TITUS
Lankavatara-Sutra
Part No. 8
Previous part

Chapter: 8 
Page of ed.: 244 
Line of ed.: 1    atʰa kʰalu mahāmatir bodʰisattvo mahāsattvo bʰagavantaṃ
Line of ed.: 2    
gātʰābʰiḥ paripr̥ccʰya punar apy adʰyeṣate sma \ deśayatu me bʰagavān
Line of ed.: 3    
tatʰāgato ՚rhan samyaksaṃbuddʰo māṃsabʰakṣaṇe guṇadoṣaṃ yenāhaṃ nye
Line of ed.: 4    
ca bodʰisattvā mahāsattvā anāgatapratyutpannakāle*1
Line of ed.: 5    
sattvānāṃ kravyādasattvagativāsanāvāsitānāṃ māṃsabʰojagr̥dʰrāṇāṃ
Line of ed.: 6    
rasatr̥ṣṇāprahāṇāya dʰarmaṃ deśayāma \ yatʰā ca
Line of ed.: 7    
te kravyādabʰojinaḥ sattvā vinādya*2 rasatr̥ṣṇāṃ dʰarmarasāhārakāṅkṣayā
Line of ed.: 8    
sarvasattvaikaputrakapremānugatāḥ parasparaṃ mahāmaitrīṃ
Line of ed.: 9    
pratilabʰeran \ pratilabʰya sarva-*3bodʰisattvabʰūmiṣu kr̥tayogyāḥ*4
Line of ed.: 10    
kṣipram anuttarāṃ samyaksaṃbodʰim abʰisaṃbudʰyeran \ śrāvakapratyekabuddʰabʰūmyā
Line of ed.: 11    
viśramyānuttarāṃ tātʰāgatīṃ bʰūmim upasarpayeyuḥ \
Line of ed.: 12    
durākʰyāta-*5dʰarmair api tāvad bʰagavan anyatīrtʰikair*6 lokāyatadr̥ṣṭyabʰiniviṣṭaiḥ
Line of ed.: 13    
sadasatpakṣoccʰedaśāśvatavādibʰir māṃsaṃ nivāryate
Line of ed.: 14    
bʰakṣyamāṇaṃ*7 svayaṃ ca na bʰakṣate \ prāg eva kr̥paikarase*8 samyaksaṃbuddʰe*9
Line of ed.: 15    
praṇīte lokanātʰa tava śāsane māṃsaṃ svayaṃ ca
Page of ed.: 245  Line of ed.: 1    
bʰakṣante bʰakṣyamāṇaṃ ca na nivāryate \ tat sādʰu bʰagavān sarvalokānukampakaḥ
Line of ed.: 2    
sarvasattvaikaputraka-*10samadarśī mahākāruṇiko
Line of ed.: 3    
՚nukampām upādāya māṃsabʰakṣaṇe guṇadoṣān deśayatu me*11
Line of ed.: 4    
yatʰāhaṃ nye ca bodʰisattvās tatʰatvāya sattvebʰyo dʰarmaṃ deśayema \
Line of ed.: 5    
bʰagavān āha \ tena hi mahāmate śr̥ṇu sādʰu ca suṣṭʰu
Line of ed.: 6    
ca manasikuru \ bʰāṣiṣya ahaṃ te \ sādʰu bʰagavan iti mahāmatir
Line of ed.: 7    
bodʰisattvo mahāsattvo bʰagavataḥ pratyaśrauṣīt \\
Line of ed.: 8    
bʰagavān tasyaitad avocat \ aparimitair mahāmate kāraṇair māṃsaṃ
Line of ed.: 9    
sarvam abʰakṣyaṃ kr̥pātmano bodʰisattvasya tebʰyas padeśamātraṃ vakṣyāmi \
Line of ed.: 10    
iha mahāmata anena dīrgʰeṇādʰvanā saṃsaratāṃ prāṇināṃ
Line of ed.: 11    
sty asau kaścit sattvaḥ sulabʰarūpo yo na mātābʰūt*12
Line of ed.: 12    
pitā bʰrātā bʰaginī putro duhitā nyatarānyataro*13
Line of ed.: 13    
svajanabandʰubandʰūbʰūto tasyānyajanmaparivr̥ttāśrayasya
Line of ed.: 14    
mr̥gapaśupakṣiyonyantar-*14bʰūtasya bandʰor bandʰūbʰūtasya
Line of ed.: 15    
sarvabʰūtātmabʰūtānūpāgantu-*15kāmena sarvajantuprāṇibʰūtasaṃbʰūtaṃ
Line of ed.: 16    
māṃsaṃ katʰam iva bʰakṣyaṃ syād buddʰadʰarmakāmena*16 bodʰisattvena mahāsattvena \
Line of ed.: 17    
rākṣasasyāpi*17 mahāmate tatʰāgatānām imāṃ dʰarmasudʰarmatām
Line of ed.: 18    
upaśrutyopagatarakṣabʰāvāḥ kr̥pālavā bʰavanti māṃsabʰakṣaṇavinivr̥ttāḥ
Page of ed.: 246  Line of ed.: 1    
kimuta dʰarmakāmā janāḥ \ evaṃ tāvan
Line of ed.: 2    
mahāmate teṣu teṣu jātiparivarteṣu sarvasattvā svajanabandʰubʰāvasaṃjñā*18
Line of ed.: 3    
sarvasattvaikaputrakasaṃjñābʰāvanārtʰaṃ māṃsaṃ sarvam abʰakṣyaṃ
Line of ed.: 4    
kr̥pātmano bodʰisattvasyābʰakṣyaṃ māṃsam \ vyabʰicārād api mahāmate
Line of ed.: 5    
māṃsaṃ sarvam*19 abʰakṣyaṃ cāritravato bodʰisattvasya \ śvakʰaroṣṭrāśvabalīvardamānuṣamāṃsādīni
Line of ed.: 6    
hi mahāmate lokasyābʰakṣyāṇi
Line of ed.: 7    
māṃsāni tāni ca mahāmate vītʰyantareṣv aurabʰrikā
Line of ed.: 8    
bʰakṣyāṇīti kr̥tvā mūlyahetor vikrīyante*20 yatas tato ՚pi
Line of ed.: 9    
mahāmate māṃsam*21 abʰakṣyaṃ*22 bodʰisattvasya \\
Line of ed.: 10    
śukraśoṇitasaṃbʰavād api mahāmate śucikāmatām*23 upādāya
Line of ed.: 11    
bodʰisattvasya māṃsam abʰakṣyam \ udvejanakaratvād api mahāmate
Line of ed.: 12    
bʰūtānāṃ maitrīm iccʰato yogino māṃsaṃ sarvam abʰakṣyaṃ bodʰisattvasya \
Line of ed.: 13    
tadyatʰāpi mahāmate ḍombacāṇḍālakaivartāccʰa-*24piśitā-*25śinaḥ*26
Line of ed.: 14    
sattvān dūrata*27 eva dr̥ṣṭvā śvānaḥ prabʰayanti*28
Line of ed.: 15    
bʰayena maraṇaprāptāś caike bʰavanty asmān*29 api mārayiṣyantīty
Line of ed.: 16    
evam eva mahāmata anya api kʰabʰūjalasaṃniśritān sūkṣmajantavo
Line of ed.: 17    
ye māṃsāśino darśanād*30 dūrād eva paṭunā gʰrāṇenāgʰrāya
Page of ed.: 247  Line of ed.: 1    
gandʰaṃ rākṣasasyaiva mānuṣā drutam upasarpayanti maraṇasaṃdehāś
Line of ed.: 2    
caike bʰavanti \ tasmād api ca mahāmata udvejanakaratvān mahāmaitrīvihāriṇo
Line of ed.: 3    
yogino māṃsam abʰakṣyaṃ bodʰisattvasya \
Line of ed.: 4    
anāryajanajuṣṭaṃ*31 durgandʰam akīrtikaratvād api mahāmata āryajanavivarjitatvāc
Line of ed.: 5    
ca māṃsam abʰakṣyaṃ bodʰisattvasya \ r̥ṣibʰojanāhāro
Line of ed.: 6    
hi mahāmata āryajano*32 na māṃsarudʰirāhāra ity
Line of ed.: 7    
ato ՚pi bodʰisattvasya māṃsam abʰakṣyam \\
Line of ed.: 8    
bahujanacittānurakṣaṇatayāpy apavādaparihāraṃ ceccʰataḥ*33 śāsanasya
Line of ed.: 9    
mahāmate māṃsam abʰakṣyaṃ kr̥pātmano bodʰisattvasya \
Line of ed.: 10    
tadyatʰā mahāmate bʰavanti loke śāsanāpavādavaktāraḥ kiṃcit*34
Line of ed.: 11    
teṣāṃ śrāmaṇyaṃ kuto brāhmaṇyaṃ yan nāmaite*35 pūrvarṣi-*36bʰojanāny
Line of ed.: 12    
apāsya kravyā*37 ivāmiṣāhārāḥ paripūrṇakukṣayaḥ
Line of ed.: 13    
kʰabʰūmijalasaṃniśritān*38 sūkṣmān*39 trāsayanto jantūn*40 samuttrāsayanta
Line of ed.: 14    
imaṃ*41 lokaṃ samantataḥ paryaṭan nihatam*42 eṣāṃ śrāmaṇyaṃ*43 dʰvastam eṣāṃ
Line of ed.: 15    
brāhmaṇyaṃ*44 sty eṣāṃ dʰarmo na vinaya ity anekaprakāra-*45pratihatacetasaḥ*46
Line of ed.: 16    
śāsanam evāpavadanti*47 \ tasmād bahujana-*48cittānurakṣaṇatayāpy apavāda*49
Page of ed.: 248  Line of ed.: 1    
parihāraṃ ceccʰataḥ*50 śāsanasya mahāmate māṃsaṃ
Line of ed.: 2    
sarvam abʰakṣyaṃ kr̥pātmano bodʰisattvasya \\
Line of ed.: 3    
mr̥taśava-*51durgandʰa-*52pratikūlasāmānyād api mahāmate māṃsam abʰakṣyaṃ
Line of ed.: 4    
bodʰisattvasya*53 \ mr̥tasyāpi hi mahāmate manuṣyasya
Line of ed.: 5    
māṃse dahyamāne tadanyaprāṇi-*54māṃse ca na kaścid gandʰaviśeṣaḥ
Line of ed.: 6    
samam*55 ubʰayamāṃsayor dahyamānayor daurgandʰyam ato ՚pi mahāmate śucikāmasya
Line of ed.: 7    
yoginaḥ sarvaṃ māṃsam abʰakṣyaṃ bodʰisattvasya \\
Line of ed.: 8    
śmaśānikānāṃ ca mahāmata araṇyavanaprastʰāny amanuṣyā-*56vacarāṇi
Line of ed.: 9    
prāntāni śayanāsanāny adʰyāvasatāṃ yogināṃ
Line of ed.: 10    
yogācārāṇāṃ maitrīvihāriṇāṃ*57 vidyādʰārāṇāṃ vidyāsādʰayitukāmānāṃ
Line of ed.: 11    
vidyāsādʰanamokṣavigʰnakaratvān mahāyānasaṃprastʰitānāṃ
Line of ed.: 12    
kulaputrāṇāṃ kuladuhitr̥̄ṇāṃ ca sarvayogasādʰanāntarāyakaram*58
Line of ed.: 13    
ity api samanupaśyatāṃ mahāmate svaparātmahitakāmasya
Line of ed.: 14    
māṃsaṃ sarvam abʰakṣyaṃ bodʰisattvasya \ rūpālambanavijñānapratyayāsvādajanakatvād
Line of ed.: 15    
api sarvabʰūtātmabʰūtasya kr̥pātmanaḥ
Line of ed.: 16    
sarvaṃ māṃsam abʰakṣyaṃ bodʰisattvasya \ devatā api cainaṃ parivarjayantīti
Line of ed.: 17    
kr̥tvā mahāmate kr̥pātmanaḥ*59 sarvaṃ māṃsam abʰakṣyaṃ
Page of ed.: 249  Line of ed.: 1    
bodʰisattvasya \ mukʰaṃ sya paramadurgandʰīhaiva tāvaj janmanīty api
Line of ed.: 2    
kr̥tvā*60 mahāmate*60 kr̥pātmanaḥ sarvaṃ māṃsam abʰakṣyaṃ
Line of ed.: 3    
bodʰisattvasya \ duḥkʰaṃ svapiti*61 duḥkʰaṃ pratibudʰyate \
Line of ed.: 4    
pāpakāñ ca romaharṣaṇān*62 svapnān paśyanti*63 \ śūnyāgāra-*64stʰitasya
Line of ed.: 5    
caikākino rahogatasya*65 viharato ՚syāmanuṣyās tejo*66 haranti \
Line of ed.: 6    
uttrasyanty api kadācit saṃtrasyanty api saṃtrāsam akasmāc padyanta
Line of ed.: 7    
āhāre ca mātrān na jānāti py aśitapīta-*67kʰāditākʰāditasya*68
Line of ed.: 8    
samyagrasapariṇāmapuṣṭyādi samāsādayati*69 krimijantupracurakuṣṭʰa-*70nidānakoṣṭʰaś
Line of ed.: 9    
ca bʰavati vyādʰibahulaṃ*71 na ca
Line of ed.: 10    
pratikūla-*72saṃjñāṃ*73 pratilabʰate \ putramāṃsabʰaiṣajyavad āhāraṃ deśayañ
Line of ed.: 11    
haṃ mahāmate katʰam iva ryajanasevitam āryajanavivarjitam
Line of ed.: 12    
evam*74 anekadoṣāvaham*75 anekaguṇavivarjitam anr̥ṣibʰojanapraṇītam akalpyaṃ
Line of ed.: 13    
māṃsarudʰirāhāraṃ*76 śiṣyebʰyo ՚nujñāpyāmi*77 \\
Line of ed.: 14    
anujñātavān punar*78 ahaṃ mahāmate sarvārya-*79janasevitam anāryajanavivarjitam
Line of ed.: 15    
anekaguṇavāhakam anekadoṣavivarjitaṃ sarvapūrva-*80rṣipraṇītaṃ
Page of ed.: 250  Line of ed.: 1    
bʰojanaṃ yad uta śāliyavagodʰūmamudga-*81māṣamasūrādisarpis-*82tailamadʰupʰāṇita-*83guḍakʰaṇḍamatsyaṇḍikā-*84diṣu*85 samupapadyamānaṃ
Line of ed.: 2    
bʰojanaṃ kalpyam iti kr̥tvā \ na ca mahāmata anāgata adʰvany
Line of ed.: 3    
ekeṣāṃ*86 mohapuruṣāṇāṃ vividʰavinayavikalpavādināṃ kravyādakulavāsitāvāsitānāṃ
Line of ed.: 4    
rasa-*87tr̥ṣṇāvyavasitānām idaṃ praṇītaṃ
Line of ed.: 5    
bʰojanaṃ pratibʰāṣyate \ natu*88 mahāmate pūrvajinakr̥tādʰikārāṇām
Line of ed.: 6    
avaropitakuśalamūlānāṃ śraddʰānām*89 avikalpānāṃ*90
Line of ed.: 7    
bahulānāṃ*91 śākyakula-*92kulīnānāṃ kulaputrāṇāṃ kuladuhitr̥̄ṇāṃ
Line of ed.: 8    
kāyajīvitabʰogānadʰyavasitānām arasa-*93gr̥dʰrāṇām*94 alolūpānāṃ*95
Line of ed.: 9    
kr̥pālūnāṃ sarvabʰūtātmabʰūtatām upagantukāmānāṃ sarva-*96sattvaikaputrakapriya-*97darśināṃ*98
Line of ed.: 10    
bodʰisattvānāṃ mahāsattvānām
Line of ed.: 11    
iti vadāmi*99 \\
Line of ed.: 12    
bʰūtapūrvaṃ mahāmata atīta adʰvani rājābʰūt siṃhasaudāso
Line of ed.: 13    
nāma*100 \ sa māṃsabʰojanāhārātiprasaṅgena*101 pratisevamāno*102 rasatr̥ṣṇādʰyavasāna-*103paramatayā
Page of ed.: 251  Line of ed.: 1    
māṃsāni mānuṣyāṇy api*104 bʰakṣitavān \
Line of ed.: 2    
tannidānaṃ ca mitrāmātyajñātibandʰuvargeṇāpi*105 parityaktaḥ
Line of ed.: 3    
prāg eva paurajānapadaiḥ*106 svarājyaviṣayaparityāgāc*107 ca
Line of ed.: 4    
mahad vyasanam āsāditavān*108 māṃsahetoḥ \\
Line of ed.: 5    
indreṇāpi ca mahāmate devā-*109dʰipatyaṃ prāptena*110 pūrvā-*111bʰūtvā*112
Line of ed.: 6    
pūrvajanmamāṃsādavāsanādoṣāc cʰyenarūpam āstʰāya kapotaveṣarūpadʰārī
Line of ed.: 7    
viśvakarmā samabʰidruto ՚bʰūt tulāyāṃ*113 tmānam
Line of ed.: 8    
āropita āsīt \ yasmād rājānaparādʰī-*114bʰūtānukampakaḥ
Line of ed.: 9    
śivī duḥkʰena mahatālambʰitaḥ \ tad evam anekajanmātyastam api*115
Line of ed.: 10    
mahāmate devendrabʰūtasya śakrasyāpi sataḥ*116 svaparadoṣāvahanam
Line of ed.: 11    
abʰūt prāg eva tadanyeṣām \\
Line of ed.: 12    
anyeṣāṃ ca mahāmate narendrabʰūtānāṃ satām*116 aśvenā-*117pahr̥tānām*118
Line of ed.: 13    
aṭavyāṃ*119 paryaṭamānānāṃ*120 siṃhyā*121 saha maitʰunaṃ gatavatāṃ*122 jīvita-*123bʰayād
Line of ed.: 14    
apatyāni cotpāditavantaḥ siṃhasaṃvāsānvayāt*124 kalmāṣa-*125padaprabʰr̥tayo
Page of ed.: 252  Line of ed.: 1    
nr̥paputrāḥ pūrvajanmamāṃsādadoṣavāsanatayā*126
Line of ed.: 2    
manuṣyendrabʰūtā api santo māṃsāabʰūvan*127 \ ihaiva ca
Line of ed.: 3    
mahāmate janmani saptakuṭīraka*128 api grāme*129 pracuramāṃsalaulyād
Line of ed.: 4    
atiprasaṅgena niṣevamānā mānuṣamāṃsāgʰorā ḍākā*130
Line of ed.: 5    
ḍākinyaś ca saṃjāyante*131 \ jātiparivarte ca mahāmate tatʰaiva*132
Line of ed.: 6    
māṃsarasādʰyavasānatayā*133 siṃhavyāgʰradvīpi-*134vr̥katarakṣumārjārajambukolūkādipracuramāṃsāda-*135yoniṣu
Line of ed.: 7    
pracuratarapiśitāśanā
Line of ed.: 8    
rākṣasādigʰoratarayoniṣu vinipātyante \ yatra vinipatitānāṃ
Line of ed.: 9    
duḥkʰena mānuṣya-*136yonir api samāpadyate*137 prāg eva
Line of ed.: 10    
nirvr̥tiḥ \ ity evamādayo mahāmate māṃsādadoṣāḥ prāg eva
Line of ed.: 11    
niṣevamānāṃ samupajāyante viparyayāc ca bʰūyāṃso guṇāḥ \
Line of ed.: 12    
na ca mahāmate bālapr̥tʰagjanā etāñ nyāñ ca guṇadoṣān*138
Line of ed.: 13    
avabudʰyante*139 \ evamādiguṇadoṣadarśanān mahāmate māṃsaṃ sarvam
Line of ed.: 14    
abʰakṣyaṃ kr̥pātmano bodʰisattvasyeti vadāmi \\
Line of ed.: 15    
yadi ca mahāmate māṃsaṃ na katʰaṃcana*140 kecana bʰakṣayeyur
Line of ed.: 16    
na tannidānam *141 gʰāteran \ mūlyahetor hi mahāmate prāyaḥ
Page of ed.: 253  Line of ed.: 1    
prāṇino niraparādʰino*142 vadʰyante svalpād anya-*143hetoḥ \ kaṣṭaṃ
Line of ed.: 2    
mahāmate rasatr̥ṣṇāyām atisevatāṃ*144 māṃsāni mānuṣāny*145 api
Line of ed.: 3    
mānuṣair*146 bʰakṣyante \ kiṃ punar itaramr̥gapakṣi-*147prāṇisaṃbʰūtamāṃsāni
Line of ed.: 4    
prāyo mahāmate māṃsarasatr̥ṣṇārtair idaṃ tatʰā tatʰā*148 jālayantram
Line of ed.: 5    
āviddʰaṃ*149 mohapuruṣair yac cʰākunikaurabʰraka-*150kaivartādayaḥ kʰecarabʰūcarajalacarān
Line of ed.: 6    
prāṇino*151 ՚naparādʰino ՚nekaprakāraṃ mūlya-*152hetor
Line of ed.: 7    
viśasanti \ na caiṣāṃ*153 mahāmate kiṇīkr̥ta-*154rukṣacetasāṃ
Line of ed.: 8    
rākṣasānām iva gata-*155gʰr̥ṇānāṃ kadācid api prāṇiṣu prāṇisaṃjñayā
Line of ed.: 9    
gʰātayatāṃ bʰakṣayatāṃ na gʰr̥ṇotpadyate \\
Line of ed.: 10    
na ca mahāmata akr̥takam akāritam asaṃkalpitaṃ nāma*156 māṃsaṃ
Line of ed.: 11    
kalpyam asti yad upādāyānujānīyaṃ*157 śrāvakebʰyaḥ \ bʰaviṣyanti
Line of ed.: 12    
tu punar*158 mahāmata anāgata*159 adʰvani mamaiva śāsane*160 pravrajitvā
Line of ed.: 13    
śākyaputrīyatvaṃ pratijānānāḥ*161 kāṣāyadʰvajadʰāriṇo mohapuruṣā
Line of ed.: 14    
mitʰyāvitarkopahata-*162cetaso vividʰavinayavikalpavādinaḥ
Line of ed.: 15    
satkāyadr̥ṣṭiyuktā rasa-*163tr̥ṣṇādʰyavasitās*164 tāṃ tāṃ māṃsabʰakṣaṇahetvābʰāsāṃ
Page of ed.: 254  Line of ed.: 1    
grantʰayiṣyanti \ mama cā-*165bʰūtābʰyākʰyānaṃ*166
Line of ed.: 2    
dātavyaṃ mansyante*167 tat tad*168 artʰotpattinidānaṃ kalpayitvā vakṣyanti*169 \
Line of ed.: 3    
iyam artʰotpattir asmin nidāne bʰagavatā māṃsabʰojanam
Line of ed.: 4    
anujñātaṃ*170 kalpyam iti \ praṇītabʰojaneṣu coktaṃ svayaṃ ca
Line of ed.: 5    
kila tatʰāgatena paribʰuktam*171 iti \ na ca mahāmate kutracit
Line of ed.: 6    
sūtre pratisevitavyam*172 ity anujñātaṃ praṇītabʰojaneṣu deśitaṃ
Line of ed.: 7    
kalpyam*173 iti \\
Line of ed.: 8    
yadi tu mahāmata anujñātu-*174kāmatā me*175 syāt kalpyaṃ
Line of ed.: 9    
me śrāvakāṇāṃ pratisevituṃ syān haṃ maitrī-*176vihāriṇāṃ*177 yogināṃ
Line of ed.: 10    
yogācārāṇāṃ śmaśānikānāṃ mahāyānasaṃprastʰitānāṃ
Line of ed.: 11    
kulaputrāṇāṃ kuladuhitr̥̄ṇāṃ ca sarvasattvaikaputraka-*178saṃjñābʰāvanārtʰaṃ
Line of ed.: 12    
sarvamāṃsabʰakṣaṇapratiṣedʰaṃ kuryāṃ*179 kr̥tavāñ ca \ asmin
Line of ed.: 13    
mahāmate dʰarmakāmānāṃ*180 kulaputrāṇāṃ kuladuhitr̥̄ṇāṃ ca
Line of ed.: 14    
sarvayānasaṃprastʰitānāṃ śmaśānikānāṃ maitrīvihāriṇām āraṇyakānāṃ
Line of ed.: 15    
yogināṃ*181 yogācārāṇāṃ sarvayogasādʰanāya sarvasattvaikaputrakasaṃjñābʰāvanārtʰaṃ
Line of ed.: 16    
sarvamāṃsapratiṣedʰam \\
Page of ed.: 255  Line of ed.: 1    
tatra tatra*182 deśanāpāṭʰe śikṣāpadānām anupūrvī-*183bandʰaṃ niḥśreṇī-*184padavinyāsa-*185yogena trikoṭiṃ baddʰvā na tad uddiśya kr̥tāni
Line of ed.: 2    
pratiṣiddʰāni \ tato daśaprakr̥timr̥tāny api māṃsāni pratiṣiddʰāni \
Line of ed.: 3    
iha tu sūtre*186 sarveṇa*187 sarvaṃ*187 sarvatʰā sarvaṃ*187 nirupāyena
Line of ed.: 4    
sarvaṃ*188 pratiṣiddʰam \ yato ՚haṃ mahāmate māṃsabʰojanaṃ na
Line of ed.: 5    
kasyacid anujñātavān nujānāmi nujñāsyāmi \ akalpyaṃ
Line of ed.: 6    
mahāmate pravrajitānāṃ māṃsabʰojanam iti vadāmi \ yad api
Line of ed.: 7    
ca mahāmate mamābʰyākʰyānaṃ*189 dātavyaṃ mansyante tatʰāgatenāpi*190
Line of ed.: 8    
paribʰuktam iti \ tad anyeṣāṃ mahāmate mohapuruṣāṇāṃ svakarmadoṣāvaraṇā-*191vr̥tānāṃ
Line of ed.: 9    
dīrgʰarātram anartʰāyā-*192hitāya saṃvartakaṃ
Line of ed.: 10    
bʰaviṣyati \ na hi mahāmata āryaśrāvakāḥ prākr̥tamanuṣyā-*193hāram
Line of ed.: 11    
āharanti kuta eva*194 māṃsarudʰirāhāram akalpyam \ dʰarmāhārā
Line of ed.: 12    
hi mahāmate mama śrāvakāḥ pratyekabuddʰā bodʰisattvāś
Line of ed.: 13    
ca miṣāhārāḥ prāg eva tatʰāgatāḥ \ dʰarmakāyā hi
Line of ed.: 14    
mahāmate tatʰāgatā dʰarmāhāra-*195stʰitayo miṣakāyā na sarvāmiṣāhārastʰitayo
Line of ed.: 15    
vāntasarvabʰavopakaraṇatr̥ṣṇaiṣaṇāvāsanā
Line of ed.: 16    
sarvakleśadoṣavāsanāpagatā suvimuktacittaprajñā sarvajñā
Page of ed.: 256  Line of ed.: 1    
sarvadarśinaḥ sarvasattvaikaputrakasamadarśino mahākāruṇikāḥ \
Line of ed.: 2    
so ՚haṃ mahāmate sarvasattvaikaputrakasaṃjñī saṃ*196 katʰam
Line of ed.: 3    
iva svaputramāṃsam anujñāsyāmi paribʰoktuṃ śrāvakebʰyaḥ
Line of ed.: 4    
kuta eva svayaṃ paribʰoktum \ anujñātavān asmiñ*197 cʰrāvakebʰyaḥ
Line of ed.: 5    
svayaṃ paribʰuktavān iti mahāmate*198 nedaṃ stʰānaṃ vidyate \\
Line of ed.: 6    
tatredam ucyate \\


Strophe: 1 
Line of ed.: 7   Verse: a    
madyaṃ māṃsaṃ palāṇḍuṃ*199 na bʰakṣayeyaṃ mahāmune*200 \
Line of ed.: 8   Verse: b    
bodʰisattvair mahāsattvair bʰāṣadbʰir jinapuṅgavaiḥ \\1\\

Strophe: 2  
Line of ed.: 9   Verse: a    
anāryajuṣṭaṃ*201 durgandʰam akīrtikaram eva ca \
Line of ed.: 10   Verse: b    
kravyādabʰojanaṃ māṃsaṃ brūhy*202 abʰakṣyaṃ mahāmune*203 \\2\\

Strophe: 3  
Line of ed.: 11   Verse: a    
bʰakṣyamāṇe ca ye doṣā abʰakṣye tu*204 guṇāś ca*205 ye \
Line of ed.: 12   Verse: b    
mahāmate nibodʰa tvaṃ ye doṣā māṃsabʰakṣaṇe \\3\\

Strophe: 4  
Line of ed.: 13   Verse: a    
svājanyād vyabʰicārāc ca śukraśoṇitasaṃbʰavāt \
Line of ed.: 14   Verse: b    
udvejanīyaṃ*206 bʰūtānāṃ yogī māṃsaṃ vivarjayet \\4\\

Strophe: 5  
Line of ed.: 15   Verse: a    
māṃsāni ca palāṇḍūñ*207 ca madyāni vividʰāni ca \
Line of ed.: 16   Verse: b    
gr̥ñjanaṃ laśunaṃ caiva yogī nityaṃ vivarjayet \\5\\

Strophe: 6  
Line of ed.: 17   Verse: a    
mrakṣaṇaṃ varjayet tailaṃ śalyaviddʰeṣu na svapet \
Page of ed.: 257   Line of ed.: 1   Verse: b    
cʰidrāccʰidreṣu*208 sattvānāṃ yac ca stʰānaṃ mahad bʰayam*209 \\6\\

Strophe: 7  
Line of ed.: 2   Verse: a    
āhārāj jāyate darpaḥ saṃkalpo darpa-*210saṃbʰavaḥ \
Line of ed.: 3   Verse: b    
saṃkalpajanito rāgas tasmād api na bʰakṣayet*211 \\7\\

Strophe: 8  
Line of ed.: 4   Verse: a    
saṃkalpāj jāyate rāgaś*212 cittaṃ rāgeṇa muhyate \
Line of ed.: 5   Verse: b    
mūḍʰasya saṅgatir bʰavati jāyate na ca*213 mucyate \\8\\

Strophe: 9  
Line of ed.: 6   Verse: a    
lābʰārtʰaṃ hanyate*214 sattvo māṃsārtʰaṃ dīyate dʰanam \
Line of ed.: 7   Verse: b    
ubʰau tau pāpakarmāṇau*215 pacyete rauravādiṣu \\9\\

Strophe: 10  
Line of ed.: 8   Verse: a    
yo ՚tikramya muner vākyaṃ*216 māṃsaṃ bʰakṣati*217 durmatiḥ \
Line of ed.: 9   Verse: b    
lokadvayavināśārtʰaṃ dīkṣitaḥ śākyaśāsane \\10\\

Strophe: 11  
Line of ed.: 10   Verse: a    
te yānti*218 paramaṃ gʰoraṃ*219 narakaṃ pāpakarmiṇaḥ*220 \
Line of ed.: 11   Verse: b    
rauravādiṣu raudreṣu pacyante māṃsakʰādakāḥ \\11\\

Strophe: 12  
Line of ed.: 12   Verse: a    
tri-*221koṭiśuddʰa-*222māṃsaṃ vāy akalpitam ayācitam \
Line of ed.: 13   Verse: b    
acoditaṃ ca naisti tasmān māṃsaṃ na bʰakṣayet*223 \\12\\

Strophe: 13  
Line of ed.: 14   Verse: a    
māṃsaṃ na bʰakṣayed yogī mayā buddʰaiś ca garhitam*224 \
Line of ed.: 15   Verse: b    
anyonyabʰakṣaṇā*225 sattvāḥ*226 kravyādakulasaṃbʰavāḥ \\13\\

Strophe: 14  
Line of ed.: 16   Verse: a    
durgandʰi*227 kutsanīyaś*228 conmattaś pi jāyate \
Page of ed.: 258   Line of ed.: 1   Verse: b    
caṇḍāla-*229pukkasakule ḍombeṣu ca punaḥ punar \\14\\

Strophe: 15  
Line of ed.: 2   Verse: a    
ḍākinījātiyonyāś ca māṃsāde*230 jāyate kule \
Line of ed.: 3   Verse: b    
rākṣasī-*231mārjārayonau ca jāyata asau naro ՚dʰamaḥ*232 \\15\\

Strophe: 16  
Line of ed.: 4   Verse: a    
hastikakṣye*233 mahāmegʰe nirvāṇā-*234ṅgulimālike \
Line of ed.: 5   Verse: b    
laṅkāvatārasūtre ca mayā māṃsaṃ vivarjitam \\16\\

Strophe: 17  
Line of ed.: 6   Verse: a    
buddʰaiś ca bodʰisattvaiś ca śrāvakaiś ca vigarhitam*235 \
Line of ed.: 7   Verse: b    
kʰādate yadi nairlajjyād unmatto*236 jāyate sadā \\17\\

Strophe: 18  
Line of ed.: 8   Verse: a    
brāhmaṇeṣu ca jāyeta*237 +atʰayogināṃ kule \
Line of ed.: 9   Verse: b    
prajñāvān dʰanavāñ caiva māṃsādyānāṃ*238 vivarjanāt \\18\\

Strophe: 19  
Line of ed.: 10   Verse: a    
dr̥ṣṭaśrutaviśaṅkābʰiḥ sarvamāṃsaṃ vivarjayet \
Line of ed.: 11   Verse: b    
tārkikā vabudʰyante*239 kravyādakulasaṃbʰavāḥ \\19\\

Strophe: 20  
Line of ed.: 12   Verse: a    
yatʰaiva rāgo mokṣasyāntarāyakaro bʰavet \
Line of ed.: 13   Verse: b    
tatʰaiva māṃsamadyādyā antarāyakaro*240 bʰavet \\20\\

Strophe: 21  
Line of ed.: 14   Verse: a    
vakṣyanty*241 anāgate kāle māṃsāmohavādinaḥ \
Line of ed.: 15   Verse: b    
kalpikaṃ*242 niravadyaṃ ca māṃsaṃ buddʰānuvarṇitam \\21\\

Strophe: 22  
Line of ed.: 16   Verse: a    
bʰaiṣajyaṃ māṃsam āhāraṃ*243 putramāṃsopamaṃ punar \
Page of ed.: 259   Line of ed.: 1   Verse: b    
mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret*244 \\22\\

Strophe: 23  
Line of ed.: 2   Verse: a    
maitrīvihāriṇāṃ*245 nityaṃ sarvatʰā*246 garhitaṃ*247 mayā \
Line of ed.: 3   Verse: b    
siṃhavyāgʰravr̥kā-*248dyaiś ca saha +ekatra saṃbʰavet*249 \\23\\

Strophe: 24  
Line of ed.: 4   Verse: a    
tasmān na bʰakṣayen māṃsam udvejanakaraṃ nr̥ṇām \
Line of ed.: 5   Verse: b    
mokṣadʰarmaviruddʰatvād*250 āryāṇām eṣa vai dʰvajaḥ*251 \\24\\
Strophe:    Verse:  


Line of ed.: 6    
iti*252 laṅkāvatārāt sarvabuddʰapravacanahr̥dayān*253 māṃsabʰakṣaṇaparivarto
Line of ed.: 7    
՚ṣṭamaḥ \\

Next part



This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 1.5.2011. No parts of this document may be republished in any form without prior permission by the copyright holder.