TITUS
Ajitasenavyakaranam
Part No. 14
Previous part

Page: 116  Line of ed.: 1    tenopasaṃkrāntaḥ \ atʰa so ՚mātyo nandimitraṃ mahāśrāvakam evam āha \
Line of ed.: 2    
āgaccʰa mahāśrāvaka bʰikṣo rājā te +ājñāpayati \ atʰa nandimitro
Line of ed.: 3    
mahāśrāvako ՚mātyam evam āha \ mama rājñā kiṃ kāryaṃ mama rājā kiṃ
Line of ed.: 4    
kariṣyati \ atʰāmātyo yena rājājitasenas tenopasaṃkrāntaḥ \ taṃ rājānam
Line of ed.: 5    
ajitasenam*59 evam āha \ na ca sa bʰikṣus tava pārśve +āgaccʰati \ atʰa rājñājita
Line of ed.: 6    
senena pañcāmātyaśatāni preṣitāni \ na ca sa bʰikṣū rājño*60 ՚jitasenasya
Line of ed.: 7    
pārśvam āgaccʰati \ atʰa sa rājā svakenaitmabʰāvena yena sa
Line of ed.: 8    
nandimitramahāśrāvakas tenopasaṃkrāntaḥ \ upasaṃkramya kr̥tāñjalir evam āha \
Line of ed.: 9    
āgaccʰa bʰo bʰikṣo mama rājadʰānīṃ praviśa \ atʰa rājā +ajitaseno
Line of ed.: 10    
dakṣiṇahaste taṃ bʰikṣuṃ gr̥hītvā*61 svakāṃ rājadʰānīṃ praviṣṭo ՚bʰūt \
Line of ed.: 11    
atʰa rājñājitasenena nandimitrasya bʰikṣoḥ siṃhāsanaṃ dattam abʰūt \
Line of ed.: 12    
atʰa rājājitaseno*62 bʰadrapīṭʰake niṣadya*63 taṃ nandimitraṃ mahāśrāvakam
Line of ed.: 13    
evam āha \ kutra tvaṃ bʰikṣo gaccʰasi \ ko hetuḥ kaḥ pratyayaḥ \
Line of ed.: 14    
atʰa nandimitro mahāśrāvako rājānam ajitasenam evam āha \ ye kecid
Line of ed.: 15    
bʰikṣupravrajitās te sarve bʰikṣāhārāḥ piṇḍapātam avacarantaḥ paribʰuñjanti \
Line of ed.: 16    
atʰa rājā +ajitasenas taṃ nandimitraṃ mahāśrāvakam evam āha \ paribʰuṅkṣva*64
Line of ed.: 17    
mama gr̥he piṇḍapātam \ yāvajjīvaṃ piṇḍapātaṃ pradāsyāmi \ yadi te*65
Line of ed.: 18    
bʰikṣo mama svamāṃsena kāryaṃ svamāṃsaṃ dāsyāmi \ atʰa nandimitro
Line of ed.: 19    
mahāśrāvako rājānam ajitasenaṃ*66 gātʰābʰir adʰyabʰāṣata \

Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.