TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 16
Previous part

Adhyaya: 16 
Sentence: v.1a    somaḥ pratʰamo vivide gandʰarvastato 'paraḥ
Sentence: v.1b    
tr̥tīyo agniṣṭe patisturīyaste manuṣyajāḥ

Sentence: v.2a    
somo dadadgandʰarvāya gandʰarvo 'gnaye dadat
Sentence: v.2b    
rayiṃ ca putrāṃścādādagnirmahyamatʰo imām

Sentence: v.3a    
sarasvati predamava subʰage vājinīvati
Sentence: v.3b    
tāṃ tvā viśvasya bʰūtasya pragāyāmasyagrata


Sentence: 1    
ityatʰainau brahmābʰimantrayate samitaṃ saṃkalpetʰāṃ saṃ vāṃ sr̥jāmi hr̥daye \
Sentence: 2    
saṃsr̥ṣṭaṃ mano astu vāṃ saṃsr̥ṣṭaḥ prāṇo astu vāmityatʰaināmaśmānamāstʰāpayatyātiṣṭʰemamaśmānamaśmeva tvaṃ stʰirā bʰava \
Sentence: 3    
pramr̥ṇīhi durasyūnsahasva pr̥tanāyata iti pradakṣiṇamagniṃ pariṇayati viśvā uta tvayā vayaṃ dʰārā udanyā iva \
Sentence: 4    
atigāhemahi dviṣa ityatʰāsyā bʰrātāñjalināñjalāvupastīrṇābʰigʰāritānlājānāvapatīyaṃ nāryupabrūte 'gnau lājānāvapantī \
Sentence: 5    
dīrgʰāyurastu me patiredʰantāṃ jñātayo mama \
Sentence: 6    
bʰagena tvā saṃsr̥jāmi māsareṇa surāmivetyatʰaināṃ vācayatīmānlājānāvapāmi samr̥ddʰikaraṇānmama \
Sentence: 7    
tubʰyaṃ ca saṃvananāṃstadagniranumanyatāmiyaṃ svāhetyevameva trirāstʰāpayati triḥ pariṇayati trirāvapatyatʰaināṃ prācīṃ vodīcīṃ \16\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.