TITUS
Black Yajur-Veda: Katha-Upanisad
Part No. 2
Previous part

Chapter: 1 
Paragraph: 1 
Part I
Canto I

āūṃ


Verse: 1 
Sentence: 1    uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau
   
uśan ha vai vājaśravasaḥ sarva-vedasam~ dadau
Sentence: 2    
tasya ha naciketā nāma putra āsa
   
tasya ha naciketāḥ~ nāma putraḥ~ āsa

Verse: 2 
Sentence: 1    
taṃ ha kumāraṃ santaṃ dakṣiṇāsu nīyamānāsu śraddʰāviveśa
   
tam~ ha kumāram~ santam~ dakṣiṇāsu nīyamānāsu śraddʰā~ ā-viveśa
Sentence: 2    
so 'manyata
   
saḥ~ amanyata

Verse: 3 
Sentence: 1    
pītodakā jagdʰatr̥ṇā dugdʰadohā nirindriyāḥ
   
pīta~-udakāḥ~ jagdʰa-tr̥ṇāḥ~ dugdʰa-dohāḥ~
Sentence: 2    
anandā nāma te lokās
   
niḥ~-indriyāḥ~ anandāḥ~
Sentence: 3    
tān sa gaccʰati dadat
   
nāma te lokāḥ~ tān sa gaccʰati tāḥ~ dadat

Verse: 4 
Sentence: 1    
sa hovāca pitaraṃ
   
sa ha~ uvāca pitaram~
Sentence: 2    
tāta kasmai māṃ dāsyasīti
   
tāta kasmai mām~ dāsyasi~
Sentence: 3    
dvitīyaṃ tr̥tīyaṃ
   
iti dvitīyam~ tr̥tīyam~
Sentence: 4    
taṃ hovāca
   
tam~ ha~ uvāca
Sentence: 5    
mr̥tyave tvā dadāmīti
   
mr̥tyave tvā dadāmi~ iti

Verse: 5 
Sentence: 1    
bahūnām emi pratʰamo
   
bahūnām emi pratʰamaḥ~
Sentence: 2    
bahūnām emi madʰyamaḥ
   
bahūnām emi madʰyamas~
Sentence: 4    
kiṃ svid yamasya kartavyaṃ
   
kim~ svid yamasya kartavyam~
Sentence: 5    
yan mayādya kariṣyati
   
yad~ mayā~ adya kariṣyati

Verse: 6 
Sentence: 1    
anupaśya yatʰā pūrve
   
anu-paśya yatʰā pūrve
Sentence: 2    
pratipaśya tatʰāpare
   
prati-paśya tatʰā~ apare
Sentence: 3    
sasyam iva martyaḥ pacyate
   
sasyam iva martyas~ pacyate
Sentence: 4    
sasyam iva jāyate punaḥ
   
sasyam iva jāyate punar~

Verse: 7 
Sentence: 1    
vaiśvānaraḥ praviśaty atitʰir brāhmaṇo gr̥hān
   
vaiśvānaras~ pra-viśati~ atitʰiḥ~ brāhmaṇaḥ~
Sentence: 2    
tasyaitāṃ śāntiṃ kurvanti
   
gr̥hān tasya~ etām~ śāntim~
Sentence: 3    
hara vaivasvatodakam
   
kurvanti hara vaivasvata~ udakam

Verse: 8 
Sentence: 1    
āśāpratīkṣe saṃgataṃ sūnr̥tāṃ ceṣṭāpūrte putrapaśūm̐ś ca sarvān
   
āśā-pratīkṣe saṃgataṃ sūnr̥tāṃ ca~ iṣṭā-pūrte putra-paśūn~ ca
Sentence: 2    
etad vr̥ṅkte puruṣasyālpamedʰaso
   
sarvān etad vr̥ṅkte puruṣasya~ alpa-medʰasaḥ~
Sentence: 3    
yasyānaśnan vasati brāhmaṇo gr̥he
   
yasya~ an-aśnan vasati brāhmaṇaḥ~ gr̥he

Verse: 9 
Sentence: 1    
tisro rātrīr yad avātsīr gr̥he me 'naśnan brahmann atitʰir namasyaḥ
   
tisraḥ~ rātrīḥ~ yad avātsīḥ~ gr̥he me ~an-aśnan brahman~ atitʰiḥ~ namasyaḥ~
Sentence: 2    
namas te 'stu brahman
   
namaḥ~ te ~astu brahman
Sentence: 3    
svasti me 'stu
   
svasti me ~astu
Sentence: 4    
tasmāt prati trīn varān vr̥ṇīṣva
   
tasmād~ prati trīn varān vr̥ṇīṣva

Verse: 10 
Sentence: 1    
śāntasaṃkalpaḥ sumanā yatʰā syād vītamanyur gautamo mābʰi mr̥tyo
   
śānta-saṃkalpas~ sumanā yatʰā syād vīta-manyuḥ~ gautamaḥ~ ~ abʰi
Sentence: 2    
tvatprasr̥ṣṭam mābʰivadet pratīta
   
mr̥tyo tvat-prasr̥ṣṭam ~abʰi-vadet
Sentence: 3    
etat trayāṇāṃ pratʰamaṃ varaṃ vr̥ṇe
   
prati~-itaḥ~ etad~ trayāṇām~ pratʰamam~ varam~ vr̥ṇe

Verse: 11 
Sentence: 1    
yatʰā purastād bʰavitā pratīta
   
yatʰā purastād bʰavitā prati~-itaḥ~
Sentence: 2    
auddālakir āruṇir matprasr̥ṣṭaḥ
   
auddālakiḥ~ āruṇiḥ~ mad~-prasr̥ṣṭas~
Sentence: 3    
sukʰaṃ rātrīḥ śayitā vītamanyus
   
sukʰam~ rātrīs~ śayitā vīta-manyuḥ~
Sentence: 4    
tvāṃ dadr̥śivān mr̥tyumukʰāt pramuktam
   
tvām~ dadr̥śivān mr̥tyu-mukʰād~ pra-muktam

Verse: 12 
Sentence: 1    
svarge loke na bʰayaṃ kiñcanāsti
   
svarge loke na bʰayam~ kim~-cana~
Sentence: 2    
na tatra tvan na jarayā bibʰeti
   
asti na tatra tvad~ na jarayā bibʰeti
Sentence: 3    
ubʰe tīrtvāśanāyāpipāse
   
ubʰe tīrtvā~ aśanāyā-pipāse
Sentence: 4    
śokātigo modate svargaloke
   
śoka~-atigaḥ~ modate svarga-loke

Verse: 13 
Sentence: 1    
sa tvam agniṃ svargyam adʰyeṣi mr̥tyo
   
sa tvam agnim~ svargyam adʰi~-eṣi mr̥tyo
Sentence: 2    
prabrūhi tvaṃ śraddadʰānāya mahyam
   
pra-brūhi tvam~ śrad-dadʰānāya mahyam
Sentence: 3    
svargalokā amr̥tatvaṃ bʰajanta
   
svarga-lokā amr̥tatvaṃ bʰajante~
Sentence: 4    
etad dvitīyena vr̥ṇe vareṇa
   
etad dvitīyena vr̥ṇe vareṇa

Verse: 14 
Sentence: 1    
pra te bravīmi
   
pra te bravīmi
Sentence: 2    
tad u me nibodʰa svargyam agniṃ naciketaḥ prajānan anantalokāptim atʰo pratiṣṭʰāṃ
   
tad u me ni-bodʰa svargyam agnim~ naciketas~ pra-jānan anantaloka~-āptim atʰa~ u
Sentence: 3    
viddʰi tvam etaṃ nihitaṃ guhāyām
   
pra-tiṣṭʰām~ viddʰi tvam etam~ nihitam~ guhāyām

Verse: 15 
Sentence: 1    
lokādim agniṃ tam uvāca tasmai
   
loka~-ādim agnim~ tam uvāca tasmai
Sentence: 2    
iṣṭakā yāvatīr yatʰā
   
yāḥ~ iṣṭakāḥ~ yāvatīḥ~ yatʰā
Sentence: 3    
sa cāpi tat pratyavadad yatʰoktaṃ atʰāsya mr̥tyuḥ punar eva āha tuṣṭaḥ
   
sa ca~ api tad~ prati~-avadad yatʰā~-uktam~ atʰa~ asya mr̥tyus~ punar eva~ āha tuṣṭas~

Verse: 16 
Sentence: 1    
tam abravīt prīyamāṇo mahātmā
   
tam abravīt prīyamāṇaḥ~ mahā~-ātmā
Sentence: 2    
varaṃ tavehādya dadāmi bʰūyaḥ
   
varam~ tava~ iha~ adya dadāmi
Sentence: 3    
tavaiva nāmnā bʰavitāyam agniḥ
   
bʰūyaḥ~ tava~ eva nāmnā bʰavitā~
Sentence: 4    
sr̥ṅkāṃ cemām anekarūpāṃ gr̥hāṇa
   
ayam agnis~ sr̥ṅkām~ ca~ imām aneka-rūpām~ gr̥hāṇa

Verse: 17 
Sentence: 1    
triṇāciketas tribʰir etya sandʰiṃ
   
triṇāciketaḥ~ tribʰiḥ~ etya sandʰim~
Sentence: 2    
trikarmakr̥t tarati janmamr̥tyū
   
trikarma-kr̥t tarati janma-mr̥tyū
Sentence: 3    
brahma jajñaṃ devam īḍyaṃ viditvā
   
brahma jajñam~ devam īḍyam~ viditvā
Sentence: 4    
nicāyyemāṃ śāntim atyantam eti
   
nicāyya~ imām~ śāntim atyantam eti

Verse: 18 
Sentence: 1    
triṇāciketas trayam etad viditvā
   
triṇāciketaḥ~ trayam etad viditvā
Sentence: 2    
ya evaṃ vidvām̐ś cinute nāciketam
   
yaḥ~ evam~ vidvān~ cinute nāciketam
Sentence: 3    
sa mr̥tyupāśān purataḥ praṇodya
   
sa mr̥tyu-pāśān puratas~ pra-~nodya
Sentence: 4    
śokātigo modate svargaloke
   
śoka~-atigaḥ~ modate svarga-loke

Verse: 19 
Sentence: 1    
eṣa te 'gnir naciketaḥ svargyo
   
eṣa te ~agniḥ~ naciketaḥ svargyaḥ~
Sentence: 2    
yam avr̥ṇītʰā dvitīyena vareṇa
   
yam avr̥ṇītʰāḥ~ dvitīyena vareṇa
Sentence: 3    
etam agniṃ tavaiva pravakṣyanti janāsas
   
etam agniṃ tava~ eva pra-vakṣyanti janāsaḥ~
Sentence: 4    
tr̥tīyaṃ varaṃ naciketo vr̥ṇīṣva
   
tr̥tīyam~ varam~ naciketaḥ~ vr̥ṇīṣva

Verse: 20 
Sentence: 1    
yeyaṃ prete vicikitsā manuṣye
   
~ iyaṃ pra~-ite vicikitsā manuṣye
Sentence: 2    
'stīty eke nāyam astīti caike
   
~asti~ iti~ eke na~ ayam asti~ iti ca~ eke
Sentence: 3    
etad vidyām anuśiṣṭas tvayāhaṃ
   
etad vidyām anu-śiṣṭaḥ~ tvayā~ aham~
Sentence: 4    
varāṇām eṣa varas tr̥tīyaḥ
   
varāṇām eṣa varaḥ~ tr̥tīyas~

Verse: 21 
Sentence: 1    
devair atrāpi vicikitsitaṃ purā
   
devaiḥ~ atra~ api vicikitsitam~ purā
Sentence: 2    
na hi suvijñeyam
   
na hi suvijñeyam
Sentence: 3    
aṇur eṣa dʰarmaḥ
   
aṇuḥ~ eṣa dʰarmaḥ~
Sentence: 4    
anyaṃ varaṃ naciketo vr̥ṇīṣva
   
anyam~ varam~ naciketaḥ~ vr̥ṇīṣva
Sentence: 5    
moparotsīr
   
~ upa-rotsīḥ~
Sentence: 6    
ati sr̥jainam
   
ati sr̥ja~ enam

Verse: 22 
Sentence: 1    
devair atrāpi vicikitsitaṃ kila
   
devaiḥ~ atra~ api vicikitsitam~ kila
Sentence: 2    
tvaṃ ca mr̥tyo yan na sujñeyam āttʰa
   
tvam~ ca mr̥tyo yan na sujñeyam āttʰa
Sentence: 3    
vaktā cāsya tvādr̥g anyo na labʰyo
   
vaktā ca~ asya tvādr̥g anyaḥ~ na labʰyaḥ~
Sentence: 4    
nānyo varas tulya etasya kaścit
   
na~ anyaḥ~ varaḥ~ tulyaḥ~ etasya kaḥ~-cit

Verse: 23 
Sentence: 1    
śatāyuṣaḥ putrapautrān vr̥ṇīṣvā bahūn paśūn hastihiraṇyam aśvān
   
śata~-āyuṣas~ putra-pautrān vr̥ṇīṣvā bahūn paśūn hasti-hiraṇyam aśvān
Sentence: 2    
bʰūmer mahad āyatanaṃ vr̥ṇīṣva
   
bʰūmeḥ~ mahad āyatanam~ vr̥ṇīṣva
Sentence: 3    
svayaṃ ca jīva śarado yāvad iccʰasi
   
svayam~ ca jīva śaradaḥ~ yāvad iccʰasi

Verse: 24 
Sentence: 1    
etat tulyaṃ yadi manyase varaṃ
   
etad~ tulyam~ yadi manyase varam~
Sentence: 2    
vr̥ṇīṣva vittaṃ cirajīvikāṃ ca
   
vr̥ṇīṣva vittam~ cira-jīvikām~ ca
Sentence: 3    
mahābʰūmau naciketas tvam edʰi
   
mahā-bʰūmau naciketaḥ~ tvam edʰi
Sentence: 4    
kāmānāṃ tvā kāmabʰājaṃ karomi
   
kāmānām~ tvā kāma-bʰājam~ karomi

Verse: 25 
Sentence: 1    
ye ye kāmā durlabʰā martyaloke
   
ye ye kāmāḥ~ durlabʰāḥ~ martya-loke
Sentence: 2    
sarvān kāmām̐ś cʰandataḥ prārtʰayasva
   
sarvān kāmān~ cʰandatas~ pra~-artʰayasva
Sentence: 3    
imā rāmāḥ saratʰāḥ satūryā
   
imāḥ~ rāmās~ sa-ratʰās~ sa-tūryāḥ~
Sentence: 4    
na hīdr̥śā lambʰanīyā manuṣyair
   
na hi~ īdr̥śāḥ~ lambʰanīyāḥ~ manuṣyaiḥ~
Sentence: 5    
ābʰir matprattābʰiḥ paricārayasva naciketo
   
ābʰiḥ~ mad~-prattābʰis~ pari-cārayasva naciketaḥ~
Sentence: 6    
maraṇaṃ mānuprākṣīḥ
   
maraṇam~ ~ anu-prākṣīs~

Verse: 26 
Sentence: 1    
śvobʰāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ
   
śvaḥ~-bʰāvā martyasya yad antaka~ etad~ sarva~-indriyāṇām~ jarayanti tejaḥ~
Sentence: 2    
api sarvaṃ jīvitam alpam eva
   
api sarvam~ jīvitam alpam eva
Sentence: 3    
tavaiva vāhās tava nr̥tyagīte
   
tava~ eva vāhāḥ~ tava nr̥tya-gīte

Verse: 27 
Sentence: 1    
na vittena tarpaṇīyo manuṣyo
   
na vittena tarpaṇīyaḥ~ manuṣyaḥ~
Sentence: 2    
lapsyāmahe vittam
   
lapsyāmahe vittam
Sentence: 3    
adrākṣma cet tvā
   
adrākṣma ced~ tvā
Sentence: 4    
jīviṣyāmo yāvad īśiṣyasi tvaṃ
   
jīviṣyāmaḥ~ yāvad īśiṣyasi tvam~
Sentence: 5    
varas tu me varaṇīyaḥ sa eva
   
varaḥ~ tu me varaṇīyaḥ sa eva

Verse: 28 
Sentence: 1    
ajīryatām amr̥tānām upetya
   
ajīryatām amr̥tānām upa~-itya
Sentence: 2    
jīryan martyaḥ kvadʰaḥstʰaḥ prajānan
   
jīryan martyas~ kvadʰaḥstʰas~ pra-jānan
Sentence: 3    
abʰidʰyāyan varṇaratipramodān atidīrgʰe jīvite ko rameta
   
abʰi-dʰyāyan varṇa-rati-pramodān ati-dīrgʰe jīvite kaḥ~ rameta

Verse: 29 
Sentence: 1    
yasminn idaṃ vicikitsanti mr̥tyo
   
yasmin~ idam~ vi-cikitsanti mr̥tyo
Sentence: 2    
yat sāmparāye mahati
   
yad~ sāmparāye mahati
Sentence: 3    
brūhi nas tat
   
brūhi naḥ~ tad~
Sentence: 4    
yo 'yaṃ varo gūḍʰam anupraviṣṭo
   
yaḥ~ ayam~ varaḥ~ gūḍʰam anu-pra-viṣṭaḥ~
Sentence: 5    
nānyaṃ tasmān naciketā vr̥ṇīte
   
na~ anyam~ tasmād naciketāḥ~ vr̥ṇīte


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Katha-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.