TITUS
Ekadasamukham
Part No. 5
Previous part

Page: 39  Line of ed.: 1    buddʰabodʰir bʰaviṣyati \ bʰagavān āha \ sādʰu sādʰu kulaputra yat sarvasattvānām
Line of ed.: 2    
antike +evaṃrūpā mahākaruṇā \ śakṣyasi tvaṃ kulaputra*32 +anenopāyena
Line of ed.: 3    
sarvasattvānā[m anuttarā]yāṃ samyaksaṃbodʰau pratiṣṭʰāpayitum \
Line of ed.: 4    
udgr̥hītaṃ ca [mayā] hr̥dayam anumoditam \ bʰāṣadʰvaṃ kulaputra \ tataḥ
Line of ed.: 5    
kʰalv āryāvalokiteśvaro bodʰisattva uttʰāyāsanād ekāṃsam uttarāsaṅgaṃ
Line of ed.: 6    
kr̥tvā bʰagavataś caraṇayoḥ praṇipatya +idaṃ hr̥dayam āvartayati sma \
Line of ed.: 7    
namo ratnatrayāya \ namo vairocanāya*33 tatʰāgatāya*34 \ nama āryāvalokiteśvarāya
Line of ed.: 8    
bodʰisattvāya mahāsattvāya mahākāruṇikāya*35 \
Line of ed.: 9    
namaḥ +atītānāgatapratyutpa[nnebʰyaḥ] sarvatatʰāgatebʰyo ՚rhadbʰyaḥ
Line of ed.: 10    
samyaksaṃbuddʰebʰyaḥ \
Line of ed.: 11    
oṃ [dʰara dʰara \ dʰiri dʰiri]*36 \ dʰuru dʰuru \ iṭṭe viṭṭe \ cale
Line of ed.: 12    
cale \ pracale pracale \ [kusume]*37 kusumavare \ ili mili viṭi*38
Line of ed.: 13    
svāhā \ evaṃ mūlamantraḥ*39 \\
Line of ed.: 14    
namo ratnatrayāya \ nama āryāvalokiteśvarāya bodʰisattvāya mahāsattvāya \
Line of ed.: 15    
tadyatʰā [hā hā] hā \ ime tile cile bʰile kʰile
Line of ed.: 16    
svāhā \ snānopasparśanavastrābʰyukṣipaṇamantraḥ saptajāpena \
Next part



This text is part of the TITUS edition of Ekadasamukham.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.