TITUS
Ajitasenavyakaranam
Part No. 15
Previous part

Page: 117 
Line of ed.: 1       bʰuṃjāmi tad bʰojanu yad dadāhi
Line of ed.: 2       
mr̥ṣṭānnapānaṃ rasapānam uttamam \
Line of ed.: 3       
kleśā hi nirmukta tvayā bʰaviṣyasi
Line of ed.: 4       
sudurlabʰaṃ labdʰa manuṣyalābʰam \\

Line of ed.: 5       
sudurlabʰaṃ śāsanu nāyakasya
Line of ed.: 6       
śraddʰāprasādaṃ paramaṃ sudurlabʰam \
Line of ed.: 7       
ye śāsane pra[vra]jitā ca bʰikṣavā
Line of ed.: 8       
sudurlabʰaṃ śāsanu nāyakānām \\

Line of ed.: 9       
sudurlabʰaṃ sugatavarasya darśanaṃ
Line of ed.: 10       
namo ՚stu te buddʰa mahānubʰāvo \
Line of ed.: 11       
namo ՚stu te dʰarmamayaṃ mahāmune
Line of ed.: 12       
namo ՚stu te kleśavicakṣaṇāryam \\

Line of ed.: 13       
namo ՚stu te sarvajarapramokṣaṇān
Line of ed.: 14       
namo ՚stu te mārganidarśanāryam \
Line of ed.: 15       
namo ՚stu te mārgapatʰasya darśakaṃ
Line of ed.: 16       
namo ՚stu te bodʰipatʰasya darśakam \\

Line of ed.: 17    
atʰa nandimitro mahāśrāvako rājānam ajitasenaṃ bʰagavato
Line of ed.: 18    
guṇavarṇam udīrayitvā tūṣṇīṃ stʰito ՚bʰūt \ atʰa rājānam ajitasenaṃ
Line of ed.: 19    
taṃ nandimitro mahāśrāvako gātʰābʰir adʰyabʰāṣata \

Line of ed.: 20       
sudurlabʰaṃ bʰikṣu tatʰaiva darśanaṃ
Line of ed.: 21       
sudurlabʰaṃ tasya bʰaveya darśanam \
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.