TITUS
Black Yajur-Veda: Kathaka-Samhita
Part No. 53
Sthanaka: 13
Anuvaka: 1
Line : 10
Pada: a
śādaṃ
dadbʰir
Pada: b
avakān
dantamūlais
Pada: c
tegān
dam̐ṣṭrābʰyām
\
Pada: d
maṇḍūkāñ
jambʰair
Pada: e
ādakāṃ
kʰādena
\
Line : 11
Pada: f
ūrjam̐
sam̐sīdena
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 157
Pada: g
araṇyaṃ
jāmbīlena
Pada: h
mr̥daṃ
barsvais
\
Pada: i
śarkarābʰir
avakām
Pada: j
avakābʰiś
śarkarām
Page: 188
Line : 1
Pada: k
utsādena
jihvām
Pada: l
avakrandena
tālum
\
Pada: m
sarasvatīṃ
jihvāgreṇa
* //
FN
emended
.
Ed
.:
jidvāgreṇa
.
Mittwede
,
Textkritische
Bemerkungen
,
p
. 157
Anuvaka: 2
Line : 3
Pada: a
vājam̐
hanubʰyām
Pada: b
apa
āsyena
\
Pada: c
ādityāñ
cʰmaśrubʰir
Pada: d
upayāmam
adʰaroṣṭʰena
Pada: e
sad
uttareṇa
\
Line : 4
Pada: f
antareṇānūkāśam
* \
FN
emended
.
Ed
.:
antareṇānūkāśaṃ
prakāśaṃ
Pada: g
prakāśena
bāhyam
\
Pada: h
stanayitnuṃ
nirbādʰena
Line : 5
Pada: i
sūryāgnī
cakṣurbʰyām
\
Pada: j
vidyutaṃ
kanīnikābʰyām
Pada: k
aśaniṃ
mastiṣkeṇa
Pada: l
balaṃ
majjabʰiḥ
//
Anuvaka: 3
Line : 7
Pada: a
kūrmāñ
cʰapʰair
Pada: b
accʰarābʰiḥ
*
kapiñjalān
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 157
Pada: c
sāma
kuṣṭʰikābʰir
Pada: d
javaṃ
jaṅgʰābʰir
Pada: e
agadaṃ
jānubʰyām
\
Line : 8
Pada: f
vīryaṃ
guhābʰyām
* \
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 157
Pada: g
bʰayaṃ
pracalābʰyām
\
Pada: h
guhopapakṣābʰyām
Pada: i
aśvinā
am̐sābʰyām
Line : 9
Pada: j
aditim̐
śīrṣṇā
Pada: k
nirr̥tiṃ
nirjālmākaśīrṣṇā
//
Anuvaka: 4
Line : 10
Pada: a
yoktraṃ
gr̥dʰrābʰir
Pada: b
yugam
ānatena
Pada: c
cittaṃ
manyābʰis
Pada: d
saṃgʰoṣān
*
prāṇaiḥ
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 157:
saṃkrośān
Pada: e
prakāśena
tvacam
\
Line : 11
Pada: f
parākāśenāntarām
\
Pada: g
maśakān
keśair
Pada: h
indram̐
svapasā
vahena
Pada: i
br̥haspatim̐
śakunisādena
Line : 12
Pada: j
ratʰam
uṣṇihābʰiḥ
//
Anuvaka: 5
Line : 13
Pada: a
mitrāvaruṇau
śroṇibʰyām
Pada: b
indrāgnī
śikʰaṇḍābʰyām
Pada: c
indrābr̥haspatī
ūrubʰyām
Line : 14
Pada: d
indrāviṣṇū
aṣṭʰīvadbʰyām
\
Pada: e
savitāraṃ
puccʰena
Pada: f
gandʰarvāñ
cʰepena
\
Pada: g
apsaraso
muṣkābʰyām
\
Line : 15
Pada: h
pavamānaṃ
pāyunā
Pada: i
pavitraṃ
potrābʰyām
Pada: j
ākramaṇam̐
stʰūrābʰyām
\
Line : 16
Pada: k
pratikramaṇaṃ
gr̥ṣṭʰābʰyām
* //
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 157
Anuvaka: 6
Line : 17
Pada: a
indrasya
kroḍas
\
Pada: b
adityai
pājasyam
\
Pada: c
diśāṃ
jatravas
\
Pada: d
jīmūtān
hr̥dayaupaśābʰyām
Line : 18
Pada: e
antarikṣaṃ
pulitatā
Pada: f
nabʰa
udaryeṇa
\
Pada: g
indrāṇīṃ
plīhnā
Pada: h
valmīkān
klomnā
Line : 19
Pada: i
girīn
plāśibʰis
Pada: j
samudram
udareṇa
Pada: k
vaiśvānaraṃ
bʰasmanā
//
Anuvaka: 7
Page: 189
Line : 1
Pada: a
pūṣṇo
vaniṣṭʰur
Pada: b
andʰāhes
stʰūragudā
Pada: c
sarpān
gudābʰir
Pada: d
r̥tūn
pr̥ṣṭibʰir
Pada: e
divaṃ
pr̥ṣṭʰena
Line : 2
Pada: f
vasūnāṃ
pratʰamā
kīkasā
Pada: g
rudrāṇāṃ
dvitīyā
\
Pada: h
ādityānāṃ
tr̥tīyā
\
Pada: i
aṅgirasāṃ
caturtʰī
Line : 3
Pada: j
sādʰyānāṃ
pañcamī
Pada: k
viśveṣāṃ
devānām̐
ṣaṣṭʰī
//
Anuvaka: 8
Line : 4
Pada: a
ojo
grīvābʰir
Pada: b
nirr̥tim
astʰabʰir
Pada: c
indram̐
svapasā
vahena
Pada: d
rudrasya
vicalas
skandʰas
\
Line : 5
Pada: e
ahorātrayor
dvitīyas
\
Pada: f
ardʰamāsānāṃ
tr̥tīyas
\
Pada: g
māsaś
caturtʰas
\
Pada: h
r̥tūnāṃ
pañcamas
Line : 6
Pada: i
saṃvatsarasya
ṣaṣṭʰaḥ
//
Anuvaka: 9
Line : 7
Pada: a
ānandaṃ
*
nandatʰubʰyām
\
FN
emended
.
Ed
.:
ānanda
Pada: b
kāmaṃ
pratyāsābʰyām
\
Pada: c
bʰayam̐
śitīmadbʰyām
\
Pada: d
praśiṣaṃ
praśāsābʰyām
\
Line : 8
Pada: e
sūryācandramasau
vr̥kkābʰyām
\
Pada: f
śyāmaśabalau
matasnābʰyām
\
Pada: g
vyuṣṭiṃ
rūpeṇa
Line : 9
Pada: h
nimruktim
arūpeṇa
//
Anuvaka: 10
Line : 10
Pada: a
ahar
mām̐sena
Pada: b
rātrīṃ
pīvasā
\
Pada: c
apo
yūṣeṇa
Pada: d
gʰr̥taṃ
rasena
Pada: e
śyāṃ
vasayā
Pada: f
dūṣīkābʰir
hradunim
*
FN
Mittwede
,
Textkritische
Bemerkungen
,
p
. 157:
hrādunim
Line : 11
Pada: g
aśrubʰiḥ
pruṣvām
\
Pada: h
divaṃ
rūpeṇa
Pada: i
nakṣatrāṇi
pratirūpeṇa
Pada: j
pr̥tʰivīṃ
carmaṇā
Line : 12
Pada: k
kavīṃ
cʰavyā
\
Pada: l
upākr̥tāya
svāhā
\
Pada: m
ālabdʰāya
svāhā
Pada: n
hutāya
svāhā
//
Anuvaka: 11
Line : 14
Pada: a
agneḥ
pakṣatis
Pada: b
sarasvatyā
nipakṣatis
Pada: c
somasya
tr̥tīyā
\
Pada: d
apāṃ
caturtʰī
\
Pada: e
oṣadʰīnāṃ
pañcamī
Line : 15
Pada: f
rudrasya
ṣaṣṭʰī
Pada: g
marutām̐
saptamī
Pada: h
br̥haspater
aṣṭamī
Pada: i
mitrasya
navamī
Line : 16
Pada: j
varuṇasya
daśamī
\
Pada: k
indrasyaikādaśī
Pada: l
viśveṣāṃ
devānāṃ
dvādaśī
Pada: m
dyāvāpr̥tʰivyoḥ
pārśvam
\
Line : 17
Pada: n
yamasya
pāṭoraḥ
//
Anuvaka: 12
Line : 18
Pada: a
vāyoḥ
pakṣatis
Pada: b
sarasvato
nipakṣatis
\
Pada: c
candramasas
tr̥tīyā
Pada: d
nakṣatrāṇāṃ
caturtʰī
Line : 19
Pada: e
savituḥ
pañcamī
Pada: f
saṃvatsarasya
ṣaṣṭʰī
Pada: g
sarpāṇām̐
saptamī
\
Pada: h
aryamṇo
'ṣṭamī
Line : 20
Pada: i
dʰātur
navamī
Pada: j
tvaṣṭur
daśamī
\
Pada: k
indrāṇyā
ekādaśī
\
Pada: l
adityā
dvādasī
Pada: m
dyāvāpr̥tʰivyoḥ
pārśvam
\
Line : 21
Pada: n
yamyāḥ
pāṭoraḥ
//
Anuvaka: 13
Page: 190
Line : 1
Pada: a
pantʰām
anuvr̥gbʰyām
\
Pada: b
saṃtatim̐
snāvanyābʰyām
\
Pada: c
śukān
pittena
Pada: d
harimāṇaṃ
yaknā
Line : 2
Pada: e
halikṣṇān
pāpavātena
Pada: f
kūśmāñ
cʰakabʰis
\
Pada: g
śavartān
ūvadʰyena
Pada: h
śuno
viśasanena
Line : 3
Pada: i
sarpāṃl
lohitagandʰena
Pada: j
vayām̐si
pakvagandʰena
Pada: k
pipīlikāḥ
praśādena
//
Line : 5
Pada: l
iti
śādānuvacanaṃ
trayodaśam
//
Line : 6
Pada: m
ity
ekottaraśatādʰvaryuśākʰāprabʰedabʰinne
śrīmadyajurvedakāṭʰake
carakaśākʰāyām
aśvamedʰo
nāma
pañcamo
grantʰaḥ
saṃpūrṇaḥ
//
Line : 7
Pada: n
oṃ
saṃpūrṇā
carakaśākʰā
//
Line : 8
Pada: o
oṃ
namo
brahmaṇe
//
Pada: p
bʰadram
//
Pada: q
śivam
//
Pada: r
śubʰam
astu
// // //
Pada: s
oṃ
śubʰam
astu
sarvajagatām
//
Line : 9
Pada: t
oṃ
namo
brahmaṇe
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Kathaka-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 9.5.2016. No parts of this document may be republished in any form without prior permission by the copyright holder.