TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 15
Previous part

Adhyaya: 15 
Sentence: 1    apareṇāgniṃ dvayāndarbʰānpūrvāparānudagagrānstr̥ṇāti teṣu pūrvāparāvupatiṣṭʰete prāṅmukʰaḥ pratyaṅmukʰyā hastaṃ gr̥hṇīyādityekaṃ pratyaṅmukʰaḥ prāṅmukʰyā ityaparamatʰainayoḥ praiṣakr̥dañjalī udakena pūrayatyatʰāsyāñjalināñjalāvudakamānayati śaṃ no devīrabʰiṣṭaya āpo bʰavantu pītaye \
Sentence: 2    
śaṃ yorabʰisravantu na ityatʰāsyā dakṣiṇena hastena dakṣiṇaṃ hastamabʰīvāṅguṣṭʰamabʰīva lomāni gr̥hṇāti devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyām \
Sentence: 3    
hastena te hastaṃ gr̥hṇāmi saubʰagatvāya mayā patyā jaradaṣṭiryatʰāsaḥ \
Sentence: 4    
bʰago aryamā savitā puraṃdʰiste tvā devā adurmahyaṃ patnīm \
Sentence: 5    
agʰoracakṣurapatigʰnyedʰi śivā paśubʰyaḥ śantamā prajāyai \
Sentence: 6    
kṣurapavirjārebʰyo jīvasūrvīrasūḥ syonā mahyaṃ tvādurgārhapatyāya devāḥ \
Sentence: 7    
tāṃ naḥ pūṣañcʰivatamāmerayasva yasyāṃ bījaṃ manuṣyā vapanti \
Sentence: 8    
na ūnū uśatī visrayātai yasyāmuśantaḥ praharema śepʰam \15\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.