TITUS
Ajitasenavyakaranam
Part No. 16
Previous part

Page: 118  Line of ed.: 1       ye bʰikṣusaṃgʰasya dadeya dānaṃ
Line of ed.: 2       
na tasya yakṣā na ca rākṣasāś ca \\

Line of ed.: 3       
na pretakuṣmāṇḍamahoragāś ca
Line of ed.: 4       
vigʰnaṃ na kurvanti kadāci teṣām \
Line of ed.: 5       
ye bʰikṣusaṃgʰāya dadanti dānaṃ
Line of ed.: 6       
sudurlabʰaṃ tasya manuṣyalābʰam \\

Line of ed.: 7       
yo durlabʰaṃ darśanu bʰikṣubʰāvaṃ
Line of ed.: 8       
sudurlabʰaṃ kalpaśatair acintiyaiḥ \
Line of ed.: 9       
yo lokanātʰasya hi nāmu dʰāraye
Line of ed.: 10       
kalpāna koṭīnayutān acintiyā \\

Line of ed.: 11       
na jātu gaccʰe vinipātadurgatiṃ
Line of ed.: 12       
yaḥ īdr̥śaṃ paśyati bʰikṣurājam \
Line of ed.: 13       
na tasya bʰotī vinipātadurgatiṃ
Line of ed.: 14       
yaḥ īdr̥śaṃ paśyati bʰikṣurājam \\

Line of ed.: 15       
kalyāṇamitraṃ mama mārgadarśakaḥ
Line of ed.: 16       
(yam) sa +āgatāye mama piṇḍapātikā \
Line of ed.: 17       
yo dāsyate +asya hi piṇḍapātaṃ
Line of ed.: 18       
muktā na bʰeṣyaṃti jarārtavyādʰayā \\

Line of ed.: 19       
kleśā vinirmukta sadā tu bʰeṣyati
Line of ed.: 20       
ye tasya dāsyanti ha piṇḍapātam \\


Line of ed.: 21    
atʰa sa rājā +ajitaseno nandimitraṃ mahāśrāvakaṃ guṇavarṇam
Line of ed.: 22    
udīrayitvā tūṣṇīṃ stʰito ՚bʰūt \ atʰa nandimitro mahāśrāvako
Next part



This text is part of the TITUS edition of Ajitasenavyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.