TITUS
Black Yajur-Veda: Taittiriya-Brahmana
Part No. 7
Chapter: 7
Paragraph: 1
Verse: 1
{BS
1.7.1.1}
Sentence: 1
etád
brāhmaṇāny
evá
páñca
havī́m̐ṣi
/
Sentence: 2
átʰa
_índrāya
śúnāsī́rāya
puroḍā́śaṃ
dvā́daśkapālaṃ
nírvaptai
/
Sentence: 3
saṃvatsaró
vā́
índrāśúnāsī́raḥ
/
Sentence: 4
saṃvatsaréṇa
_evā́smā
ánnam
ávarundʰe
/
Sentence: 5
vāyavayàṃ
páyo
bʰavati
/
Sentence: 6
vāyúr
vái
vŕ̥ṣṭyai
pradāpayitā́
/
Sentence: 7
sá
evā́smai
vŕ̥ṣṭiṃ
prádāpayati
/
Sentence: 8
sauryà
ékakapālo
bʰavati
/
Sentence: 9
sū́ryeṇa
vā́
amúṣmim̐l
loké
vŕ̥ṣṭir
dʰr̥tā́
/
Sentence: 10
sá
evā́smai
vŕ̥ṣṭiṃ
níyaccʰati
//
Verse: 2
{BS
1.7.1.2}
Sentence: 1
dvādaśagavám̐
sī́raṃ
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 2
deva
_asurā́ḥ
sáṃyattā
āsan
/
Sentence: 3
té
devā́
agním
abruvan
/
Sentence: 4
tváyā
vīréṇa
_ásurān
abʰíbʰavāma
_íti
/
Sentence: 5
sò
'bravīt
/
Sentence: 6
tredʰā́
_ahám
ātmā́naṃ
víkariṣya
íti
/
Sentence: 7
sá
tredʰā́
_ātmā́naṃ
vyàkuruta
/
Sentence: 8
agníṃ
tŕ̥tīyam
/
Sentence: 9
rudráṃ
tŕ̥tīyam
/
Sentence: 10
váruṇaṃ
tŕ̥tīyam
//
Verse: 3
{BS
1.7.1.3}
Sentence: 1
sò
'bravīt
/
Sentence: 2
ká
idáṃ
turī́yam
íti
/
Sentence: 3
ahám
íti
_índro
'bravīt
/
Sentence: 4
sáṃ
tú
sr̥jāvahā
íti
/
Sentence: 5
táu
sámasr̥jetām
/
Sentence: 6
sá
índras
turī́yam
abʰavat
/
Sentence: 7
yád
índras
turī́yam
ábʰavat
/
Sentence: 8
tád
indraturīyásya
_indraturīyatvám
/
Sentence: 9
táto
vái
devā́
vyajayanta
/
Sentence: 10
yád
indraturīyáṃ
nirupyate
víjityai
//
Verse: 4
{BS
1.7.1.4}
Sentence: 1
vahínī
dʰenúr
dákṣiṇā
/
Sentence: 2
yád
vahínī
téna
_āgneyī́
/
Sentence: 3
yád
gáuḥ
/
Sentence: 4
téna
raudrī́
/
Sentence: 5
yád
dʰenúḥ
/
Sentence: 6
téna
_aindrī́
/
Sentence: 7
yát
strī́
satī́
dāntā́
/
Sentence: 8
téna
vāruṇī́
sámr̥ddʰyai
/
Sentence: 9
prajā́patir
yajñám
asr̥jata
//
Verse: 5
{BS
1.7.1.5}
Sentence: 1
tám̐
sr̥ṣṭám̐
rákṣām̐sy
ajigʰām̐san
/
Sentence: 2
sá
etā́ḥ
prajā́patir
ātmáno
devátā
niramimīta
/
Sentence: 3
tā́bʰir
vái
sá
digbʰyó
rákṣām̐si
prā́ṇudata
/
Sentence: 4
yát
pañcāvattī́yaṃ
juhóti
/
Sentence: 5
digbʰyá
evá
tád
yájamāno
rákṣām̐si
práṇudate
/
Sentence: 6
sámūḍham̐
rákṣaḥ
sáṃdagdʰam̐
rákṣa
íty
āha
/
Sentence: 7
rákṣām̐sy
evá
sáṃdahati
/
Sentence: 8
agnáye
rákṣogʰne
svā́hā
_íty
āha
/
Sentence: 9
devátābʰya
evá
vijigyānā́bʰyo
bʰágadʰéyaṃ
karoti
/
Sentence: 10
praṣṭivāhī́
rátʰo
dákṣiṇā
sámr̥ddʰyai
//
Verse: 6
{BS
1.7.1.6}
Sentence: 1
índro
vr̥trám̐
hatvā́
/
Sentence: 2
ásurān
parābʰā́vya
/
Sentence: 3
námucim
āsuráṃ
na
_álabʰata[na
_ālabʰata
?] /
Sentence: 4
tám̐
śacy
ā̀gr̥hṇāt
/
Sentence: 5
táu
samalabʰetām
/
Sentence: 6
sò
'smād
abʰíśunataro
'bʰavat
/
Sentence: 7
sò
'bravīt
/
Sentence: 8
saṃdʰā́m̐
sáṃdadʰāvahai
/
Sentence: 9
átʰa
tvā
_vaḥ
{BS
tvā́va
}
srakṣyāmi
/
Sentence: 10
ná
mā
śúṣkeṇa
ná
_ārdréṇa
hanaḥ
//
Verse: 7
{BS
1.7.1.7}
Sentence: 1
ná
dívā
ná
náktam
íti
/
Sentence: 2
sá
etám
apā́ṃ
pʰénam
asiñcat
/
Sentence: 3
ná
vā́
eṣá
śúṣko
na
_ā́rdró
vyuṣṭā
_āsīt
/
Sentence: 4
ánuditaḥ
sū́ryaḥ
/
Sentence: 5
ná
vā́
etád
dívā
ná
náktam
/
Sentence: 6
tásyaitásmim̐l
loké
/
Sentence: 7
apā́ṃ
pʰénena
śíra
údavartayat
/
Sentence: 8
tád
enam
ánvavartata
/
Sentence: 9
mítradʰrug
íti
//
Verse: 8
{BS
1.7.1.8}
Sentence: 1
sá
etā́n
apām
ārgā́n
ajanayat
/
Sentence: 2
tā́n
ajuhot
/
Sentence: 3
táir
vái
sá
rákṣām̐sy
ápāhata
{AS
option
apāhan
}
/
Sentence: 4
yád
apām
ārgahomó
bʰávati
/
Sentence: 5
rákṣasām
ápahatyai
/
Sentence: 6
eka
_ulmukéna
yanti
/
Sentence: 7
tád
dʰí
rákṣasāṃ
bʰāgadʰéyam
/
Sentence: 8
imā́ṃ
díśaṃ
yanti
/
Sentence: 9
eṣā́
vái
rákṣasāṃ
dík
/
Sentence: 10
svā́yām
evá
diśí
rákṣām̐si
hanti
//
Verse: 9
{BS
1.7.1.9}
Sentence: 1
svákr̥ta
íriṇe
juhoti
pradaré
vā
/
Sentence: 2
etád
vái
rákṣasām
āyátanam
/
Sentence: 3
svá
evá
_āyátane
rákṣām̐si
hanti
/
Sentence: 4
parṇamáyena
sruvéṇa
juhoti
/
Sentence: 5
bráhma
vái
parṇáḥ
/
Sentence: 6
bráhmaṇā
_evá
rákṣām̐si
hanti
/
Sentence: 7
devásya
tvā
savitúḥ
prasavá
íty
āha
/
Sentence: 8
savitŕ̥prasūta
evá
rákṣām̐si
hanti
/
Sentence: 9
hatám̐
rákṣó
vadʰiṣma
rákṣa
íty
āha
/
Sentence: 10
rákṣasām̐
stŕ̥tyai
/
Sentence: 11
yád
váste
tád
dákṣiṇā
nirávattyai
/
Sentence: 12
ápratīkṣam
ā́yanti
/
Sentence: 13
rákṣasām
antárhityai
//
Paragraph: 2
Verse: 1
{BS
1.7.2.10}
Sentence: 1
dʰātré
puroḍā́śaṃ
dvā́daśakapālaṃ
nírvapati
/
Sentence: 2
saṃvatsaró
vái
dʰātā́
/
Sentence: 3
saṃvatsaréṇa
_evā́smai
prajā́ḥ
prájanayati
/
Sentence: 4
ánv
evā́smā
ánumatir
manyate
/
Sentence: 5
rāté
rākā́
/
Sentence: 6
prá
sinīvālī́
janayati
/
Sentence: 7
prajā́sv
evá
prájātāsu
kuhvā̀
vā́caṃ
dadʰāti
/
Sentence: 8
mitʰunáu
gā́vau
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 9
āgnāvaiṣṇavám
ékādaśakapālaṃ
nírvapati
/
Sentence: 10
aindrāvaiṣṇavám
ékādaśakapālam
//
Verse: 2
{BS
1.7.2.11}
Sentence: 1
vaiṣṇaváṃ
trikapālám
/
Sentence: 2
vīryàṃ
vā́
agníḥ
/
Sentence: 3
vīryàm
índraḥ
/
Sentence: 4
vīryàṃ
víṣṇuḥ
/
Sentence: 5
prajā́
evá
prájātā
vīryè
prátiṣṭhāpayati
/
Sentence: 6
tásmāt
prajā́
vīryàvatīḥ
/
Sentence: 7
vāmaná
r̥ṣabʰó
vahī́
dákṣiṇā
/
Sentence: 8
yád
vahī́
téna
_āgneyáḥ
/
Sentence: 9
yád
r̥ṣabʰáḥ
//
Verse: 3
{BS
1.7.2.12}
Sentence: 1
téna
_aindráḥ
/
Sentence: 2
yád
vāmanáḥ
/
Sentence: 3
téna
vaiṣṇaváḥ
sámr̥ddʰyai
/
Sentence: 4
agnīṣomī́yam
ékādaśakapālaṃ
nírvapati
/
Sentence: 5
indrāsomī́yam
ékādaśakapālam
/
Sentence: 6
saumyáṃ
carúm
/
Sentence: 7
sómo
vái
retodʰā́ḥ
/
Sentence: 8
agníḥ
prajā́nāṃ
prajanayitā́
/
Sentence: 9
vr̥ddʰā́nām
índraḥ
pradāpayitā́
/
Sentence: 10
sóma
evā́smai
réto
dádʰāti
//
Verse: 4
{BS
1.7.2.13}
Sentence: 1
agníḥ
prajā́ṃ
prájanayati
/
Sentence: 2
vr̥ddʰā́m
índraḥ
práyaccʰati
/
Sentence: 3
babʰrúr
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 4
somāpauṣṇáṃ
carúṃ
nírvapati
/
Sentence: 5
aindrāpauṣṇáṃ
carúm
/
Sentence: 6
sómo
vái
retodʰā́ḥ
/
Sentence: 7
pūṣā́
paśūnā́ṃ
prajanayitā́
/
Sentence: 8
vr̥ddʰā́nām
índraḥ
pradā́payitā́
/
Sentence: 9
sóma
evā́smai
réto
dádʰāti
/
Sentence: 10
pūṣā́
paśū́n
prájanayati
//
Verse: 5
{BS
1.7.2.14}
Sentence: 1
vr̥ddʰā́n
índraḥ
práyaccʰati
/
Sentence: 2
pauṣṇáś
carú
bʰavati
/
Sentence: 3
iyáṃ
vái
pūṣā́
/
Sentence: 4
asyā́m
evá
prátitiṣṭhati
/
Sentence: 5
śyāmó
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 6
bahú
vái
púruṣo
'medʰyám
{AS
medʰyám
}
úpagaccʰati
/
Sentence: 7
vaiśvānaráṃ
dvā́daśakapālaṃ
nírvapati
/
Sentence: 8
saṃvatsaró
vā́
agnír
vaiśvānaráḥ
/
Sentence: 9
saṃvatsaréṇa
_eváinam̐
svadayati
/
Sentence: 10
híraṇyaṃ
dákṣiṇā
//
Verse: 6
{BS
1.7.2.15}
Sentence: 1
pavítraṃ
vái
híraṇyam
/
Sentence: 2
punā́ty
eváinam
/
Sentence: 3
bahú
vái
rājanyó
'nr̥taṃ
karoti
/
Sentence: 4
úpa
jāmyái
hárate
/
Sentence: 5
jinā́ti
brāhmaṇám
/
Sentence: 6
vádaty
ánr̥tam
/
Sentence: 7
ánr̥te
kʰálu
vái
kriyámāṇe
váruṇo
gr̥hṇāti
/
Sentence: 8
vāruṇáṃ
yavamáyaṃ
carúṃ
nírvapati
/
Sentence: 9
varuṇapāśád
eváinaṃ
muñcati
/
Sentence: 10
aśvo
dákṣiṇā
/
Sentence: 11
vāruṇó
hí
devátayā
_áśvaḥ
sámr̥ddʰyai
//
Paragraph: 3
Verse: 1
{BS
1.7.3.16}
Sentence: 1
ratnínām
etā́ni
havī́m̐ṣi
bʰavanti
/
Sentence: 2
eté
vái
rāṣṭrásya
pradātā́raḥ
/
Sentence: 3
etè
'pādātā́raḥ
/
Sentence: 4
yá
evá
rāṣṭrásya
pradātā́raḥ
/
Sentence: 5
yè
'pādātā́raḥ
/
Sentence: 6
tá
evā́smai
rāṣṭráṃ
práyaccʰanti
/
Sentence: 7
rāṣṭrám
evá
bʰavati
/
Sentence: 8
yát
samāhŕ̥tya
nírvapet
/
Sentence: 9
áratninaḥ
syuḥ
/
Sentence: 10
yatʰāyatʰáṃ
nírvapati
ratnitvā́ya
//
Verse: 2
{BS
1.7.3.17}
Sentence: 1
yát
sadyó
nirvápet
/
Sentence: 2
yāvatīm
ékena
havíṣā
_āśíṣam
avarundʰé
/
Sentence: 3
tā́vatīm
ávarundʰīta
/
Sentence: 4
anvaháṃ
nírvapati
/
Sentence: 5
bʰúyasīm
evá
_āśíṣam
ávarundʰe
/
Sentence: 6
bʰū́yaso
yajñakratū́n
úpaiti
/
Sentence: 7
bārhaspatyáṃ
carúṃ
nírvapati
brahmáṇo
gr̥hé
/
Sentence: 8
mukʰatá
evā́smai
bráhma
sám̐śyati
/
Sentence: 9
átʰo
bráhmann
evá
kṣattrám
anvā́rambʰayati
/
Sentence: 10
śitipr̥ṣṭhó
dákṣiṇā
sámr̥ddʰyai
//
Verse: 3
{BS
1.7.3.18}
Sentence: 1
aindrám
ékādaśakapālam̐
rājanyàsya
gr̥hé
/
Sentence: 2
indriyám
evá
_avarundʰe
/
Sentence: 3
r̥ṣabʰó
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 4
ādityáṃ
carúṃ
máhiṣyai
gr̥hé
/
Sentence: 5
iyáṃ
vā́
áditiḥ
/
Sentence: 6
asyā́m
evá
prátitiṣṭhati
/
Sentence: 7
dʰenúr
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 8
bʰágāya
carúṃ
vāvā́tāyai
gr̥hé
/
Sentence: 9
bʰágam
evā́smin
dadʰāti
/
Sentence: 10
vícittagarbʰā
paṣṭhauhī́
dákṣiṇā
sámr̥ddʰyai
//
Verse: 4
{BS
1.7.3.19}
Sentence: 1
nairr̥táṃ
carúṃ
parivr̥ktyài
gr̥hé
kr̥ṣṇā́nāṃ
vrīhīṇā́ṃ
nakʰánirbʰinnam
/
Sentence: 2
pāpmā́nam
evá
nírr̥tiṃ
nirávadayate
kr̥ṣṇā́
kūṭā́
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 3
āgneyám
aṣṭā́kapālam̐
senānyò
gr̥hé
/
Sentence: 4
sénām
evā́sya
sám̐śyati
/
Sentence: 5
híraṇyaṃ
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 6
vāruṇáṃ
dáśakapālam̐
sūtásya
gr̥hé
/
Sentence: 7
varuṇasavám
evá
_avarundʰe
/
Sentence: 8
mahā́niraṣṭo
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 9
mārutám̐
saptákapālaṃ
grāmaṇyò
gr̥hé
//
Verse: 5
{BS
1.7.3.20}
Sentence: 1
ánnaṃ
vái
marútaḥ
/
Sentence: 2
ánnam
evá
_avarundʰe
/
Sentence: 3
pŕ̥śnir
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 4
sāvitráṃ
dvā́daśakapālaṃ
kṣattúr
gr̥hé
prásūtyai
/
Sentence: 5
upadʰvastó
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 6
āśvináṃ
dvikapālám̐
saṃgrahītúr
gr̥hé
/
Sentence: 7
aśvínau
vái
devā́nāṃ
bʰiṣájau
/
Sentence: 8
tā́bʰyām
evā́smai
bʰeṣajáṃ
karoti
/
Sentence: 9
savātyàu
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 10
pauṣṇáṃ
carúṃ
bʰāgadugʰásya
gr̥hé
//
Verse: 6
{BS
1.7.3.21}
Sentence: 1
ánnaṃ
vái
pūṣā́
/
Sentence: 2
ánnam
evá
_avarundʰe
/
Sentence: 3
śyāmó
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 4
raudráṃ
gāvīdʰukáṃ
carúm
akṣāvāpásya
gr̥hé
/
Sentence: 5
antatá
evá
rudráṃ
nirávadayate
/
Sentence: 6
śabála
údvāro
dákṣiṇā
sámr̥ddʰyai
/
Sentence: 7
dvā́daśa
_etā́ni
havī́m̐ṣi
bʰavanti
/
Sentence: 8
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
/
Sentence: 9
saṃvatsaréna
_evā́smai
rāṣṭrám
ávarundʰe
/
Sentence: 10
rāṣṭrám
evá
bʰavati
//
Verse: 7
{BS
1.7.3.22}
Sentence: 1
yán
ná
pratinirvápet
/
Sentence: 2
ratnína
āśíṣó
'varundʰīrann
/
Sentence: 3
prátinírvapati
/
Sentence: 4
índrāya
sutrā́mṇe
puroḍā́śam
ékādaśakapālam
/
Sentence: 5
índrāya
_am̐homúce
/
Sentence: 6
āśíṣa
evá
_avarundʰe
/
Sentence: 7
āyán
no
{BS
ayáṃ
no
}
rā́jā
vr̥trahā́
rā́jā
/
Sentence: 8
bʰūtvā́
vr̥tráṃ
vadʰyād
íty
āha
/
Sentence: 9
āśíṣam
eváitā́m
ā́śāste
/
Sentence: 10
maitrābārhaspatyáṃ
bʰavati
/
Sentence: 11
śvetā́yai
śvetávatsāyai
dugdʰé
//
Verse: 8
{BS
1.7.3.23}
Sentence: 1
bārhaspatyé
maitrám
ápidadʰāti
/
Sentence: 2
bráhma
caivā́smai
kṣattráṃ
ca
samī́cī
dadʰāti
/
Sentence: 3
átʰo
bráhmann
evá
kṣattráṃ
prátiṣṭhāpayati
/
Sentence: 4
bārhaspatyéna
pū́rveṇa
prácarati
/
Sentence: 5
mukʰatá
evā́smai
bráhma
sám̐śyati
/
Sentence: 6
átʰo
bráhmann
evá
kṣattrám
anvā́rambʰayati
/
Sentence: 7
svayaṃkr̥tā́
védir
bʰavati
/
Sentence: 8
svayaṃdináṃ
barhíḥ
/
Sentence: 9
svayaṃkr̥tá
idʰmáḥ
/
Sentence: 10
ánabʰijitasya
_abʰíjityai
/
Sentence: 11
támsād
rā́jñām
áraṇyam
abʰíjitam
/
Sentence: 12
sáivá
śvetā́
śvetávatsā
dákṣiṇā
sámr̥ddʰyai
//
Paragraph: 4
Verse: 1
{BS
1.7.4.24}
Sentence: 1
devasuvā́m
etā́ni
havī́m̐ṣi
bʰavanti
/
Sentence: 2
etā́vanto
{AS
etā́vantau
}
vái
devā́nām̐
savā́ḥ
/
Sentence: 3
tá
evā́smai
savā́n
práyaccʰanti
/
Sentence: 4
tá
enam̐
suvante
/
Sentence: 5
agnír
eváinaṃ
gr̥hápatīnām̐
suvate
/
Sentence: 6
sómo
vánaspátīnām
/
Sentence: 7
rudráḥ
paśūnā́m
/
Sentence: 8
bŕ̥haspátir
vācā́m
/
Sentence: 9
índro
jyeṣṭhā́nām
/
Sentence: 10
mitráḥ
satyā́nām
//
Verse: 2
{BS
1.7.4.25}
Sentence: 1
váruṇo
dʰármapatīnām
/
Sentence: 2
etád
evá
sarvaṃ
bʰavati
/
Sentence: 3
savitā́
tvā
prasavā́nām̐
suvatām
íti
hástaṃ
gr̥hṇāti
prásūtyai
/
Sentence: 4
yé
devā
devasúvaḥ
stʰa
_íty
āha
/
Sentence: 5
yatʰāyajúr
eváitát
/
Sentence: 6
mahaté
kṣattrā́ya
mahatá
ā́dʰipatyāya
mahaté
jā́narājyāya
_íty
āha
/
Sentence: 7
āśíṣam
eváitā́m
ā́śāste
/
Sentence: 8
eṣá
vo
bʰaratā
rā́jā
sómo
'smā́kaṃ
brāhmaṇā́nām̐
rā́jā
_ity
āha
/
Sentence: 9
tásmāt
sómarājāno
brāhmaṇā́ḥ
/
Sentence: 10
práti
tyán
nāma
rājyám
adʰāyi
_íty
āha
//
Verse: 3
{BS
1.7.4.26}
Sentence: 1
rājyám
evā́smin
prátidadʰāti
/
Sentence: 2
svā́ṃ
tanúvaṃ
váruṇo
aśiśred
íty
āha
/
Sentence: 3
varuṇasavám
evá
_avarundʰe
/
Sentence: 4
śúcer
mitrásya
vrátyā
abʰūma
_íty
āha
/
Sentence: 5
śúcim
eváinaṃ
vrátyaṃ
karoti
/
Sentence: 6
ámanmahi
mahatá
r̥tásya
nā́ma
_íty
āha
/
Sentence: 7
manutá
eváinam
/
Sentence: 8
sárve
vrā́tā
váruṇasya
_abʰūvann
íty
āha
/
Sentence: 9
sárvavrātam
eváinaṃ
karoti
/
Sentence: 10
ví
mitrá
évair
árātim
{AS
ví
mitrárāvair
árātim
}
atā́rīd
íty
āha
{=
TS.1.8.10.f}
//
Verse: 4
{BS
1.7.4.27}
Sentence: 1
árātim
eváinaṃ
tārayati
/
Sentence: 2
ásūṣudanta
yajñíyā
r̥téna
_íty
āha
/
Sentence: 3
svadáyaty
eváinam
/
Sentence: 4
vy
ù
tritó
jarimā́ṇaṃ
na
ānaḍ
íty
āha
{=
TS1.8.10.f}
/
Sentence: 5
ā́yur
evā́smin
dadʰāti
/
Sentence: 6
dvā́bʰyāṃ
vímr̥ṣṭe
/
Sentence: 7
dvipā́d
yájamānaḥ
prátiṣṭhityai
/
Sentence: 8
agnīṣomī́yasya
ca
_ékādaśakapālasya
devasuvā́ṃ
ca
havíṣām
agnáye
sviṣṭakŕ̥te
samávadyati
/
Sentence: 9
devátābʰir
eváinam
ubʰayátaḥ
párigr̥hṇāti
/
Sentence: 10
viṣṇukramā́n
kramate
/
Sentence: 11
víṣṇur
evá
bʰūtvā
_ímā́n
lokā́n
abʰíjayati
//
Paragraph: 5
Verse: 1
{BS
1.7.5.28}
Sentence: 1
artʰa
_ítaḥ
stʰa
_íti
juhoti
/
Sentence: 2
ā́hutyā
_eváinā
niṣkrī́ya
gr̥hṇāti
/
Sentence: 3
átʰo
havíṣkr̥tānām
evá
_abʰígʰr̥tānāṃ
gr̥hṇāti
/
Sentence: 4
váhantīnāṃ
gr̥hṇāti
/
Sentence: 5
etā́
vā́
apā́m̐
raṣṭrám
/
Sentence: 6
rāṣṭrám
evā́smai
gr̥hṇāti
/
Sentence: 7
átʰo
śríyam
eváinam
abʰívahanti
/
Sentence: 8
apā́ṃ
pátir
asi
_íty
āha
/
Sentence: 9
mitʰunám
evá
_akaḥ
/
Sentence: 10
vŕ̥ṣā
_asy
ūrmír
íty
āha
//
Verse: 2
{BS
1.7.5.29}
Sentence: 1
ūrmimántam
eváinaṃ
karoti
/
Sentence: 2
vr̥ṣaséno
'si
_íty
āha
/
Sentence: 3
sénām
evā́sya
sám̐śyati
/
Sentence: 4
vrajakṣítaḥ
stʰa
_íty
āha
/
Sentence: 5
etā́
vā́
apā́ṃ
víśaḥ
/
Sentence: 6
víśam
evā́smai
páryūhati
/
Sentence: 7
marútām
ójaḥ
stʰa
_íty
āha
/
Sentence: 8
ánnaṃ
vái
marútaḥ
/
Sentence: 9
ánnam
evá
_avarundʰe
/
Sentence: 10
sū́ryavarcasaḥ
stʰa
_íty
āha
//
Verse: 3
{BS
1.7.5.30}
Sentence: 1
rāṣṭrám
evá
varcasvy
àkaḥ
/
Sentence: 2
sūryatvacasaḥ
stʰa
_íty
āha
/
Sentence: 3
satyáṃ
vā́
etát
/
Sentence: 4
yád
várṣati
/
Sentence: 5
ánr̥taṃ
yádātápati
várṣati
/
Sentence: 6
satya
_anr̥té
evá
_avarundʰe
/
Sentence: 7
ná
_enam̐
satya
_anr̥té
udité
him̐staḥ
/
Sentence: 8
yá
eváṃ
véda
/
Sentence: 9
mā́ndā
stʰa
_íty
āha
/
Sentence: 10
rāṣṭrám
evá
brahmavarcasy
àkaḥ
//
Verse: 4
{BS
1.7.5.31}
Sentence: 1
vā́śāḥ
stʰa
_íty
āha
/
Sentence: 2
rāṣṭrám
evá
vaśy
àkaḥ
/
Sentence: 3
śákvarīḥ
stʰa
_íty
āha
/
Sentence: 4
paśávo
vái
śákvarīḥ
/
Sentence: 5
paśū́n
evá
_avarundʰe
/
Sentence: 6
viśvabʰŕ̥taḥ
stʰa
_íty
āha
/
Sentence: 7
rāṣṭrám
evá
payasvy
àkaḥ
/
Sentence: 8
janabʰŕ̥taḥ
stʰa
_íty
āha
/
Sentence: 9
rāṣṭrám
evá
_indriyāvy
àkaḥ
/
Sentence: 10
agnés
tejasyā̀ḥ
stʰá
_ity
āha
//
Verse: 5
{BS
1.7.5.32}
Sentence: 1
rāṣṭrám
evá
tejasvy
àkaḥ
/
Sentence: 2
apā́m
óṣadʰīnām̐
rásaḥ
stʰa
_íty
āha
/
Sentence: 3
rāṣṭrám
evá
madʰavyàm
akaḥ
/
Sentence: 4
sārasvatáṃ
gráhaṃ
gr̥hṇāti
/
Sentence: 5
eṣā́
vā́
apā́ṃ
pr̥ṣṭhám
/
Sentence: 6
yát
sárasvatī
/
Sentence: 7
pr̥ṣṭhám
eváinam̐
samānā́nāṃ
karoti
/
Sentence: 8
ṣoḍaśábʰir
gr̥hṇāti
/
Sentence: 9
ṣóḍaśakalo
vái
púruṣaḥ
/
Sentence: 10
yā́vān
evá
púruṣaḥ
/
Sentence: 11
tásmin
vīryàṃ
dadʰāti
/
Sentence: 12
ṣoḍaśábʰir
juhóti
ṣóḍaśábʰir
gr̥hṇāti
/
Sentence: 13
dvā́trim̐śat
sáṃpadyante
/
Sentence: 14
dvā́trim̐śadakṣarā
_anuṣṭúk
/
Sentence: 15
vā́g
anuṣṭúp
sárvāṇi
ccʰándām̐si
/
Sentence: 16
vācā́
_eváinam̐
sárvebʰiś
cʰándobʰir
abʰíṣiñcati
//
Paragraph: 6
Verse: 1
{BS
1.7.6.33}
Sentence: 1
dévīr
āpaḥ
sáṃ
mádʰumatīr
mádʰumatībʰiḥ
sr̥jyadʰvam
íty
āha
/
Sentence: 2
bráhmaṇā
_eváināḥ
sám̐sr̥jati
/
Sentence: 3
ánādʰr̥ṣṭāḥ
sīdata
_íty
āha
/
Sentence: 4
bráhmaṇā
_eváināḥ
sādayati
/
Sentence: 5
antarā́
hótuś
ca
dʰíṣṇiyaṃ
brāhmaṇāccʰam̐sínaś
ca
sādayati
/
Sentence: 6
āgneyó
vái
hótā
/
Sentence: 7
aindró
brāhmaṇāccʰam̐sī́
/
Sentence: 8
téjasā
ca
_evá
_indriyéṇa
ca
_ubʰayáto
rāṣṭráṃ
párigr̥hṇāti
/
Sentence: 9
híraṇyena
_útpunāti
/
Sentence: 10
ā́hutyai
hí
pavítrābʰyām
utpunánti
vyā́vr̥ttyai
//
Verse: 2
{BS
1.7.6.34}
Sentence: 1
śatámānaṃ
bʰavati
/
Sentence: 2
śatā́yuḥ
/
Sentence: 3
púruṣaś
śatá
_indriyaḥ
/
Sentence: 4
ā́yuṣy
evá
_indriyé
prátitiṣṭhati
/
Sentence: 5
ánibʰr̥ṣṭam
asi
_íty
āha
/
Sentence: 6
ánibʰr̥ṣṭam̐
hy
ètát
/
Sentence: 7
vācó
bándʰur
íty
āha
/
Sentence: 8
vācó
hy
eṣa
bandʰùḥ
/
Sentence: 9
tapojā́
íty
āha
/
Sentence: 10
tapojā́
hy
ètát
/
Sentence: 11
sómasya
dātrám
asi
_íty
āha
//
Verse: 3
{BS
1.7.6.35}
Sentence: 1
sómasya
hy
ètád
dātrám
/
Sentence: 2
śukrā́
vaḥ
śukréṇa
_útpunāmi
_íty
āha
/
Sentence: 3
śukrā́
hy
ā́paḥ
/
Sentence: 4
śukrám̐
híraṇyam
/
Sentence: 5
candrā́ś
candréṇa
_ity
āha
/
Sentence: 6
candrā́
hy
ā́paḥ
/
Sentence: 7
candrám̐
híraṇyam
/
Sentence: 8
amŕ̥tā
amŕ̥tena
_íty
āha
/
Sentence: 9
amŕ̥tā
hy
ā́paḥ
/
Sentence: 10
amŕ̥tam̐
híraṇyam
//
Verse: 4
{BS
1.7.6.36}
Sentence: 1
svā́hā
rājasū́yāya
_íty
āha
/
Sentence: 2
rājasū́yāya
hy
ènā
utpunā́ti
/
Sentence: 3
sadʰamā́do
dyumní
nīrúja
{BS
nīrū́rja
}
etā́
íti
vāruṇyā́
_r̥cā́
gr̥hṇāti
/
Sentence: 4
varuṇasavám
evá
_avarundʰe
/
Sentence: 5
ékayā
gr̥hṇāti
/
Sentence: 6
ekadʰā́
_evá
yájamāne
vīryàṃ
dadʰāti
/
Sentence: 7
kṣatrásya
_úlbam
asi
kṣatrásya
yónir
asi
_íti
tārpyáṃ
ca
_ūṣṇī́ṣaṃ
ca
práyaccʰati
sayonitvā́ya
/
Sentence: 8
ékaśatena
darbʰapuñjīláiḥ
pavayati
/
Sentence: 9
śatā́yur
vái
púruṣaḥ
śatávīryaḥ
/
Sentence: 10
ātmā́
_ekaśatáḥ
//
Verse: 5
{BS
1.7.6.37}
Sentence: 1
yā́vān
evá
púruṣaḥ
/
Sentence: 2
tásmin
vīryàṃ
dadʰāti
/
Sentence: 3
dádʰy
āśayati
/
Sentence: 4
indriyám
evá
_avarundʰe
/
Sentence: 5
udumbáram
āśayati
/
Sentence: 6
annā́dyasya
_ávaruddʰyai
/
Sentence: 7
śáṣpāṇy
āśayati
/
Sentence: 8
súrābalim
eváinaṃ
karoti
/
Sentence: 9
āvída
etā́
bʰavanti
/
Sentence: 10
āvídam
eváinaṃ
gamayanti
//
Verse: 6
{BS
1.7.6.38}
Sentence: 1
agnír
eváinaṃ
gā́rhapatyena
_avati
/
Sentence: 2
índra
indriyéṇa
/
Sentence: 3
pūṣā́
paśúbʰiḥ
/
Sentence: 4
mitrā́varuṇau
prāṇāpānā́bʰyām
/
Sentence: 5
índro
vr̥trā́ya
vájram
údayaccʰat
/
Sentence: 6
sá
dívam
alikʰat
/
Sentence: 7
sò
'ryamṇáḥ
pántʰā
abʰavat
/
Sentence: 8
sá
ā́vinne
dyā́vāpr̥tʰivī́
dʰr̥távrate
íti
dyā́vāpr̥tʰivī́
úpādʰāvat
/
Sentence: 9
sá
ābʰyām
evá
prásūta
índro
vr̥trā́ya
vájraṃ
prā́harat
/
Sentence: 10
ā́vinne
dyā́vāpr̥tʰivī́
dʰr̥távrate
íti
yád
ā́ha
//
Verse: 7
{BS
1.7.6.39}
Sentence: 1
ābʰyā́m
evá
prásūto
yájamāno
vájraṃ
bʰrā́tr̥vyāya
práharati
/
Sentence: 2
ā́vinnā
devy
áditir
viśvarūpī
_íty
āha
/
Sentence: 3
iyáṃ
vái
devy
áditir
viśvarūpī́
/
Sentence: 4
asyā́m
evá
prátitiṣṭhati
/
Sentence: 5
ā́vinno
'yám
asā́v
āmuṣyāyaṇò
'syā́ṃ
viśy
àsmín
rāṣṭrá
íty
āha
/
Sentence: 6
viśā́
_éváinam̐
rāṣṭréṇa
sámardʰayati
/
Sentence: 7
mahaté
kṣatrā́ya
mahatá
ā́dʰipatyāya
mahaté
jā́narājyāyā
_íty
āha
/
Sentence: 8
āśíṣam
eváitā́m
ā́śaste
/
Sentence: 9
eṣá
vo
bʰaratā
rā́jā
sómo
'smā́kaṃ
brāhmaṇā́nām̐
rā́jā
_íty
āha
/
Sentence: 10
tásmāt
sómarājāno
brāhmaṇā́ḥ
//
Verse: 8
{BS
1.7.6.40}
Sentence: 1
índrasya
vájro
'si
vā́rtragʰna
íti
dʰánuḥ
práyaccʰati
víjityai
/
Sentence: 2
śatrubā́dʰanāḥ
stʰa
_íti
_iṣū́n
/
Sentence: 3
śátrūn
evā́sya
bādʰante
/
Sentence: 4
pātá
mā
pratyáñcaṃ
pātá
mā
tiryáñcam
anváñcaṃ
mā
pāta
_íty
āha
/
Sentence: 5
tisró
vái
śaravyā̀ḥ
/
Sentence: 6
pratī́cī
tiráścy
ánū́cī
/
Sentence: 7
tábʰya
eváinaṃ
pānti
/
Sentence: 8
digbʰyó
mā
pāta
_íty
āha
/
Sentence: 9
digbʰyá
eváinaṃ
pānti
/
Sentence: 10
víśvābʰyo
mā
nāṣṭrā́bʰyaḥ
pāta
_íty
āha
/
Sentence: 11
áparimitād
eváinaṃ
pānti
/
Sentence: 12
híraṇyavarṇāv
uṣásāṃ
viroká
íti
triṣṭúbʰā
bāhū́
údgr̥hṇāti
/
Sentence: 13
indriyáṃ
vái
vīryàṃ
triṣṭúk
/
Sentence: 14
indriyám
evá
vīryàm
upáriṣṭād
ātmán
dʰatte
//
Paragraph: 7
Verse: 1
{BS
1.7.7.41}
Sentence: 1
díśo
vyā́stʰāpayati
/
Sentence: 2
diśā́m
abʰíjityai
/
Sentence: 3
yád
anuprakrā́met
/
Sentence: 4
abʰí
díśo
jayet
/
Sentence: 5
út
tú
mādyet
/
Sentence: 6
mánasā
_ánuprákrāmati
/
Sentence: 7
abʰí
díśo
jayati
/
Sentence: 8
ná
_unmādyati
/
Sentence: 9
samídʰam
ā́tiṣṭha
_íty
āha
/
Sentence: 10
téja
evá
_avarundʰe
//
Verse: 2
{BS
1.7.7.42}
Sentence: 1
ugrā́m
ā́tiṣṭha
_íty
āha
indriyám
evá
_avarundʰe
/
Sentence: 2
virā́jam
ā́tiṣṭha
_íty
āha
/
Sentence: 3
annā́dyam
evá
_avarundʰe
/
Sentence: 4
údīcīm
ā́tiṣṭha
_íty
āha
/
Sentence: 5
paśū́n
evá
_avarundʰe
/
Sentence: 6
ūrdʰvā́m
ā́tiṣṭha
_íty
āha
/
Sentence: 7
suvargám
evá
lokám
abʰíjayati
/
Sentence: 8
ánū́jjihīte
/
Sentence: 9
suvargásya
lokásya
sámaṣṭyai
//
Verse: 3
{BS
1.7.7.43}
Sentence: 1
mārutá
eṣá
bʰavati
/
Sentence: 2
ánnaṃ
vái
marútaḥ
/
Sentence: 3
ánnam
evá
_avarundʰe
/
Sentence: 4
ékavim̐śatikapālo
bʰavati
prátiṣṭhityai
/
Sentence: 5
yò
'raṇye
'nuvākyò
gaṇáḥ
/
Sentence: 6
táṃ
madʰyatá
úpadadʰāti
/
Sentence: 7
grāmyáir
evá
paśúbʰir
āraṇyā́n
paśū́n
párigr̥hṇāti
/
Sentence: 8
tásmād
grāmyáiḥ
paśúbʰir
āraṇyā́ḥ
paśávaḥ
párigr̥hītāḥ
/
Sentence: 9
pŕ̥tʰir
vainyáḥ
/
Sentence: 10
abʰyàṣicyata
//
Verse: 4
{BS
1.7.7.44}
Sentence: 1
sá
rāṣṭráṃ
ná
_abʰavat
/
Sentence: 2
sá
etā́ni
pārtʰā́ny
apaśyat
/
Sentence: 3
tā́ny
ajuhot
/
Sentence: 4
táir
vái
sá
rāṣṭrám
abʰavat
/
Sentence: 5
yát
pārtʰā́ni
juhóti
/
Sentence: 6
rāṣṭrám
evá
bʰavati
/
Sentence: 7
bārhaspatyáṃ
pū́rveṣām
uttamáṃ
bʰavati
/
Sentence: 8
aindrám
úttareṣāṃ
pratʰamám
/
Sentence: 9
bráhma
caivā́smai
kṣatráṃ
ca
samī́cī
dadʰāti
/
Sentence: 10
átʰo
bráhmann
evá
kṣatráṃ
prátiṣṭhāpayati
//
Verse: 5
{BS
1.7.7.45}
Sentence: 1
ṣáṭ
purástād
abʰiṣekásya
juhoti
/
Sentence: 2
ṣáḍ
upáriṣṭāt
/
Sentence: 3
dvā́daśa
sáṃpadyante
/
Sentence: 4
dvā́daśa
mā́sāḥ
saṃvatsaráḥ
/
Sentence: 5
saṃvatsaráḥ
kʰálu
vái
devā́nāṃ
pū́ḥ
/
Sentence: 6
devā́nām
evá
púraṃ
madʰyató
vyávasarpati
/
Sentence: 7
tásya
ná
kútaś
cana
_úpāvyādʰó
bʰavati
/
Sentence: 8
bʰūtā́nām
áveṣṭīr
{AS
éveṣṭīr
}
juhoti
/
Sentence: 9
átra
_atra
vái
mr̥tyúr
jāyate
/
Sentence: 10
yátra
_yatraivá
mr̥tyúr
jā́yate
/
Sentence: 11
táta
eváinam
ávayajate
/
Sentence: 12
tásmād
rājasū́yena
_ījānáḥ
sárvam
ā́yur
eti
/
Sentence: 13
sárve
hy
àsya
mr̥tyávo
'veṣṭāḥ
/
Sentence: 14
tásmād
rājasū́yena
_ījānó
ná
_abʰícaritavái
/
Sentence: 15
pratyág
enam
abʰicāráḥ
str̥ṇute
//
Paragraph: 8
Verse: 1
{BS
1.7.8.46}
Sentence: 1
sómasya
tvíṣir
asi
táva
_iva
me
tvíṣir
bʰūyād
íti
śārdūlacarma
_úpastr̥ṇāti
/
Sentence: 2
yáiva
sóme
tvíṣiḥ
/
Sentence: 3
yā́
śārdūlé
/
Sentence: 4
tā́m
evá
_avarundʰe
/
Sentence: 5
mr̥tyór
vā́
eṣá
várṇaḥ
/
Sentence: 6
yát
_śārdūláḥ
/
Sentence: 7
amŕ̥tam̐
híraṇyam
/
Sentence: 8
amŕ̥tam
asi
mr̥tyór
mā
pāhi
_íti
híraṇyam
úpāsyati
/
Sentence: 9
amŕ̥tam
evá
mr̥tyór
antárdʰatte
/
Sentence: 10
śatámānaṃ
bʰavati
//
Verse: 2
{BS
1.7.8.47}
Sentence: 1
śata
_ā́yuḥ
púruṣaḥ
śata
_índriyaḥ
/
Sentence: 2
ā́yuṣy
evá
_indriyé
prátitiṣṭhati
/
Sentence: 3
didyón
mā
pāhi
_íty
upáriṣṭād
ádʰinídadʰāti
/
Sentence: 4
ubʰayáta
evā́smai
śárma
dadʰāti
/
Sentence: 5
áveṣṭā
dandaśū́kā
íti
klībám̐
sī́sena
vidʰyati
/
Sentence: 6
dandaśū́kān
evá
_avayajate
/
Sentence: 7
tásmāt
klībáṃ
dandaśū́kā
dám̐śukāḥ
/
Sentence: 8
nírastaṃ
námuceḥ
śira
íti
lohitāyasáṃ
nírasyati
/
Sentence: 9
pāpmā́nam
evá
námuciṃ
nirávadayate
/
Sentence: 10
prāṇā́
ātmánaḥ
pū́rve
'bʰiṣícyā
íty
āhuḥ
//
Verse: 3
{BS
1.7.8.48}
Sentence: 1
sómo
rā́jā
váruṇaḥ
/
Sentence: 2
devā́
dʰarmasúvaś
ca
yé
/
Sentence: 3
té
_te
vā́cam̐
suvantāṃ
té
_te
prāṇám̐
suvantām
íty
āha
/
Sentence: 4
prāṇā́n
evá
_ātmánaḥ
pū́rvān
abʰíṣiñcati
/
Sentence: 5
yád
brūyā́t
/
Sentence: 6
agnés
tvā
téjasā
_abʰíṣiñcāmi
_íti
/
Sentence: 7
tejasvy
èva
syāt
/
Sentence: 8
duścármā
tú
bʰavet
/
Sentence: 9
sómasya
tvā́
dyumnéna
_abʰíṣiñcāmi
_íty
āha
/
Sentence: 10
saumyó
vái
devátayā
púruṣaḥ
//
Verse: 4
{BS
1.7.8.49}
Sentence: 1
sváyā
_eváinaṃ
devátayā
_abʰíṣiñcati
/
Sentence: 2
agnés
téjasā
_íty
āha
/
Sentence: 3
téja
evā́smin
dadʰāti
/
Sentence: 4
sū́ryasya
várcasā
_íty
āha
/
Sentence: 5
várca
evā́smin
dadʰāti
/
Sentence: 6
índrasya
_indriyéṇa
_íty
āha
/
Sentence: 7
indriyám
evā́smin
dadʰāti
/
Sentence: 8
mitrā́váruṇayor
vīryèṇa
_íty
āha
/
Sentence: 9
vīràm
evā́smin
dadʰāti
/
Sentence: 10
marútām
ójasā
_íty
āha
//
Verse: 5
{BS
1.7.8.50}
Sentence: 1
ója
evā́smin
dadʰāti
/
Sentence: 2
kṣatrā́ṇāṃ
kṣatrápatir
asi
_íty
āha
/
Sentence: 3
kṣatrā́ṇām
eváinaṃ
kṣatrápatiṃ
karoti
/
Sentence: 4
áti
divás
pāhi
_íty
āha
/
Sentence: 5
áty
anyā́n
pāhi
_iti
vā́vá
_etád
āha
/
Sentence: 6
samā́vavr̥trann
adʰarā́g
údīcīr
íty
āha
/
Sentence: 7
rāṣṭrám
evā́smin
dʰruvám
akaḥ
/
Sentence: 8
uccʰéṣaṇena
juhoti
/
Sentence: 9
uccʰéṣaṇabʰāgo
vái
rudráḥ
/
Sentence: 10
bʰāgadʰéyena
_evá
rudráṃ
nirávadayate
//
Verse: 6
{BS
1.7.8.51}
Sentence: 1
údaṅ
parétya
_ágnīddʰre
juhoti
/
Sentence: 2
eṣā́
vái
rudrásya
dík
/
Sentence: 3
svā́yām
evá
diśí
rudráṃ
nirávadayate
/
Sentence: 4
rúdra
yát
te
kráyī
páraṃ
nā́ma
_íty
āha
/
Sentence: 5
yád
vā́
asya
kráyī
páraṃ
nā́ma
/
Sentence: 6
téna
vā́
eṣá
hinasti
/
Sentence: 7
yám̐
hinásti
/
Sentence: 8
ténaiváinam̐
sahá
śamáyati
/
Sentence: 9
tásmai
hutám
asi
yaméṣṭam
asi
_íty
āha
/
Sentence: 10
yamā́d
evā́sya
mr̥tyúm
ávayajate
//
Verse: 7
{BS
1.7.8.52}
Sentence: 1
prájāpate
ná
tvád
etā́ny
anyá
íti
tásyai
gr̥hé
juhuyāt
/
Sentence: 2
yā́ṃ
kāmáyeta
rāṣṭrám
asyai
prajā́
syād
íti
/
Sentence: 3
rāṣṭrám
evā́syai
prajā́
bʰavati
/
Sentence: 4
parṇamáyena
_adʰvaryúr
abʰíṣiñcati
/
Sentence: 5
brahmavarcasám
evā́smin
tvíṣiṃ
dadʰāti
/
Sentence: 6
áudumbareṇa
rājanyàḥ
/
Sentence: 7
ū́rjam
evā́sminn
annā́dyaṃ
dadʰāti
/
Sentence: 8
ā́śvattʰena
váiśyaḥ
/
Sentence: 9
víśam
evā́smin
púṣṭiṃ
dadʰāti
/
Sentence: 10
náiyagrodʰena
jányaḥ
/
Sentence: 11
mitrā́ṇy
evā́smai
kalpayati
/
Sentence: 12
átʰo
prátiṣṭhityai
//
Paragraph: 9
Verse: 1
{BS
1.7.9.53}
Sentence: 1
índrasya
vájro
'si
vā́rtragʰna
íti
rátʰam
upā́vaharati
víjityai
/
Sentence: 2
mitrā́váruṇayos
tvā
praśāstróḥ
praśíṣā
yunajmi
_íty
āha
/
Sentence: 3
bráhmaṇā
_eváinaṃ
devátābʰyāṃ
yunakti
/
Sentence: 4
praṣṭivāhínaṃ
yunakti
/
Sentence: 5
praṣṭivāhī́
vái
devaratʰáḥ
/
Sentence: 6
devaratʰám
evā́smai
yunakti
/
Sentence: 7
tráyó
'śvā
bʰavanti
/
Sentence: 8
rátʰaś
caturtʰáḥ
/
Sentence: 9
dváu
savyeṣṭhasāratʰī́
/
Sentence: 10
ṣáṭ
sáṃpadyante
//
Verse: 2
{BS
1.7.9.54}
Sentence: 1
ṣáḍ
vā́
r̥távaḥ
/
Sentence: 2
r̥túbʰir
eváinaṃ
yunakti
/
Sentence: 3
viṣṇukramā́n
kramate
/
Sentence: 4
víṣṇur
evá
bʰūtvā
_ímā́m̐l
lokā́n
abʰíjayati
/
Sentence: 5
yáḥ
kṣatríyaḥ
prátihitaḥ
/
Sentence: 6
sò
'nvā́rabʰate
/
Sentence: 7
rāṣṭrám
evá
bʰavati
/
Sentence: 8
triṣṭúbʰā
_anvā́rabʰate
/
Sentence: 9
indriyáṃ
vái
triṣṭúk
/
Sentence: 10
indriyám
evá
yájamāne
dadʰāti
//
Verse: 3
{BS
1.7.9.55}
Sentence: 1
marútāṃ
prasavé
jeṣam
íty
āha
/
Sentence: 2
marúdbʰir
evá
prásūta
újjayati
/
Sentence: 3
āptáṃ
mána
íty
āha
/
Sentence: 4
yád
evá
{AS
yádaiva
}
mánasā
_áipsīt
/
Sentence: 5
tád
āpat
/
Sentence: 6
rājanyàṃ
jināti
/
Sentence: 7
ánākrānta
evá
_ākramate
/
Sentence: 8
ví
vā́
eṣá
indriyéṇa
vīryèṇa
_r̥dʰyate
/
Sentence: 9
yó
rājanyàṃ
jinā́ti
/
Sentence: 10
sám
ahám
indriyéṇa
vīryèṇa
_íty
āha
//
Verse: 4
{BS
1.7.9.56}
Sentence: 1
indriyám
evá
vīryàm
ātmán
dʰatte
/
Sentence: 2
paśūnā́ṃ
manyúr
asi
táva
_iva
me
manyúr
bʰūyād
íti
vā́rāhī
upānáhāv
úpamuñcate
/
Sentence: 3
paśūnā́ṃ
vā́
eṣá
manyúḥ
/
Sentence: 4
yád
varāháḥ
/
Sentence: 5
téna
_evá
paśūnā́ṃ
manyúm
ātmán
dʰatte
/
Sentence: 6
abʰí
vā́
iyám̐
suṣuvāṇáṃ
kāmayate
/
Sentence: 7
tásya
_īśvarā́
_indriyáṃ
vīryàm
ā́dātoḥ
/
Sentence: 8
vā́rāhī
upānáhāv
úpamuñcate
/
Sentence: 9
asyā́
evá
_antárdʰatte
/
Sentence: 10
indriyásya
vīryàsya
_ánāttyai
{thus
corrected
,
BS
,AS
ánātyai
,
also
in
3.3.10.2}
//
Verse: 5
{BS
1.7.9.57}
Sentence: 1
námo
mātré
pr̥tʰivyā́
íty
āha
_áhim̐sāyai
/
Sentence: 2
íyad
asy
ā́yur
asy
ā́yur
me
dʰehi
_íty
āha
/
Sentence: 3
ū́rjam
evá
_ātmán
dʰatte
/
Sentence: 4
ū́rj
_asi
_ū́rjaṃ
me
dʰehi
_íty
āha
{this
sentence
is
not
in
the
original
version}
/
Sentence: 5
ū́rjam
evá
_ātmán
dʰatte
{this
sentence
is
not
in
the
original
version}
/
Sentence: 6
yúṅṅ
asi
várco
'si
várco
máyi
dʰehi
_íty
āha
/
Sentence: 7
várca
evá
_ātmán
dʰatte
/
Sentence: 8
ekadʰā́
brahmáṇa
úpaharati
/
Sentence: 9
ekadʰā
_évá
yájamāna
ā́yur
ū́rjaṃ
várco
dadʰāti
/
Sentence: 10
ratʰavimocanī́yā
juhoti
prátiṣṭhityai
//
Verse: 6
{BS
1.7.9.58}
Sentence: 1
tráyó
'śvā
bʰavanti
/
Sentence: 2
rátʰaś
caturtʰáḥ
/
Sentence: 3
tásmāc
catúr
juhoti
/
Sentence: 4
yád
ubʰáu
sahá
_avatíṣṭhetām
/
Sentence: 5
samānáṃ
lokám
iyātām
/
Sentence: 6
sahá
saṃgrahītrā́
ratʰavā́hane
rátʰam
ā́dadʰāti
/
Sentence: 7
suvargā́d
eváinaṃ
lokā́d
antárdadʰāti
/
Sentence: 8
ham̐sáḥ
śuciṣád
íty
ā́dadʰāti
/
Sentence: 9
bráhmaṇā
_eváinam
upāvahárati
/
Sentence: 10
bráhmaṇā
dadʰāti
/
Sentence: 11
áticcʰandasā
_ā́dadʰāti
/
Sentence: 12
áticcʰandā
vái
sárvāṇi
cʰándām̐si
/
Sentence: 13
sárvebʰir
eváinaṃ
cʰándobʰir
ā́dadʰāti
/
Sentence: 14
várṣma
vā́
eṣā́
cʰándasām
/
Sentence: 15
yád
áticcʰandāḥ
/
Sentence: 16
yád
áticcʰandasā
dádʰāti
{
áticcʰandasā
_ā́dadʰāti
?}
/
Sentence: 17
várṣma
_eváinam̐
samānā́nāṃ
karoti
//
Paragraph: 10
Verse: 1
{BS
1.7.10.59}
Sentence: 1
mitrò
'si
váruṇo
'si
_íty
āha
/
Sentence: 2
maitráṃ
vā́
áhaḥ
/
Sentence: 3
vāruṇī́
rā́triḥ
/
Sentence: 4
ahorātrā́bʰyām
eváinam
upā́vaharati
/
Sentence: 5
mitrò
'si
váruṇo
'si
_íty
āha
/
Sentence: 6
maitró
vái
dákṣiṇaḥ
/
Sentence: 7
vāruṇáḥ
savyáḥ
/
Sentence: 8
vaiśvadevy
ā̀míkṣā
/
Sentence: 9
svám
eváinau
bʰāgadʰéyam
upāvàharati
/
Sentence: 10
sám
aháṃ
víśvair
deváir
íty
āha
//
Verse: 2
{BS
1.7.10.60}
Sentence: 1
vaiśvadevyò
vái
prajā́ḥ
/
Sentence: 2
tā́
evá
_ā́dyāḥ
kurute
/
Sentence: 3
kṣatrásya
nā́bʰir
asi
kṣatrásya
yónir
asi
_íty
adʰīvāsám
ā́str̥ṇāti
sayonitvā́ya
/
Sentence: 4
syonā́m
ā́sīda
suṣádām
ā́sīda
_íty
āha
/
Sentence: 5
yatʰāyajúr
eváitát
/
Sentence: 6
mā́
tvā
him̐sīn
mā
_mā
him̐sīd
íty
āha
_áhim̐sāyai
/
Sentence: 7
níṣasāda
dʰr̥távrato
váruṇaḥ
pastyā̀sv
ā́
sā́mrājyāya
sukrátur
íty
āha
/
Sentence: 8
sā́mrājyam
eváinam̐
sukrátuṃ
karoti
/
Sentence: 9
bráhmā́3m̐
tvám̐
rājan
brahmā́
_asi
savitā́si
satyásava
íty
āha
/
Sentence: 10
savitā́ram
eváinam̐
satyásavaṃ
karoti
//
Verse: 3
{BS
1.7.10.61}
Sentence: 1
bráhmā́3m̐
tvám̐
rājan
brahmā́
_asi
_índro
'si
satya
_ójā
íty
āha
/
Sentence: 2
índram
eváinam̐
satya
_ójasaṃ
karoti
/
Sentence: 3
bráhmā́3m̐
tvám̐
rājan
brahmā́
_asi
mitrò
'si
suśéva
íty
āha
/
Sentence: 4
mitrám
eváinam̐
suśévaṃ
karoti
/
Sentence: 5
bráhmā́3m̐
tvám̐
rājan
brahmā́
_asi
váruṇo
'si
satyádʰarmā
_íty
āha
/
Sentence: 6
váruṇam
eváinam̐
satyádʰarmāṇaṃ
karoti
/
Sentence: 7
savitā́
_asi
satyásava
íty
āha
/
Sentence: 8
gāyatrī́m
eváiténa
_abʰivyā́harati
/
Sentence: 9
índro
'si
satya
_ójā
íty
āha
/
Sentence: 10
triṣṭúbʰam
eváiténa
_abʰivyā́harati
//
Verse: 4
{BS
1.7.10.62}
Sentence: 1
mitrò
'si
suśéva
íty
āha
/
Sentence: 2
jágatīm
eváiténa
_abʰivyā́harati
/
Sentence: 3
satyám
etā́
devátāḥ
/
Sentence: 4
satyám
etā́ni
cʰándām̐si
/
Sentence: 5
satyám
evá
_avarundʰe
/
Sentence: 6
váruṇo
'si
satyádʰarmā
_íty
āha
/
Sentence: 7
anuṣṭúbʰam
eváiténa
_abʰivyā́harati
/
Sentence: 8
satya
_anr̥té
vā́
anuṣṭúp
/
Sentence: 9
satya
_anr̥té
váruṇaḥ
/
Sentence: 10
satya
_anr̥té
evá
_avarundʰe
//
Verse: 5
{BS
1.7.10.63}
Sentence: 1
ná
_enam̐
satya
_anr̥té
udité
him̐staḥ
/
Sentence: 2
yá
eváṃ
véda
/
Sentence: 3
índrasya
vájro
'si
vā́rtragʰna
íti
spʰyáṃ
práyaccʰati
/
Sentence: 4
vájro
vái
spʰyaḥ
/
Sentence: 5
vájreṇa
_evā́smā
avaraparám̐
randʰayati
/
Sentence: 6
evám̐
hí
tát
_śréyaḥ
/
Sentence: 7
yád
asmā
eté
rádʰyeyuḥ
/
Sentence: 8
díśo
'bʰy
àyam̐
rā́jā
_abʰūd
íti
páñcākṣā́n
práyaccʰati
/
Sentence: 9
eté
vái
sárvé
'yāḥ
/
Sentence: 10
áparājāyinam
eváinaṃ
karoti
//
Verse: 6
{BS
1.7.10.64}
Sentence: 1
odanám
údbruvate
/
Sentence: 2
parameṣṭhī́
vā́
eṣáḥ
/
Sentence: 3
yád
odanáḥ
/
Sentence: 4
paramā́m
eváinam̐
śríyaṃ
gamayati
/
Sentence: 5
súślokā́3m̐
súmaṅgalā́3m̐
{BS
súślokā́4ṃ
súmaṅgalā́4ṃ
}
sátyarājā́3n
íty
āha
/
Sentence: 6
āśiṣam
eváitā́m
ā́śāste
/
Sentence: 7
śaunaḥśepám
{AS
śyaunaḥśépam
}
ā́kʰyāpayate
/
Sentence: 8
varuṇapāśā́d
eváinaṃ
muñcati
/
Sentence: 9
paraḥśatáṃ
bʰavati
/
Sentence: 10
śata
_ā́yuḥ
púruṣaḥ
śata
_índriyaḥ
/
Sentence: 11
ā́yuṣy
evá
_indriyé
prátitiṣṭhati
/
Sentence: 12
mārutásya
ca
_ékavim̐śatikapālasya
vaiśvadevyái
ca
_āmíkṣāyā
agnáye
sviṣṭakŕ̥te
samávadyati
/
Sentence: 13
devátābʰir
eváinam
ubʰayátaḥ
{BS
/
}
párigr̥hṇāti
/
Sentence: 14
apā́ṃ
náptre
svā́hā
_ūrjó
náptre
svā́hā
_agnáye
gr̥hápataye
svā́hā
_íti
tisrá
ā́hutīr
juhoti
/
Sentence: 15
tráya
imé
lokā́ḥ
/
Sentence: 16
eṣv
èvá
lokéṣu
prátitiṣṭhati
//
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.