TITUS
Black Yajur-Veda: Katha-Upanisad
Part No. 7
Previous part

Paragraph: 3 
Part II
Canto III


Verse: 1 
Sentence: 1    ūrdʰvamūlo 'vākśākʰa eṣo 'śvattʰaḥ sanātanaḥ
   
ūrdʰva-mūlaḥ~ avāk-śākʰaḥ~ eṣaḥ~ aśvattʰaḥ sanātanaḥ~
Sentence: 1    
tad eva śukraṃ tad brahma tad evāmr̥tam ucyate
   
tad eva śukram~ tad brahma tad eva~ amr̥tam ucyate
Sentence: 1    
tasmim̐l lokāḥ śritāḥ sarve
   
tasmin~ lokāḥ~ śritāḥ sarve
Sentence: 2    
tad u nātyeti kaścana
   
tad u na~ ati~-eti kaḥ~-cana
Sentence: 3    
etad vai tat
   
etad vai tad~

Verse: 2 
Sentence: 1    
yad idaṃ kiñca jagat
   
yad idam~ kim~-ca jagat
Sentence: 2    
sarvaṃ prāṇa ejati niḥsr̥tam
   
sarvam~ prāṇe~ ejati niḥ~-sr̥tam
Sentence: 3    
mahad bʰayaṃ vajram udyataṃ
   
mahad bʰayam~ vajram udyatam~
Sentence: 4    
ya etad vidur
   
ye~ etad vidur
Sentence: 5    
amr̥tās te bʰavanti
   
amr̥tāḥ~ te bʰavanti

Verse: 3 
Sentence: 1    
bʰayād asyāgnis tapati
   
bʰayād asya~ agniḥ~ tapati
Sentence: 2    
bʰayāt tapati sūryaḥ
   
bʰayād~ tapati sūryaḥ~
Sentence: 3    
bʰayād indraś ca vāyuś ca
   
bʰayād indraḥ~ ca vāyuḥ~ ca
Sentence: 4    
mr̥tyur dʰāvati pañcamaḥ
   
mr̥tyuḥ~ dʰāvati pañcamaḥ~

Verse: 4 
Sentence: 1    
iha ced aśakad boddʰuṃ prāk śarīrasya visrasas
   
iha ced aśakat~ boddʰum~ prāk śarīrasya visrasas
Sentence: 2    
tataḥ sargeṣu lokeṣu śarīratvāya kalpate
   
tataḥ sargeṣu lokeṣu śarīratvāya kalpate

Verse: 5 
Sentence: 1    
yatʰādarśe tatʰātmani
   
yatʰā~ ādarśe tatʰā~ ātmani
Sentence: 2    
yatʰā svapne tatʰā pitr̥loke
   
yatʰā svapne tatʰā pitr̥-loke
Sentence: 3    
yatʰāpsu parīva dadr̥śe tatʰā gandʰarvaloke
   
yatʰā~ apsu pari~ iva dadr̥śe tatʰā gandʰarva-loke
Sentence: 4    
cʰāyātapayor iva brahmaloke
   
cʰāyā-tapayoḥ~ iva brahma-loke

Verse: 6 
Sentence: 1    
indriyāṇāṃ pr̥tʰagbʰāvam udayāstamayau ca yat
   
indriyāṇām~ pr̥tʰag-bʰāvam udaya~-astamayau ca yad~
Sentence: 2    
pr̥tʰag utpadyamānānāṃ matvā
   
pr̥tʰak~ ut-padyamānānām~ matvā
Sentence: 3    
dʰīro na śocati
   
dʰīraḥ~ na śocati

Verse: 7 
Sentence: 1    
indriyebʰyaḥ paraṃ mano
   
indriyebʰyaḥ param~ manaḥ~
Sentence: 2    
manasaḥ sattvam uttamam
   
manasaḥ sattvam uttamam
Sentence: 3    
sattvād adʰi mahān ātmā
   
sattvād adʰi mahān ātmā
Sentence: 4    
mahato 'vyaktam uttamam
   
mahataḥ~ avyaktam uttamam

Verse: 8 
Sentence: 1    
avyaktāt tu paraḥ puruṣo vyāpako 'liṅga eva ca
   
avyaktād~ tu paraḥ puruṣaḥ~ vyāpakaḥ~ aliṅgaḥ~ eva ca
Sentence: 2    
yaṃ jñātvā mucyate jantur
   
yam~ jñātvā mucyate jantuḥ~
Sentence: 3    
amr̥tatvaṃ ca gaccʰati
   
amr̥tatvam~ ca gaccʰati

Verse: 9 
Sentence: 1    
na saṃdr̥śe tiṣṭʰati rūpam asya
   
na saṃdr̥śe tiṣṭʰati rūpam asya
Sentence: 1    
na cakṣuṣā paśyati kaścanainam
   
na cakṣuṣā paśyati kaḥ~-cana~ enam
Sentence: 1    
hr̥dā manīṣā manasābʰikl̥pto
   
hr̥dā manīṣā manasā~ abʰi-kl̥ptaḥ~
Sentence: 1    
ya etad vidur
   
ye~ etad vidur
Sentence: 2    
amr̥tās te bʰavanti
   
amr̥tāḥ~ te bʰavanti

Verse: 10 
Sentence: 1    
yadā pañcāvatiṣṭʰante jñānāni manasā saha
   
yadā pañca~ ava-tiṣṭʰante jñānāni manasā saha
Sentence: 2    
buddʰiś ca na viceṣṭate
   
buddʰiḥ~ ca na vi-ceṣṭate
Sentence: 3    
tām āhuḥ paramāṃ gatim
   
tām āhur~ paramām~ gatim

Verse: 11 
Sentence: 1    
tāṃ yogam iti manyante stʰirām indriyadʰāraṇām
   
tām~ yogam iti manyante stʰirām indriya-dʰāraṇām
Sentence: 2    
apramattas tadā bʰavati
   
apramattaḥ~ tadā bʰavati
Sentence: 3    
yogo hi prabʰavāpyayau
   
yogaḥ~ hi prabʰava~-apyayau

Verse: 12 
Sentence: 1    
naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā
   
na~ eva vācā na manasā pra~-āptum~ śakyaḥ~ na cakṣuṣā
Sentence: 2    
astīti bruvato 'nyatra
   
asti~ iti bruvataḥ~ anyatra
Sentence: 3    
katʰaṃ tad upalabʰyate
   
katʰam~ tad upa-labʰyate

Verse: 13 
Sentence: 1    
astīty evopalabdʰavyas
   
asti~ iti eva~ upa-labdʰavyaḥ~
Sentence: 2    
tattvabʰāvena cobʰayoḥ
   
tattva-bʰāvena ca~ ubʰayoḥ~
Sentence: 3    
astīty evopalabdʰasya
   
asti~ iti~ eva~ upa-labdʰasya
Sentence: 4    
tattvabʰāvaḥ prasīdati
   
tattva-bʰāvaḥ pra-sīdati

Verse: 14 
Sentence: 1    
yadā sarve pramucyante
   
yadā sarve pra-mucyante
Sentence: 2    
kāmā ye 'sya hr̥di śritāḥ
   
kāmā ye ~asya hr̥di śritāḥ~
Sentence: 3    
atʰa martyo 'mr̥to bʰavaty
   
atʰa martyaḥ~ amr̥taḥ~ bʰavati~
Sentence: 4    
atra brahma samaśnute
   
atra brahma sam-aśnute

Verse: 15 
Sentence: 1    
yatʰā sarve prabʰidyante hr̥dayasyeha grantʰayaḥ
   
yatʰā sarve pra-bʰidyante hr̥dayasya~ iha grantʰayaḥ~
Sentence: 2    
atʰa martyo 'mr̥to bʰavaty
   
atʰa martyaḥ~ amr̥taḥ~ bʰavati~
Sentence: 3    
etāvad anuśāsanam
   
etāvad anuśāsanam

Verse: 16 
Sentence: 1    
śataṃ caikā ca hr̥dayasya nāḍyaḥ
   
śatam~ ca~ ekā ca hr̥dayasya nāḍyaḥ~
Sentence: 2    
tāsāṃ mūrdʰānam abʰiniḥsr̥taikā
   
tāsām~ mūrdʰānam abʰi-niḥ~-sr̥tā~
Sentence: 3    
tayordʰvam āyann amr̥tatvam eti
   
ekā tayā~ ūrdʰvam ā-yan~ amr̥tatvam eti
Sentence: 4    
viṣvaṅṅ anyā utkramaṇe bʰavanti
   
viṣvaṅ~ anyā utkramaṇe bʰavanti

Verse: 17 
Sentence: 1    
aṅguṣṭʰamātraḥ puruṣo 'ntarātmā
   
aṅguṣṭʰa-mātraḥ puruṣaḥ~ antar-ātmā
Sentence: 2    
sadā janānāṃ hr̥daye samniviṣṭaḥ
   
sadā janānām~ hr̥daye sam-ni-viṣṭaḥ~
Sentence: 3    
taṃ svāc cʰarīrāt pravr̥hen
   
tam~ svād~ śarīrād~ pravr̥het~
Sentence: 4    
muñjād iveṣīkāṃ dʰairyeṇa
   
muñjād iva~ iṣīkām~ dʰairyeṇa
Sentence: 5    
taṃ vidyāc cʰukram amr̥taṃ
   
tam~ vidyāt~ śukram amr̥tam~
Sentence: 6    
taṃ vidyāc cʰukram amr̥tam iti
   
tam~ vidyāt~ śukram amr̥tam iti

Verse: 18 
Sentence: 1    
mr̥tyuproktāṃ naciketo 'tʰa labdʰvā vidyām etāṃ yogavidʰiṃ ca kr̥tsnam
   
mr̥tyu-proktām~ naciketaḥ~ atʰa labdʰvā vidyām etām~ yoga-vidʰiṃ ca kr̥tsnam
Sentence: 2    
brahmaprāpto virajo 'bʰūd vimr̥tyuḥ
   
brahma-prāptaḥ~ virajaḥ~ abʰūt~ vimr̥tyuḥ~
Sentence: 3    
anyo 'py evaṃ yo vid adʰyātmam eva
   
anyaḥ~ api~ evaṃ yaḥ~ vid adʰyātmam eva


This text is part of the TITUS edition of Black Yajur-Veda: Katha-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.