāṃ
pūṣṇo
hastābʰyām
\
Sentence: 3
hastena
te
hastaṃ
gr̥hṇāmi
saubʰagatvāya
mayā
patyā
jaradaṣṭiryatʰāsaḥ
\
Sentence: 4
bʰago
aryamā
savitā
puraṃdʰiste
tvā
devā
adurmahyaṃ
patnīm
\
Sentence: 5
agʰoracakṣurapatigʰnyedʰi
śivā
paśubʰyaḥ
śantamā
prajāyai
\
Sentence: 6
kṣurapavirjārebʰyo
jīvasūrvīrasūḥ
syonā
mahyaṃ
tvādurgārhapatyāya
devāḥ
\
Sentence: 7
tāṃ
naḥ
pūṣañcʰivatamāmerayasva
yasyāṃ
bījaṃ
manuṣyā
vapanti
\
Sentence: 8
yā
na
ūnū
uśatī
visrayātai
yasyāmuśantaḥ
praharema
śepʰam
\15\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.