TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 16
Adhyaya: 16
Sentence: v.1a
somaḥ
pratʰamo
vivide
gandʰarvastato
'paraḥ
Sentence: v.1b
tr̥tīyo
agniṣṭe
patisturīyaste
manuṣyajāḥ
Sentence: v.2a
somo
dadadgandʰarvāya
gandʰarvo
'gnaye
dadat
Sentence: v.2b
rayiṃ
ca
putrāṃścādādagnirmahyamatʰo
imām
Sentence: v.3a
sarasvati
predamava
subʰage
vājinīvati
Sentence: v.3b
tāṃ
tvā
viśvasya
bʰūtasya
pragāyāmasyagrata
Sentence: 1
ityatʰainau
brahmābʰimantrayate
samitaṃ
saṃkalpetʰāṃ
saṃ
vāṃ
sr̥jāmi
hr̥daye
\
Sentence: 2
saṃsr̥ṣṭaṃ
mano
astu
vāṃ
saṃsr̥ṣṭaḥ
prāṇo
astu
vāmityatʰaināmaśmānamāstʰāpayatyātiṣṭʰemamaśmānamaśmeva
tvaṃ
stʰirā
bʰava
\
Sentence: 3
pramr̥ṇīhi
durasyūnsahasva
pr̥tanāyata
iti
pradakṣiṇamagniṃ
pariṇayati
viśvā
uta
tvayā
vayaṃ
dʰārā
udanyā
iva
\
Sentence: 4
atigāhemahi
dviṣa
ityatʰāsyā
bʰrātāñjalināñjalāvupastīrṇābʰigʰāritānlājānāvapatīyaṃ
nāryupabrūte
'gnau
lājānāvapantī
\
Sentence: 5
dīrgʰāyurastu
me
patiredʰantāṃ
jñātayo
mama
\
Sentence: 6
bʰagena
tvā
saṃsr̥jāmi
māsareṇa
surāmivetyatʰaināṃ
vācayatīmānlājānāvapāmi
samr̥ddʰikaraṇānmama
\
Sentence: 7
tubʰyaṃ
ca
saṃvananāṃstadagniranumanyatāmiyaṃ
svāhetyevameva
trirāstʰāpayati
triḥ
pariṇayati
trirāvapatyatʰaināṃ
prācīṃ
vodīcīṃ
vā
\16\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.