TITUS
Ajitasenavyakaranam
Part No. 9
Previous part

Page: 111  Line of ed.: 1    [dārikāṃ kala]viṅkarutasvaranirgʰoṣeṇaivam āha \ pratinivartasva*26 [dārike
Line of ed.: 2    
pūrvajātinidānaṃ sa]manusmarāmi tad ahaṃ parikīrtayiṣyāmi \ [atʰa
Line of ed.: 3    
dārikā] pratinivr̥tyaivam*27 āha \

Line of ed.: 4       
parikīrtaya lokavināyakādya
Line of ed.: 5       
ya[dyat kr̥tam] pāpa sadā sudāruṇam \
Line of ed.: 6       
avaśya me pāpu kr̥taṃ sudāruṇaṃ
Line of ed.: 7       
yenā[haṃ jātu] daridrake gr̥he \\

Line of ed.: 8       
tvaṃ sārtʰavāhu +iha sarvaloke
Line of ed.: 9       
vimocaye maṃ iha +istribʰāvā \
Line of ed.: 10       
trāṇaṃ bʰavāhī śaraṇaṃ parāyaṇaṃ
Line of ed.: 11       
kr̥tajña haṃ nitya bʰavāmi nāyake \\

Line of ed.: 12       
saṃśrāvaye maṃ imu dʰarmanetrī
Line of ed.: 13       
sau kadācit tajate*28 +apāyam \
Line of ed.: 14       
saṃśodʰayī karma yatʰākr̥taṃ mayā
Line of ed.: 15       
trāṇaṃ bʰavāhī śaraṇaṃ parāyaṇam \\

Line of ed.: 16       
asaṅgajñānī varalokanāyaka
Line of ed.: 17       
vandāmi nātʰa śaraṇaṃ kr̥tāñjalī \\

Line of ed.: 18    
atʰa bʰagavān tāṃ dārikām evam āha \ bʰūtapūrvo dārike +atīta
Line of ed.: 19    
adʰvani +asaṃkʰyeyaiḥ kalpai ratnaśikʰī nāma tatʰāgato ՚rhan samyaksambuddʰo
Line of ed.: 20    
vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasāratʰiḥ
Line of ed.: 21    
śāstā devānāṃ ca manuṣyāṇāṃ ca buddʰo bʰagavān \ tena
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.