Thesaurus Indogermanischer Text- und Sprachmaterialien

Indica-Vedica

MuðÙaka-Upani÷ad

Achtung: Um die in diesem Text erscheinenden Sonderzeichen auf Bildschirm und Drucker sichtbar zu machen, muß das TITUS-Fontpaket Indoiranistik installiert sein. Der Net-Browser ist so einzustellen, daß für das Encoding "User-defined" dokumentspezifische Fonts genutzt werden können. Attention: The non-ASCII characters as contained in this page can only be displayed and printed by installing the TITUS font package Indoiranistik and by enabling the use of "document-specified fonts" for the "user-defined" encoding in your net browser.


Achtung: Dies ist eine Internet-Sonderausgabe der Mundaka-Upanishad. Bei Zitierung sind der Bearbeiter und das Erstellungsdatum anzugeben. Attention: This is a special edition of the Mundaka-Upanishad for the internet. In quotations, please indicate the editor and the date of last changes.


MuðÙaka-Upani÷ad On the basis of the edition Limaye-Vadekar (ed.), MuðÙaka-Upani÷ad, Poona (vaidika saéöodhana maðÙala) 1958
Electronically edited by Paolo Magnone - March 1986. Markup system:
- diamond brackets, code t...: title.
- units: book, khaðÙa, paragraph/strophe.
- chevrons, code p: prose passage.
- chevrons, code v: verse passage.
- between braces: comments.
- between brackets: sandhi-free text.
- between parentheses: transcriptional text.
- #: proper name of person or place (not god).
- $: difficult / irregular / ambiguous.

MuðÙUp1
1
1,1,1
{verse}
(brahm¦ dev¦n¦é prathamaâ sambabhªva viövasya kart¦ bhuvanasya gopt¦.)
[brahm¦ dev¦n¦m prathamaâ sambabhªva viövasya kart¦ bhuvanasya gopt¦.]
(sa brahmavidy¦é sarvavidy¦prati÷üh¦m atharv¦ya jye÷ühaputr¦ya pr¦ha.)
[saâ brahmavidy¦m sarvavidy¦prati÷üh¦m #atharv¦ya jye÷ühaputr¦ya pr¦ha.]
1,1,2
(atharvaðe y¦é pravadeta brahm¦ atharv¦ t¦é purov¦c¦ígire brahmavidy¦m.)
[#atharvaðe y¦m pravadeta brahm¦ #atharv¦ t¦m pur¦ uv¦ca #aígire brahmavidy¦m.]
(sa bh¦radv¦j¦ya satyavah¦ya pr¦ha bh¦radv¦jo 'ígirase par¦var¦m.)
[saâ #bh¦radv¦j¦ya #satyavah¦ya pr¦ha #bh¦radv¦jaâ #aígirase par¦var¦m.]
1,1,3
{prose}
(öaunako ha vai mah¦ö¦lo 'ígirasaé vidhivad upasannaâ papraccha.)
[#öaunakaâ ha vai mah¦ö¦laâ #aígirasam vidhivat upasannaâ papraccha.]
(kasmin nu bhagavo vij¤¦te sarvam idaé vij¤¦taé bhavat¨ti.)
[kasmin nu bhagavaâ vij¤¦te sarvam idam vij¤¦tam bhavati iti.]
1,1,4
(tasmai sa hov¦ca. dve vidye veditavya iti ha sma yad brahmavido vadanti)
[tasmai saâ ha uv¦ca. dve vidye veditavye iti ha sma yat brahmavidaâ vadanti]
(par¦ caiv¦par¦ ca.)
[par¦ ca eva apar¦ ca.]
1,1,5
(tatr¦par¦ ñgvedo yajurvedaâ s¦mavedo 'tharvavedaâ öik÷¦ kalpo)
[tatra apar¦ ñgvedaâ yajurvedaâ s¦mavedaâ atharvavedaâ öik÷¦ kalpaâ]
(vy¦karaðaé niruktaé chando jyoti÷am iti. atha par¦ yay¦ tad ak÷aram)
[vy¦karaðam niruktam chandaâ jyoti÷am iti. atha par¦ yay¦ tat ak÷aram]
(adhigamyate.)
[adhigamyate.]
1,1,6
{verse}
(yat tad adreöyam agr¦hyam agotram avarðam acak÷uâörotraé tad ap¦ðip¦dam.)
[yat tat $adreöyam agr¦hyam agotram avarðam acak÷uâörotram tat ap¦ðip¦dam.]
(nityaé vibhué sarvagataé susªk÷maé tad avyayaé yad bhªtayonié paripaöyanti)
[nityam vibhum sarvagatam susªk÷mam tat avyayam yat bhªtayonim paripaöyanti]
(dh¨r¦â.)
[dh¨r¦â.]
1,1,7
(yathorðan¦bhiâ sñjate gñhðate ca yath¦ pñthivy¦m o÷adhayaâ sambhavanti.)
[yath¦ ªrðan¦bhiâ sñjate gñhðate ca yath¦ pñthivy¦m o÷adhayaâ sambhavanti.]
(yath¦ sataâ puru÷¦t keöalom¦ni tath¦k÷ar¦t sambhavat¨ha viövam.)
[yath¦ sataâ puru÷¦t keöalom¦ni tath¦ ak÷ar¦t sambhavati iha viövam.]
1,1,8
(tapas¦ c¨yate brahma tato 'nnam abhij¦yate.)
[tapas¦ c¨yate brahma tataâ annam abhij¦yate.]
(ann¦t pr¦ðo manaâ satyaé lok¦â karmasu c¦mñtam.)
[ann¦t pr¦ðaâ manaâ satyam lok¦â karmasu ca amñtam.]
1,1,9
(yaâ sarvaj¤aâ sarvavid yasya j¤¦namayaé tapaâ.)
[yaâ sarvaj¤aâ sarvavit yasya j¤¦namayam tapaâ.]
(tasm¦d etad brahma n¦ma rªpam annaé ca j¦yate.)
[tasm¦t etat brahma n¦ma rªpam annam ca j¦yate.]
2
1,2,1
{prose}
(tad etat satyam.)
[tat etat satyam.]
{verse}
(mantre÷u karm¦ði kavayo y¦ny apaöyaés t¦ni tret¦y¦é bahudh¦ santat¦ni.)
[mantre÷u karm¦ði kavayaâ y¦ni apaöyan t¦ni tret¦y¦m bahudh¦ santat¦ni.]
(t¦ny ¦caratha niyataé satyak¦m¦ e÷a vaâ panth¦â sukñtasya loke.)
[t¦ni ¦caratha niyatam satyak¦m¦â e÷aâ vaâ panth¦â sukñtasya loke.]
1,2,2
(yad¦ lel¦yate hy arciâ samiddhe havyav¦hane.)
[yad¦ lel¦yate hi arciâ samiddhe havyav¦hane.]
(tad¦jyabh¦g¦v antareð¦hut¨â pratip¦dayed öraddhay¦ hutam.)
[tad¦ ¦jyabh¦gau antareða ¦hut¨â pratip¦dayet öraddhay¦ hutam.]
{öraddhay¦ hutam om. ed. princ.}
(p3)
(yasy¦gnihotram adaröam apaurðam¦sam ac¦turm¦syam an¦grayaðam)
[yasya agnihotram adaröam apaurðam¦sam ac¦turm¦syam an¦grayaðam]
(atithivarjitaé ca.)
[atithivarjitam ca.]
(ahutam avaiövadevam avidhin¦ hutam ¦ saptam¦és tasya lok¦n hinasti.)
[ahutam avaiövadevam avidhin¦ hutam ¦ saptam¦n tasya lok¦n hinasti.]
1,2,4
(k¦l¨ kar¦l¨ ca manojav¦ ca sulohit¦ y¦ ca sudhªmravarð¦.)
[k¦l¨ kar¦l¨ ca manojav¦ ca sulohit¦ y¦ ca sudhªmravarð¦.]
(sphuliígin¨ viövaruc¨ ca dev¨ lel¦yam¦n¦ iti sapta jihv¦â.)
[sphuliígin¨ viövaruc¨ ca dev¨ lel¦yam¦n¦â iti sapta jihv¦â.]
1,2,5
(ete÷u yaö carate bhr¦jam¦ne÷u yath¦k¦laé c¦hutayo hy ¦dad¦yan.)
[ete÷u yaâ carate bhr¦jam¦ne÷u yath¦k¦lam ca ¦hutayaâ hi $¦dad¦yan.]
(taé nayanty et¦â sªryasya raömayo yatra dev¦n¦é patir eko 'dhiv¦saâ.)
[tam nayanti et¦â sªryasya raömayaâ yatra dev¦n¦m patiâ ekaâ adhiv¦saâ.]
1,2,6
(ehy eh¨ti tam ¦hutayaâ suvarcasaâ sªryasya raömibhir yajam¦naé vahanti.)
[ehi ehi iti tam ¦hutayaâ suvarcasaâ sªryasya raömibhiâ yajam¦nam vahanti.]
(priy¦é v¦cam abhivadantyo 'rcayantya e÷a vaâ puðyaâ sukñto brahmalokaâ.)
[priy¦m v¦cam abhivadantyaâ arcayantyaâ e÷aâ vaâ puðyaâ sukñtaâ brahmalokaâ.]
1,2,7
(plav¦ hy ete adñÙh¦ yaj¤arªp¦ a÷ü¦daöoktam avaraé ye÷u karma.)
[plav¦â hi ete adñÙh¦â yaj¤arªp¦â a÷ü¦daöa uktam avaram ye÷u karma.]
(etac chreyo ye 'bhinandanti mªÙh¦ jar¦mñtyué te punar ev¦piyanti.)
[etat öreyaâ ye abhinandanti mªÙh¦â jar¦mñtyum te punar eva apiyanti.]
1,2,8
(avidy¦y¦m antare vartam¦n¦â svayandh¨r¦â paðÙitaé manyam¦n¦â.)
[avidy¦y¦m antare vartam¦n¦â svayandh¨r¦â paðÙitam manyam¦n¦â.]
(jaíghanyam¦n¦â pariyanti mªÙh¦ andhenaiva n¨yam¦n¦ yath¦ndh¦â.)
[jaíghanyam¦n¦â pariyanti mªÙh¦â andhena eva n¨yam¦n¦â yath¦ andh¦â.]
1,2,9
(avidy¦y¦é bahudh¦ vartam¦n¦ vayaé kñt¦rth¦ ity abhimanyanti b¦l¦â.)
[avidy¦y¦m bahudh¦ vartam¦n¦â vayam kñt¦rth¦â iti abhimanyanti b¦l¦â.]
(yat karmiðo na pravedayanti r¦g¦t ten¦tur¦â k÷¨ðalok¦ö cyavante.)
[yat karmiðaâ na pravedayanti r¦g¦t tena ¦tur¦â k÷¨ðalok¦â cyavante.]
1,2,10
(i÷ü¦pªrtaé manyam¦n¦ vari÷ühaé n¦nyac chreyo vedayante pramªÙh¦â.)
[i÷ü¦pªrtam manyam¦n¦â vari÷üham na anyat öreyaâ vedayante pramªÙh¦â.]
(n¦kasya pñ÷ühe te sukñte 'nubhªtvemaé lokaé h¨nataraé v¦ viöanti.)
[n¦kasya pñ÷ühe te sukñte anubhªtv¦ imam lokam h¨nataram v¦ viöanti.]
1,2,11
(tapaâöraddhe ye hy upavasanty araðye ö¦nt¦ vidv¦éso bhaik÷acary¦é carantaâ.)
[tapaâöraddhe ye hi upavasanti araðye ö¦nt¦â vidv¦ésaâ bhaik÷acary¦m carantaâ.]
(sªryadv¦reða te viraj¦â pray¦nti yatr¦mñtaâ sa puru÷o hy avyay¦tm¦.)
[sªryadv¦reða te viraj¦â pray¦nti yatra amñtaâ saâ puru÷aâ hi avyay¦tm¦.]
1,2,12
(par¨k÷ya lok¦n karmacit¦n br¦hmaðo nirvedam ¦y¦n n¦sty akñtaâ kñtena.)
[par¨k÷ya lok¦n karmacit¦n br¦hmaðaâ nirvedam ¦y¦t na asti akñtaâ kñtena.]
(tad vij¤¦n¦rthaé sa gurum ev¦bhigacchet samitp¦ðiâ örotriyaé brahmaði÷üham.)
[tat vij¤¦n¦rtham saâ gurum eva abhigacchet samitp¦ðiâ örotriyam brahmaði÷üham.]
1,2,13
(tasmai sa vidv¦n upasann¦ya samyak praö¦ntacitt¦ya öam¦nvit¦ya.)
[tasmai saâ vidv¦n upasann¦ya samyak praö¦ntacitt¦ya öam¦nvit¦ya.]
(yen¦k÷araé puru÷aé veda satyaé prov¦ca t¦é tattvato brahmavidy¦m.)
[yena ak÷aram puru÷am veda satyam prov¦ca t¦m tattvataâ brahmavidy¦m.]
MuðÙUp2
1
2,1,1
{prose}
(tad etat satyam.)
[tat etat satyam.]
{verse}
(yath¦ sud¨pt¦t p¦vak¦d visphuliíg¦â sahasraöaâ prabhavante sarªp¦â.)
[yath¦ sud¨pt¦t p¦vak¦t visphuliíg¦â sahasraöaâ prabhavante sarªp¦â.]
(tath¦k÷ar¦d vividh¦â somya bh¦v¦â praj¦yante tatra caiv¦piyanti.)
[tath¦ ak÷ar¦t vividh¦â somya bh¦v¦â praj¦yante tatra ca eva apiyanti.]
2,1,2
(divyo hy amªrtaâ puru÷o $sa b¦hy¦bhyantaro hy ajaâ.)
[divyaâ hi amªrtaâ puru÷aâ saâ b¦hy¦bhyantaraâ hi ajaâ.]
(apr¦ðo hy aman¦â öubhro hy ak÷ar¦t parataâ paraâ.)
[apr¦ðaâ hi aman¦â öubhraâ hi ak÷ar¦t parataâ paraâ.]
2,1,3
(etasm¦j j¦yate pr¦ðo manaâ sarvendriy¦ði ca.)
[etasm¦t j¦yate pr¦ðaâ manaâ sarvendriy¦ði ca.]
(khaé v¦yur jyotir ¦paâ pñthiv¨ viövasya dh¦rið¨.)
[kham v¦yuâ jyotiâ ¦paâ pñthiv¨ viövasya dh¦rið¨.]
2,1,4
(agnir mªrdh¦ cak÷u÷¨ candrasªryau diöaâ örotre v¦g vivñt¦ö ca ved¦â.)
[agniâ mªrdh¦ cak÷u÷¨ candrasªryau diöaâ örotre v¦k vivñt¦â ca ved¦â.]
(v¦yuâ pr¦ðo hñdayaé viövam asya padbhy¦é pñthiv¨ hy e÷a sarvabhªt¦ntar¦tm¦.)
[v¦yuâ pr¦ðaâ hñdayam viövam asya padbhy¦m pñthiv¨ hi e÷aâ sarvabhªt¦ntar¦tm¦.]
2,1,5
(tasm¦d agniâ samidho yasya sªryaâ som¦t parjanya o÷adhayaâ pñthivy¦m.)
[tasm¦t agniâ samidhaâ yasya sªryaâ som¦t parjanyaâ o÷adhayaâ pñthivy¦m.]
(pum¦n retaâ si¤cati yo÷it¦y¦é bahv¨â praj¦â puru÷¦t samprasªt¦â.)
[pum¦n retaâ si¤cati yo÷it¦y¦m bahv¨â praj¦â puru÷¦t samprasªt¦â.]
2,1,6
(tasm¦d ñcaâ s¦ma yajªé÷i d¨k÷¦ yaj¤¦ö ca sarve kratavo dak÷ið¦ö ca.)
[tasm¦t ñcaâ s¦ma yajªé÷i d¨k÷¦â yaj¤¦â ca sarve kratavaâ dak÷ið¦â ca.]
(saévatsaraö ca yajam¦naö ca lok¦â somo yatra pavate yatra sªryaâ.)
[saévatsaraâ ca yajam¦naâ ca lok¦â somaâ yatra pavate yatra sªryaâ.]
2,1,7
(tasm¦c ca dev¦ bahudh¦ samprasªt¦â s¦dhy¦ manu÷y¦â paöavo vay¦ési.)
[tasm¦t ca dev¦â bahudh¦ samprasªt¦â s¦dhy¦â manu÷y¦â paöavaâ vay¦ési.]
(pr¦ð¦p¦nau vr¨hiyavau tapaö ca öraddh¦ satyaé brahmacaryaé vidhiö ca.)
[pr¦ð¦p¦nau vr¨hiyavau tapaâ ca öraddh¦ satyam brahmacaryam vidhiâ ca.]
2,1,8
(sapta pr¦ð¦â prabhavanti tasm¦t sapt¦rci÷aâ samidhaâ sapta hom¦â.)
[sapta pr¦ð¦â prabhavanti tasm¦t sapta arci÷aâ samidhaâ sapta hom¦â.]
(sapta ime lok¦ ye÷u caranti pr¦ð¦ guh¦öay¦ nihit¦â sapta sapta.)
[sapta ime lok¦â ye÷u caranti pr¦ð¦â guh¦öay¦â nihit¦â sapta sapta.]
2,1,9
(ataâ samudr¦ girayaö ca sarve 'sm¦t syandante sindhavaâ sarvarªp¦â.)
[ataâ samudr¦â girayaâ ca sarve asm¦t syandante sindhavaâ sarvarªp¦â.]
(ataö ca sarv¦ o÷adhayo rasaö ca yenai÷a bhªtais ti÷ühate hy antar¦tm¦.)
[ataâ ca sarv¦â o÷adhayaâ rasaâ ca yena e÷aâ bhªtaiâ ti÷ühate hi antar¦tm¦.]
2,1,10
(puru÷a evedaé viövaé karma tapo brahma par¦mñtam.)
[puru÷aâ eva idam viövam karma tapaâ brahma par¦mñtam.]
(etad yo veda nihitaé guh¦y¦é so 'vidy¦granthié vikirat¨ha somya.)
[etat yaâ veda nihitam guh¦y¦m saâ avidy¦granthim vikirati iha somya.]
2
2,2,1
(¦viâ sannihitaé guh¦caraé n¦ma mahat padam atraitat samarpitam.)
[¦viâ sannihitam guh¦caram n¦ma mahat padam atra etat samarpitam.]
(ejat pr¦ðan nimi÷ac ca yad etaj j¦natha sadasadvareðyam.)
[ejat pr¦ðat nimi÷at ca yat etat j¦natha sadasadvareðyam.]
(paraé vij¤¦n¦d yad vari÷ühaé praj¦n¦m.)
[param vij¤¦n¦t yat vari÷üham praj¦n¦m.]
2,2,2
(yad arcimad yad aðubhyo 'ðu ca yasmiél lok¦ nihit¦ lokinaö ca.)
[yat arcimat yat aðubhyaâ aðu ca yasmin lok¦â nihit¦â lokinaâ ca.]
(tad etad ak÷araé brahma sa pr¦ðas tad u v¦í manas.)
[tat etat ak÷aram brahma saâ pr¦ðaâ tat u v¦k manaâ.]
(tad etat satyaé tad amñtaé tad veddhavyaé somya viddhi.)
[tat etat satyam tat amñtam tat veddhavyam somya viddhi.]
2,2,3
(dhanur gñh¨tvaupani÷adaé mah¦straé öaraé hy up¦s¦niöitaé sandhay¨ta.)
[dhanuâ gñh¨tv¦ aupani÷adam mah¦stram öaram hi up¦s¦niöitam $sandhay¨ta.]
{sandadh¨ta?}
(¦yamya tad bh¦vagatena cetas¦ lak÷yaé tad ev¦k÷araé somya viddhi.)
[¦yamya tat bh¦vagatena cetas¦ lak÷yam tat eva ak÷aram somya viddhi.]
2,2,4
(praðavo dhanuâ öaro hy ¦tm¦ brahma tal lak÷yam ucyate.)
[praðavaâ dhanuâ öaraâ hi ¦tm¦ brahma tat lak÷yam ucyate.]
(apramattena veddhavyaé öaravat tanmayo bhavet.)
[apramattena veddhavyam öaravat tanmayaâ bhavet.]
2,2,5
(yasmin dyauâ pñthiv¨ c¦ntarik÷am otaé manaâ saha pr¦ðaiö ca sarvaiâ.)
[yasmin dyauâ pñthiv¨ ca antarik÷am otam manaâ saha pr¦ðaiâ ca sarvaiâ.]
(tam evaikaé j¦natha ¦tm¦nam any¦ v¦co vimu¤cath¦mñtasyai÷a setuâ.)
[tam eva ekam j¦natha ¦tm¦nam any¦â v¦caâ vimu¤catha amñtasya e÷aâ setuâ.]
2,2,6
(ar¦ iva rathan¦bhau saéhat¦ yatra n¦Ùyaâ sa e÷o 'ntaöcarate bahudh¦ j¦yam¦naâ.)
[ar¦â iva rathan¦bhau saéhat¦â yatra n¦Ùyaâ saâ e÷aâ antaöcarate bahudh¦ j¦yam¦naâ.]
(om ity evaé dhy¦yatha ¦tm¦naé svasti vaâ p¦r¦ya tamasaâ parast¦t.)
[om iti evam dhy¦yatha ¦tm¦nam svasti vaâ p¦r¦ya tamasaâ parast¦t.]
2,2,7
(yaâ sarvaj¤aâ sarvavid yasyai÷a mahim¦ bhuvi.)
[yaâ sarvaj¤aâ sarvavid yasya e÷aâ mahim¦ bhuvi.]
(divye brahmapure hy e÷a vyomny ¦tm¦ prati÷ühitaâ.)
[divye brahmapure hi e÷aâ vyomni ¦tm¦ prati÷ühitaâ.]
2,2,8
(manomayaâ pr¦ðaöar¨ranet¦ prati÷ühito 'nne hñdayaé sannidh¦ya.)
[manomayaâ pr¦ðaöar¨ranet¦ prati÷ühitaâ anne hñdayam sannidh¦ya.]
(tad vij¤¦nena paripaöyanti dh¨r¦ ¦nandarªpam amñtaé yad vibh¦ti.)
[tat vij¤¦nena paripaöyanti dh¨r¦â ¦nandarªpam amñtam yat vibh¦ti.]
2,2,9
(bhidyate hñdayagranthiö chidyante sarvasaéöay¦â.)
[bhidyate hñdayagranthiâ chidyante sarvasaéöay¦â.]
(k÷¨yante c¦sya karm¦ði tasmin dñ÷üe par¦vare.)
[k÷¨yante ca asya karm¦ði tasmin dñ÷üe par¦vare.]
2,2,10
(hiraðmaye pare koöe virajaé brahma ni÷kalam.)
[hiraðmaye pare koöe virajam brahma ni÷kalam.]
(tac chubhraé jyoti÷¦é jyotis tad yad ¦tmavido viduâ.)
[tat öubhram jyoti÷¦m jyotiâ tat yat ¦tmavidaâ viduâ.]
2,2,11
(na tatra sªryo bh¦ti na candrat¦rakaé nem¦ vidyuto bh¦nti kuto 'yam agniâ.)
[na tatra sªryaâ bh¦ti na candrat¦rakam na im¦â vidyutaâ bh¦nti kutaâ ayam agniâ.]
(tam eva bh¦ntam anubh¦ti sarvaé tasya bh¦s¦ sarvam idaé vibh¦ti.)
[tam eva bh¦ntam anubh¦ti sarvam tasya bh¦s¦ sarvam idam vibh¦ti.]
2,2,12
(brahmaivedam amñtaé purast¦d brahma paöc¦d brahma dak÷iðataö cottareða.)
[brahma eva idam amñtam purast¦t brahma paöc¦t brahma dak÷iðataâ ca uttareða.]
(adhaö cordhvaé ca prasñtaé brahmaivedaé viövam idaé vari÷üham.)
[adhaâ ca ªrdhvam ca prasñtam brahma eva idam viövam idam vari÷üham.]
MuðÙUp3
1
3,1,1
(dv¦ suparð¦ sayuj¦ sakh¦y¦ sam¦naé vñk÷aé pari÷asvaj¦te.)
[dv¦ suparð¦ sayuj¦ sakh¦y¦ sam¦nam vñk÷am pari÷asvaj¦te.]
(tayor anyaâ pippalaé sv¦dv atty anaönann anyo 'bhic¦kaö¨ti.)
[tayoâ anyaâ pippalam sv¦du atti anaönan anyaâ abhic¦kaö¨ti.]
3,1,2
(sam¦ne vñk÷e puru÷o nimagno 'n¨öay¦ öocati muhyam¦naâ.)
[sam¦ne vñk÷e puru÷aâ nimagnaâ an¨öay¦ öocati muhyam¦naâ.]
(ju÷üaé yad¦ paöyaty anyam ¨öam asya mahim¦nam iti v¨taöokaâ.)
[ju÷üam yad¦ paöyati anyam ¨öam asya mahim¦nam iti v¨taöokaâ.]
3,1,3
(yad¦ paöyaâ paöyate rukmavarðaé kart¦ram ¨öaé puru÷aé brahmayonim.)
[yad¦ paöyaâ paöyate rukmavarðam kart¦ram ¨öam puru÷am brahmayonim.]
(tad¦ vidv¦n puðyap¦pe vidhªya nira¤janaâ paramaé s¦myam upaiti.)
[tad¦ vidv¦n puðyap¦pe vidhªya nira¤janaâ paramam s¦myam upaiti.]
3,1,4
(pr¦ðo hy e÷a yaâ sarvabhªtair vibh¦ti vij¦nan vidv¦n bhavate n¦tiv¦d¨.)
[pr¦ðaâ hi e÷aâ yaâ sarvabhªtaiâ vibh¦ti vij¦nan vidv¦n bhavate na ativ¦d¨.]
(¦tmakr¨Ùa ¦tmaratiâ kriy¦v¦n e÷a brahmavid¦é vari÷ühaâ.)
[¦tmakr¨Ùaâ ¦tmaratiâ kriy¦v¦n e÷aâ brahmavid¦m vari÷ühaâ.]
3,1,5
(satyena labhyas tapas¦ hy e÷a ¦tm¦ samyagj¤¦nena brahmacaryeða nityam.)
[satyena labhyaâ tapas¦ hi e÷aâ ¦tm¦ samyagj¤¦nena brahmacaryeða nityam.]
(antaâöar¨re jyotirmayo hi öubhro yaé paöyanti yatayaâ k÷¨ðado÷¦â.)
[antaâöar¨re jyotirmayaâ hi öubhraâ yam paöyanti yatayaâ k÷¨ðado÷¦â.]
3,1,6
(satyam eva jayati n¦nñtaé satyena panth¦ vitato devay¦naâ.)
[satyam eva jayati na anñtam satyena panth¦â vitataâ devay¦naâ.]
(yen¦kramanty ñ÷ayo hy ¦ptak¦m¦ yatra tat satyasya paramaé nidh¦nam.)
[yena ¦kramanti ñ÷ayaâ hi ¦ptak¦m¦â yatra tat satyasya paramam nidh¦nam.]
3,1,7
(bñhac ca tad divyam acintyarªpaé sªk÷m¦c ca tat sªk÷mataraé vibh¦ti.)
[bñhat ca tat divyam acintyarªpam sªk÷m¦t ca tat sªk÷mataram vibh¦ti.]
(dªr¦t sudªre tad ih¦ntike ca paöyatsv ihaiva nihitaé guh¦y¦m.)
[dªr¦t sudªre tat iha antike ca paöyatsu iha eva nihitam guh¦y¦m.]
3,1,8
(na cak÷u÷¦ gñhyate n¦pi v¦c¦ n¦nyair devais tapas¦ karmað¦ v¦.)
[na cak÷u÷¦ gñhyate na api v¦c¦ na anyaiâ devaiâ tapas¦ karmað¦ v¦.]
(j¤¦napras¦dena viöuddhasattvas tatas tu taé paöyate ni÷kalaé dhy¦yam¦naâ.)
[j¤¦napras¦dena viöuddhasattvaâ tataâ tu tam paöyate ni÷kalam dhy¦yam¦naâ.]
3,1,9
(e÷o 'ður ¦tm¦ cetas¦ veditavyo yasmin pr¦ðaâ pa¤cadh¦ saéviveöa.)
[e÷aâ aðuâ ¦tm¦ cetas¦ veditavyaâ yasmin pr¦ðaâ pa¤cadh¦ saéviveöa.]
(pr¦ðaiö cittaé sarvam otaé praj¦n¦é yasmin viöuddhe vibhavaty e÷a ¦tm¦.)
[pr¦ðaiâ cittam sarvam otam praj¦n¦m yasmin viöuddhe vibhavati e÷aâ ¦tm¦.]
3,1,10
(yaé yaé lokaé manas¦ saévibh¦ti viöuddhasattvaâ k¦mayate y¦éö ca k¦m¦n.)
[yam yam lokam manas¦ saévibh¦ti viöuddhasattvaâ k¦mayate y¦n ca k¦m¦n.]
(taé taé lokaé jayate t¦éö ca k¦m¦és tasm¦d ¦tmaj¤aé hy arcayed bhªtik¦maâ.)
[tam tam lokam jayate t¦n ca k¦m¦n tasm¦t ¦tmaj¤am hi arcayet bhªtik¦maâ.]
2
3,2,1
(sa vedaitat paramaé brahma dh¦ma yatra viövaé nihitaé bh¦ti öubhram.)
[saâ veda etat paramam brahma dh¦ma yatra viövam nihitam bh¦ti öubhram.]
(up¦sate puru÷aé ye hy ak¦m¦s te öukram etad ativartanti dh¨r¦â.)
[up¦sate puru÷am ye hi ak¦m¦â te öukram etat ativartanti dh¨r¦â.]
3,2,2
(k¦m¦n yaâ k¦mayate manyam¦naâ sa k¦mabhir j¦yate tatra tatra.)
[k¦m¦n yaâ k¦mayate manyam¦naâ saâ $k¦mabhiâ j¦yate tatra tatra.]
(pary¦ptak¦masya kñt¦tmanas tv ihaiva sarve pravil¨yanti k¦m¦â.)
[pary¦ptak¦masya kñt¦tmanaâ tu iha eva sarve pravil¨yanti k¦m¦â.]
3,2,3
(n¦yam ¦tm¦ pravacanena labhyo na medhay¦ na bahun¦ örutena.)
[na ayam ¦tm¦ pravacanena labhyaâ na medhay¦ na bahun¦ örutena.]
(yam evai÷a vñðute tena labhyas tasyai÷a ¦tm¦ vivñðute tanªé sv¦m.)
[yam eva e÷aâ vñðute tena labhyaâ tasya e÷aâ ¦tm¦ vivñðute tanªm sv¦m.]
3,2,4
(n¦yam ¦tm¦ balah¨nena labhyo na ca pram¦d¦t tapaso v¦py aliíg¦t.)
[na ayam ¦tm¦ balah¨nena labhyaâ na ca pram¦d¦t tapasaâ v¦ api aliíg¦t.]
(etair up¦yair yatate yas tu vidv¦és tasyai÷a ¦tm¦ viöate brahma dh¦ma.)
[etaiâ up¦yaiâ yatate yaâ tu vidv¦n tasya e÷aâ ¦tm¦ viöate brahma dh¦ma.]
3,2,5
(sampr¦pyainam ñ÷ayo j¤¦natñpt¦â kñt¦tm¦no v¨tar¦g¦â praö¦nt¦â.)
[sampr¦pya enam ñ÷ayaâ j¤¦natñpt¦â kñt¦tm¦naâ v¨tar¦g¦â praö¦nt¦â.]
(te sarvagaé sarvataâ pr¦pya dh¨r¦ yukt¦tm¦naâ sarvam ev¦viöanti.)
[te sarvagam sarvataâ pr¦pya dh¨r¦â yukt¦tm¦naâ sarvam eva ¦viöanti.]
3,2,6
(ved¦ntavij¤¦nasuniöcit¦rth¦â sanny¦sayog¦d yatayaâ öuddhasattv¦â.)
[ved¦ntavij¤¦nasuniöcit¦rth¦â sanny¦sayog¦t yatayaâ öuddhasattv¦â.]
(te brahmaloke÷u par¦ntak¦le par¦mñt¦â parimucyanti sarve.)
[te brahmaloke÷u par¦ntak¦le par¦mñt¦â parimucyanti sarve.]
3,2,7
(gat¦â kal¦â pa¤cadaöa prati÷üh¦ dev¦ö ca sarve pratidevat¦su.)
[gat¦â kal¦â pa¤cadaöa prati÷üh¦â dev¦â ca sarve pratidevat¦su.]
(karm¦ði vij¤¦namayaö ca ¦tm¦ pare 'vyaye sarva ek¨bhavanti.)
[karm¦ði vij¤¦namayaâ ca ¦tm¦ pare avyaye sarve ek¨bhavanti.]
3,2,8
(yath¦ nadyaâ syandam¦n¦â samudre 'staé gacchanti n¦marªpe vih¦ya.)
[yath¦ nadyaâ syandam¦n¦â samudre astam gacchanti n¦marªpe vih¦ya.]
(tath¦ vidv¦n n¦marªp¦d vimuktaâ par¦t paraé puru÷am upaiti divyam.)
[tath¦ vidv¦n n¦marªp¦t vimuktaâ par¦t param puru÷am upaiti divyam.]
3,2,9
{prose}
(sa yo ha vai tat paramaé brahma veda brahmaiva bhavati. n¦sy¦brahmavit)
[saâ yaâ ha vai tat paramam brahma veda brahma eva bhavati. na asya abrahmavit]
(kule bhavati. tarati öokaé tarati p¦pm¦naé guh¦granthibhyo vimukto 'mñto)
[kule bhavati. tarati öokam tarati p¦pm¦nam guh¦granthibhyaâ vimuktaâ amñtaâ]
(bhavati.)
[bhavati.]
3,2,10
(tad etad ñc¦bhyuktam.)
[tat etat ñc¦ abhyuktam.]
{verse}
(kriy¦vantaâ örotriy¦ brahmani÷üh¦â svayaé juhvata ekar÷ié öraddhayantaâ.)
[kriy¦vantaâ örotriy¦â brahmani÷üh¦â svayam juhvataâ ekar÷im öraddhayantaâ.]
(te÷¦m evait¦é brahmavidy¦é vadeta öirovrataé vidhivad yais tu c¨rðam.)
[te÷¦m eva et¦m brahmavidy¦m vadeta öirovratam vidhivat yaiâ tu c¨rðam.]
3,2,11
{prose}
(tad etat satyam ñ÷ir aígir¦â purov¦ca naitad ac¨rðavrato 'dh¨te. namaâ)
[tat etat satyam ñ÷iâ #aígir¦â pur¦ uv¦ca na etat ac¨rðavrataâ adh¨te. namaâ]
(paramar÷ibhyo namaâ paramar÷ibhyaâ.)
[paramar÷ibhyaâ namaâ paramar÷ibhyaâ.]




Frankfurt, 19.8.97
Paolo Magnone
Jost Gippert