TITUS
Corpus of Khotanese Saka Texts
Part No. 434
Previous part

Text: 73r 
Line: 1    sarva-nivaraṇa-viṣkambhä sudhanä vimukti-candrä mahāsthāmaprāptä
Line: 2    
susthittamatä dr̥ḍhamatä śśāntämata mahāma vimalakīrttä
Line: 3    
satvä āstaṃna biśśānu gyastānu balysą̄nu u biśśānu bodhisatvānu
Line: 4    
u biśśānu ṣṣāvānu u biśśānu riṣayānu biśśānu namas-
Line: 5    
pando o rraṣṭu pastāta īndä o yāva śśirye hirä praysaṃna īndä ttyā
Line: 6    
nunä baña hime hulgu aysmūna ttrāmī ttaraṃdarna namasī u pvā'ṇä

Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.