TITUS
Black Yajur-Veda: Katha-Upanisad
Part No. 7
Paragraph: 3
Part
II
Canto
III
Verse: 1
Sentence: 1
ūrdʰvamūlo
'vākśākʰa
eṣo
'śvattʰaḥ
sanātanaḥ
ūrdʰva-mūlaḥ
~
avāk-śākʰaḥ
~
eṣaḥ
~
aśvattʰaḥ
sanātanaḥ
~
Sentence: 1
tad
eva
śukraṃ
tad
brahma
tad
evāmr̥tam
ucyate
tad
eva
śukram
~
tad
brahma
tad
eva
~
amr̥tam
ucyate
Sentence: 1
tasmim̐l
lokāḥ
śritāḥ
sarve
tasmin
~
lokāḥ
~
śritāḥ
sarve
Sentence: 2
tad
u
nātyeti
kaścana
tad
u
na
~
ati~-eti
kaḥ~-cana
Sentence: 3
etad
vai
tat
etad
vai
tad
~
Verse: 2
Sentence: 1
yad
idaṃ
kiñca
jagat
yad
idam
~
kim~-ca
jagat
Sentence: 2
sarvaṃ
prāṇa
ejati
niḥsr̥tam
sarvam
~
prāṇe
~
ejati
niḥ~-sr̥tam
Sentence: 3
mahad
bʰayaṃ
vajram
udyataṃ
mahad
bʰayam
~
vajram
udyatam
~
Sentence: 4
ya
etad
vidur
ye
~
etad
vidur
Sentence: 5
amr̥tās
te
bʰavanti
amr̥tāḥ
~
te
bʰavanti
Verse: 3
Sentence: 1
bʰayād
asyāgnis
tapati
bʰayād
asya
~
agniḥ
~
tapati
Sentence: 2
bʰayāt
tapati
sūryaḥ
bʰayād
~
tapati
sūryaḥ
~
Sentence: 3
bʰayād
indraś
ca
vāyuś
ca
bʰayād
indraḥ
~
ca
vāyuḥ
~
ca
Sentence: 4
mr̥tyur
dʰāvati
pañcamaḥ
mr̥tyuḥ
~
dʰāvati
pañcamaḥ
~
Verse: 4
Sentence: 1
iha
ced
aśakad
boddʰuṃ
prāk
śarīrasya
visrasas
iha
ced
aśakat
~
boddʰum
~
prāk
śarīrasya
visrasas
Sentence: 2
tataḥ
sargeṣu
lokeṣu
śarīratvāya
kalpate
tataḥ
sargeṣu
lokeṣu
śarīratvāya
kalpate
Verse: 5
Sentence: 1
yatʰādarśe
tatʰātmani
yatʰā
~
ādarśe
tatʰā
~
ātmani
Sentence: 2
yatʰā
svapne
tatʰā
pitr̥loke
yatʰā
svapne
tatʰā
pitr̥-loke
Sentence: 3
yatʰāpsu
parīva
dadr̥śe
tatʰā
gandʰarvaloke
yatʰā
~
apsu
pari
~
iva
dadr̥śe
tatʰā
gandʰarva-loke
Sentence: 4
cʰāyātapayor
iva
brahmaloke
cʰāyā-tapayoḥ
~
iva
brahma-loke
Verse: 6
Sentence: 1
indriyāṇāṃ
pr̥tʰagbʰāvam
udayāstamayau
ca
yat
indriyāṇām
~
pr̥tʰag-bʰāvam
udaya~-astamayau
ca
yad
~
Sentence: 2
pr̥tʰag
utpadyamānānāṃ
matvā
pr̥tʰak
~
ut-padyamānānām
~
matvā
Sentence: 3
dʰīro
na
śocati
dʰīraḥ
~
na
śocati
Verse: 7
Sentence: 1
indriyebʰyaḥ
paraṃ
mano
indriyebʰyaḥ
param
~
manaḥ
~
Sentence: 2
manasaḥ
sattvam
uttamam
manasaḥ
sattvam
uttamam
Sentence: 3
sattvād
adʰi
mahān
ātmā
sattvād
adʰi
mahān
ātmā
Sentence: 4
mahato
'vyaktam
uttamam
mahataḥ
~
avyaktam
uttamam
Verse: 8
Sentence: 1
avyaktāt
tu
paraḥ
puruṣo
vyāpako
'liṅga
eva
ca
avyaktād
~
tu
paraḥ
puruṣaḥ
~
vyāpakaḥ
~
aliṅgaḥ
~
eva
ca
Sentence: 2
yaṃ
jñātvā
mucyate
jantur
yam
~
jñātvā
mucyate
jantuḥ
~
Sentence: 3
amr̥tatvaṃ
ca
gaccʰati
amr̥tatvam
~
ca
gaccʰati
Verse: 9
Sentence: 1
na
saṃdr̥śe
tiṣṭʰati
rūpam
asya
na
saṃdr̥śe
tiṣṭʰati
rūpam
asya
Sentence: 1
na
cakṣuṣā
paśyati
kaścanainam
na
cakṣuṣā
paśyati
kaḥ~-cana
~
enam
Sentence: 1
hr̥dā
manīṣā
manasābʰikl̥pto
hr̥dā
manīṣā
manasā
~
abʰi-kl̥ptaḥ
~
Sentence: 1
ya
etad
vidur
ye
~
etad
vidur
Sentence: 2
amr̥tās
te
bʰavanti
amr̥tāḥ
~
te
bʰavanti
Verse: 10
Sentence: 1
yadā
pañcāvatiṣṭʰante
jñānāni
manasā
saha
yadā
pañca
~
ava-tiṣṭʰante
jñānāni
manasā
saha
Sentence: 2
buddʰiś
ca
na
viceṣṭate
buddʰiḥ
~
ca
na
vi-ceṣṭate
Sentence: 3
tām
āhuḥ
paramāṃ
gatim
tām
āhur
~
paramām
~
gatim
Verse: 11
Sentence: 1
tāṃ
yogam
iti
manyante
stʰirām
indriyadʰāraṇām
tām
~
yogam
iti
manyante
stʰirām
indriya-dʰāraṇām
Sentence: 2
apramattas
tadā
bʰavati
apramattaḥ
~
tadā
bʰavati
Sentence: 3
yogo
hi
prabʰavāpyayau
yogaḥ
~
hi
prabʰava~-apyayau
Verse: 12
Sentence: 1
naiva
vācā
na
manasā
prāptuṃ
śakyo
na
cakṣuṣā
na
~
eva
vācā
na
manasā
pra~-āptum
~
śakyaḥ
~
na
cakṣuṣā
Sentence: 2
astīti
bruvato
'nyatra
asti
~
iti
bruvataḥ
~
anyatra
Sentence: 3
katʰaṃ
tad
upalabʰyate
katʰam
~
tad
upa-labʰyate
Verse: 13
Sentence: 1
astīty
evopalabdʰavyas
asti
~
iti
eva
~
upa-labdʰavyaḥ
~
Sentence: 2
tattvabʰāvena
cobʰayoḥ
tattva-bʰāvena
ca
~
ubʰayoḥ
~
Sentence: 3
astīty
evopalabdʰasya
asti
~
iti
~
eva
~
upa-labdʰasya
Sentence: 4
tattvabʰāvaḥ
prasīdati
tattva-bʰāvaḥ
pra-sīdati
Verse: 14
Sentence: 1
yadā
sarve
pramucyante
yadā
sarve
pra-mucyante
Sentence: 2
kāmā
ye
'sya
hr̥di
śritāḥ
kāmā
ye
~asya
hr̥di
śritāḥ
~
Sentence: 3
atʰa
martyo
'mr̥to
bʰavaty
atʰa
martyaḥ
~
amr̥taḥ
~
bʰavati
~
Sentence: 4
atra
brahma
samaśnute
atra
brahma
sam-aśnute
Verse: 15
Sentence: 1
yatʰā
sarve
prabʰidyante
hr̥dayasyeha
grantʰayaḥ
yatʰā
sarve
pra-bʰidyante
hr̥dayasya
~
iha
grantʰayaḥ
~
Sentence: 2
atʰa
martyo
'mr̥to
bʰavaty
atʰa
martyaḥ
~
amr̥taḥ
~
bʰavati
~
Sentence: 3
etāvad
anuśāsanam
etāvad
anuśāsanam
Verse: 16
Sentence: 1
śataṃ
caikā
ca
hr̥dayasya
nāḍyaḥ
śatam
~
ca
~
ekā
ca
hr̥dayasya
nāḍyaḥ
~
Sentence: 2
tāsāṃ
mūrdʰānam
abʰiniḥsr̥taikā
tāsām
~
mūrdʰānam
abʰi-niḥ~-sr̥tā
~
Sentence: 3
tayordʰvam
āyann
amr̥tatvam
eti
ekā
tayā
~
ūrdʰvam
ā-yan
~
amr̥tatvam
eti
Sentence: 4
viṣvaṅṅ
anyā
utkramaṇe
bʰavanti
viṣvaṅ
~
anyā
utkramaṇe
bʰavanti
Verse: 17
Sentence: 1
aṅguṣṭʰamātraḥ
puruṣo
'ntarātmā
aṅguṣṭʰa-mātraḥ
puruṣaḥ
~
antar-ātmā
Sentence: 2
sadā
janānāṃ
hr̥daye
samniviṣṭaḥ
sadā
janānām
~
hr̥daye
sam-ni-viṣṭaḥ
~
Sentence: 3
taṃ
svāc
cʰarīrāt
pravr̥hen
tam
~
svād
~
śarīrād
~
pravr̥het
~
Sentence: 4
muñjād
iveṣīkāṃ
dʰairyeṇa
muñjād
iva
~
iṣīkām
~
dʰairyeṇa
Sentence: 5
taṃ
vidyāc
cʰukram
amr̥taṃ
tam
~
vidyāt
~
śukram
amr̥tam
~
Sentence: 6
taṃ
vidyāc
cʰukram
amr̥tam
iti
tam
~
vidyāt
~
śukram
amr̥tam
iti
Verse: 18
Sentence: 1
mr̥tyuproktāṃ
naciketo
'tʰa
labdʰvā
vidyām
etāṃ
yogavidʰiṃ
ca
kr̥tsnam
mr̥tyu-proktām
~
naciketaḥ
~
atʰa
labdʰvā
vidyām
etām
~
yoga-vidʰiṃ
ca
kr̥tsnam
Sentence: 2
brahmaprāpto
virajo
'bʰūd
vimr̥tyuḥ
brahma-prāptaḥ
~
virajaḥ
~
abʰūt
~
vimr̥tyuḥ
~
Sentence: 3
anyo
'py
evaṃ
yo
vid
adʰyātmam
eva
anyaḥ
~
api
~
evaṃ
yaḥ
~
vid
adʰyātmam
eva
This text is part of the
TITUS
edition of
Black Yajur-Veda: Katha-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.