TITUS
Aryasrimahadevivyakaranam
Part No. 7
Previous part

Page: 99  Line of ed.: 1    vividʰavicitramaṇimaulidʰarā surūpā*34 viśvarūpā yaśā
Line of ed.: 2    
mahāyaśā saumyā bahujīmūtā pavitrakeśā candrakāntā sūryakāntā
Line of ed.: 3    
śubʰā śubʰakartrī sarvasattvābʰimukʰī +āryā [kusumaśrīḥ]*35 kusumeśvarā
Line of ed.: 4    
sarvasumeruparvatarājaśrīḥ sarvanadīsaricchrīḥ sarvatoyasamudraśrīḥ sarvatīrtʰābʰimukʰaśrīḥ*36 sarvauṣadʰitr̥ṇavanaspatidʰanadʰānyaśrīḥ hiraṇya+annapāna
Line of ed.: 5    
[prabʰāsvarā*37 +ālokakarā*38 pavitrāṅgā]*39] sarvatatʰāgatavaśavartinī sarvadevagaṇamukʰaśrīḥ
Line of ed.: 6    
yamavaruṇakuberavāsavaśrīr dātrī bʰoktrī tejā tejovatī
Line of ed.: 7    
vibʰūtiḥ samr̥ddʰir vivr̥ddʰiḥ +unnatir dʰarmaśrīr mādʰavāśrayā
Line of ed.: 8    
kusumanilayā +anusūyā*40 puruṣakārāśrayā sarvapavitragātrā maṅgalahastā
Line of ed.: 9    
sarvālakṣmīnāśayitrī sarvapuṇyākarṣaṇaśrīḥ sarvapr̥tʰivī[śrīḥ] sarvarājaśrīḥ
Line of ed.: 10    
sarvavidyādʰararājaśrīḥ sarvabʰūtayakṣarākṣasapretapiśācakuṃbʰāṇḍamahoragaśrīr
Line of ed.: 11    
dyutiḥ pramodabʰāgyalolā sarvarṣipavitraśrīḥ*41 sarvaśrīr bʰavajyeṣṭʰottamaśrīḥ
Line of ed.: 12    
sarvakinnarasarvasūryottamaśrīr niravadyastʰānavāsinī [rūpavatī*42 sukʰakarī]*43]
Line of ed.: 13    
kuberakāntā dʰarmarājaśrīḥ \ oṃ vilokaya tāraya mocaya mama
Line of ed.: 14    
sarvaduḥkʰebʰyaḥ sarvapuṇyasambʰārān āmukʰīkuru svāhā \ oṃ gaṅgādisarvatīrtʰāny
Line of ed.: 15    
āmukʰīkuru svāhā*44 \ oṃ sāvitryai*45 svāhā \ sarvamaṅgaladʰāraṇyai*46
Next part



This text is part of the TITUS edition of Aryasrimahadevivyakaranam.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.