TITUS
White Yajur-Veda: Katyayana-Sulba-Sutra
Part No. 2
Previous part

Paragraph: 2 
Sentence: 1    aṅgulai ratʰasaṃmitāyāḥ pramāṇam \ tatrāṣṭāśītiśatamīṣā \ catuḥśatamakṣaḥ \ ṣaḍaśītiryugam \ catvāro 'ṣṭakāḥ śamyā \1\
Sentence: 2    
paitr̥kyāṃ dvipuruṣaṃ samacaturaśraṃ kr̥tvā karaṇīmadʰye śaṅkavaḥ sa samādʰiḥ \2\
Sentence: 3    
karaṇī tatkaraṇī tiryaṅmānī pārśvamānyakṣṇayā ceti rajjavaḥ \3\
Sentence: 4    
padaṃ tiryaṅmānī tripadā pārśvamānī tasyākṣṇyā rajjurdaśakaraṇī \4\
Sentence: 5    
evaṃ dvipadā tiryaṅmānī ṣaṭpadā pārśvamānī tasyākṣṇayā rajjuścatvāriṃśatkaraṇī \5\
Sentence: 6    
upadiṣṭaṃ yugapramāṇaṃ śamyāpramāṇaṃ ca darśanāt \6\
Sentence: 7    
dīrgʰacaturaśrasyākṣṇayā rajjustiryaṅmānī pārśvamānī ca yatpr̥tʰagbʰūte kurutastadubʰayaṃ karotīti kṣetrajñānam \7\
Sentence: 8    
samacaturaśrasyākṣṇayā rajjurdvikaraṇī \8\
Sentence: 9    
karaṇīṃ tr̥tīyena vardʰayettacca svacaturtʰenātmacatustr̥ṃśonena saviśeṣa iti viśeṣaḥ \9\
Sentence: 10    
pramāṇaṃ tiryak dvikaraṇyāyāmastasyākṣṇayā rajjustrikaraṇī \10\
Sentence: 11    
tr̥tīyakaraṇyetena vyākʰyātā \ pramāṇavibʰāgastu navadʰā karaṇītr̥tīyaṃ navabʰāgaḥ \ navabʰāgāstrayastr̥tīyakaraṇī \11\
Sentence: 12    
sautrāmaṇyāṃ prakramārtʰā \ tr̥tīyakaraṇī samāsārtʰā \12\
Sentence: 13    
tulyapramāṇānāṃ samacaturasrāṇāmuktaḥ samāsaḥ \ nānāpramāṇasamāse hrasīyasaḥ karaṇyā varṣīyaso 'paccʰindyāttasyākṣṇayā rajjurubʰe samasyatīti samāsaḥ \13\ \\2\\

Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.