TITUS
Ajitasenavyakaranam
Part No. 7
Previous part

Page: 109  Line of ed.: 1    bʰagavantam upanāmayām āsa \ anena piṇḍapātakuśalamūlena
Line of ed.: 2    
kasmiñcid*23 daridragr̥he +upapadyeya \
Line of ed.: 3    
atʰa nagaravalambikā dārikā taṃ piṇḍapātaṃ pariṇāmayitvā
Line of ed.: 4    
bʰagavate dattvā svagr̥hagamanam ārabdʰā \ atʰa bʰagavān tāṃ nagaravalambikāṃ
Line of ed.: 5    
dārikām evam āha \ pratinivartasva*24 dārike \ pūrvajātinidānaṃ
Line of ed.: 6    
samanusmarāmi \ tad ahaṃ pa[rikīrta]yiṣyāmi \ atʰa
Line of ed.: 7    
dārikā pratinivr̥tya*25 sarvāṅgapraṇi[pātena] bʰagavantaṃ prapatitā \
Line of ed.: 8    
atʰa nagaravalambikā dārikā bʰagava[ntaṃ gā]tʰābʰir adʰyabʰāṣata \

Line of ed.: 9       
avaśyaṃ me pūrvakr̥tena karmaṇā
Line of ed.: 10       
yenāham [jāta] daridrake gr̥he \
Line of ed.: 11       
karohi kāruṇya mama hi duḥkʰita
Line of ed.: 12       
[vinivartayasva] narakā hi pālān \\

Line of ed.: 13       
karohi kāruṇya mama duḥkʰitāyā
Line of ed.: 14       
istribʰāvā +upapannu nāyaka \
Line of ed.: 15       
tvaṃ lokanātʰa jaravyādʰiśoka
Line of ed.: 16       
vimocaye maṃ mama duḥkʰitāyāḥ \\

Line of ed.: 17       
trāṇaṃ bʰavāhi śaraṇaṃ parāyaṇaṃ
Line of ed.: 18       
vimocayāhi mama duḥkʰitāyāḥ \
Line of ed.: 19       
kr̥taṃ hi nātʰa praṇidʰiṃ tvayā hi
Line of ed.: 20       
ye keci sattvā iha jambudvīpe \\

Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.