TITUS
Mahasannipataratnaketusutra
Part No. 7
Previous part

Chapter: 10 
Page of ed.: 127 
Line of ed.: 1 
daśamaḥ parivartaḥ


Line of ed.: 2    ...   ...   ...   ...
Line of ed.: 3    
...   ...   ...   ...

Line of ed.: 4    
sarvo ՚bdʰātuḥ sarvas tejodʰātuḥ sarvo vāyudʰātuḥ sarva ākāśadʰātur
Line of ed.: 5    
adʰiṣṭʰitaḥ saddʰarmanetrīcirastʰityartʰaṃ triratnavaṃśānupaccʰedārtʰaṃ
Line of ed.: 6    
sarvasattvaparipākārtʰaṃ yāvat saṃsārapāraṃgamanārtʰam*286 \
Line of ed.: 7    
atʰa kʰalu sarve te buddʰā bʰagavanto ye tadbuddʰakṣetranivāsino
Line of ed.: 8    
bodʰisattvā mahāsattvāḥ śakrabrahmalokapālā devanāgayakṣagandʰarvāsuragaruḍakinnaramahoragendrā
Line of ed.: 9    
ye ca mahaujaskamahaujaskā sattvā
Line of ed.: 10    
ye ca cāturdvīpikāyāṃ lokadʰātau naivāsikās tān sarvān
Line of ed.: 11    
āmaṃtryaivam āhuḥ \ yuṣmākaṃ mārṣā haste bʰūyiṣṭʰatarām imāṃ saddʰarmanetrīm
Line of ed.: 12    
adʰiṣṭʰāya parindāmi sarvasattvaparipākārtʰam \ tatʰā yuṣmābʰir
Line of ed.: 13    
iyaṃ saddʰarmanetrī manasi kartavyā +ujjvālayitavyā rakṣitavyā \
Line of ed.: 14    
yatʰā na kṣipram ihāyaṃ saddʰarmaḥ pralujyeta ntardʰīyeta \ ye ca
Line of ed.: 15    
śrāddʰāḥ kulaputrāḥ kuladuhitaraś cemaṃ mahāsannipātadʰarmaparyāyaṃ dʰārayiṣyanti
Line of ed.: 16    
yāval likʰitvā bʰikṣubʰikṣuṇyūpāsakopāsikā saddʰarmadʰārakāḥ
Line of ed.: 17    
pudgalās tān sarvān [paripālanārtʰam] yuṣmākaṃ haste
Line of ed.: 18    
nyāsataḥ parindāmaḥ +ārakṣaparipālanatāyai \ dʰarmabʰāṇakāḥ
Page of ed.: 128  Line of ed.: 1    
pudgalā dʰarmakāmā dʰyānābʰiratā dʰarmaśrāvaṇikā saddʰarmadʰārakā
Line of ed.: 2    
yuṣmābʰiḥ +rakṣitavyāḥ \ tat kasya hetoḥ \ ye +iha
Line of ed.: 3    
bʰūtās tatʰāgatā arhantaḥ samyaksaṃbuddʰā sarvais tais tatʰāgataiḥ kliṣṭe
Line of ed.: 4    
pañcakaṣāye buddʰakṣetre saṃnipatya sarveṣāṃ śakrabrahmalokapālānāṃ haste
Line of ed.: 5    
+iyaṃ dʰarmanetrī pari[da]ttā rakṣāyai yāvat sarvasattvaparipākāya \
Line of ed.: 6    
evam eva ye bʰaviṣyanti +anāgata adʰvani daśasu dikṣu buddʰā bʰagavantas
Line of ed.: 7    
ta api sarve kliṣṭeṣu pañcakaṣāyeṣu buddʰakṣetreṣu kṣaṇāt sannipatya
Line of ed.: 8    
sattvahitārtʰam etāni dʰāraṇīmantrapadādi bʰāṣiṣyante \ imāṃ ca
Line of ed.: 9    
dʰarmanetrīm adʰiṣṭʰāsyanti \ sarveṣāṃ śakrabrahmalokapālānāṃ haste +imāṃ
Line of ed.: 10    
dʰarmanetrīm anuparindāsyanti*287 rakṣāparipālanārtʰam \ vayam apy etarhi
Line of ed.: 11    
yuṣmākam iha buddʰakṣetranivāsināṃ cāturdvīpikanivāsināṃ ca śakrabrahmalokapāladevanāgayakṣagandʰarvāsuragaruḍakinnaramahoragendrāṇāṃ
Line of ed.: 12    
haste bʰūyiṣṭʰataram anuparindāmaḥ +ārakṣāyai sattvaparipākārtʰam \
Line of ed.: 13    
tatʰā yuṣmābʰir iyaṃ saddʰarmanetrī manasi kartavyā projjvālayitavyā
Line of ed.: 14    
yatʰā na kṣipram eva pralujyeta ntardʰīyeta \ ye ca śrāddʰāḥ
Line of ed.: 15    
kulaputrāḥ kuladuhitaraś ca saddʰarmadʰārakāś ca pudgalā bʰikṣubʰikṣuṇyūpāsakopāsikā
Line of ed.: 16    
ya imaṃ mahāsannipātaṃ dʰarmaparyāyaṃ dʰārayanti
Line of ed.: 17    
yāvat pustakalikʰitam api kr̥tvā dʰārayanti dʰarmabʰāṇakā dʰarmaśrāvaṇikā
Line of ed.: 18    
dʰyānayuktā saddʰarmadʰārakā yuṣmābʰis te rakṣitavyāḥ
Line of ed.: 19    
pūjayitavyāḥ \ tat kasya hetoḥ \ sarvabuddʰādʰiṣṭʰito ՚yaṃ dʰarmaparyāyo
Page of ed.: 129  Line of ed.: 1    
yatra kvacid grāme nagare nigame janapade
Line of ed.: 2    
karvaṭe rājakule raṇyāyatane yāvat kuṭumbikagr̥he yaṃ
Line of ed.: 3    
dʰarmaparyāyaḥ pracaret prakāśayetoddiśyeta paryavāpyeta +antaśaḥ
Line of ed.: 4    
pustakalikʰitam api kr̥tvā bʰāṣyeta tena dʰarmarasena pr̥tʰivīrasasattvaujāṃsi
Line of ed.: 5    
vivardʰiṣyante \ tena yūyam ojovantas tejobalavīryaparākramavanto
Line of ed.: 6    
bʰaviṣyatʰa \ parivāravimāna-*288vr̥ddʰiś ca yuṣmākaṃ
Line of ed.: 7    
bʰaviṣyati \ manuṣyarājā apy ārakṣitā bʰaviṣyanti \ rājāiśvaryeṇa
Line of ed.: 8    
te vivardʰiṣyante sarvarāṣṭraṃ ca teṣāṃ surakṣitaṃ bʰaviṣyati \ tena
Line of ed.: 9    
ca dʰarmarasena santarpitā jambudvīpe rājānaḥ parasparahitacittā
Line of ed.: 10    
bʰaviṣyanti \ karmavipākaṃ śraddʰāsyanti \ kuśalacittā bʰaviṣyanti \
Line of ed.: 11    
amatsaracittā hitavastucittā sarvasattvadayācittā yāvat samyagdr̥ṣṭikā
Line of ed.: 12    
rājāno bʰaviṣyanti \ prati prati*289 svaviṣaya abʰiraṃsyante \
Line of ed.: 13    
ayaṃ ca jambudvīpaḥ spʰīta udāro janākīrṇo bʰaviṣyati \ subʰikṣataro
Line of ed.: 14    
ramaṇī[ya]taraś ca bʰaviṣyati \ bahujanamanuṣyākīrṇā +ojovatī
Line of ed.: 15    
ca pr̥tʰivī bʰaviṣyati snigdʰatarā ca \ mr̥dutarapʰalāni ca \
Line of ed.: 16    
yatrauṣadʰidʰanadʰānyasamr̥ddʰatarā ca +ārogyasukʰasparśavihārasaṃjananī
Line of ed.: 17    
ca bʰaviṣyati \ sarvakalikalahadurbʰikṣarogaparacakradaṃśamaśakaśalabʰāśīviṣaduṣṭayakṣamr̥gapakṣivr̥kāḥ
Line of ed.: 18    
akālavātavr̥ṣṭayaḥ praśamiṣyanti \ samyag nakṣatrarātridivasārdʰamāsa+r̥tusaṃvatsarāṇi
Page of ed.: 130  Line of ed.: 1    
pravahiṣyanti \ sattvāś ca prāyo daśakuśalakarmapatʰacāriṇo
Line of ed.: 2    
bʰaviṣyanti \ itaś cyutā sugatisvargagāmino
Line of ed.: 3    
bʰaviṣyanti \ ta api yuṣmatparivārā bʰaviṣyanti \
Line of ed.: 4    
evaṃ bahuguṇamahānuśaṃso ՚yaṃ dʰāraṇīdʰarmaparyāyā sarvabuddʰādʰiṣṭʰito
Line of ed.: 5    
mahāsaṃnipātaḥ sattvānāṃ saṃskārapāraṃgamāya yaśovivr̥ddʰipāripūryai
Line of ed.: 6    
bʰaviṣyanti \ niravaśeṣaṃ*290 mātr̥grāmabʰāvaparikṣayāya +upapattivedanīyo
Line of ed.: 7    
՚paraparyāyavedanīyaḥ saṃkṣepād dr̥ṣṭadʰarmavedanīyo ՚pi*291 sa
Line of ed.: 8    
mātr̥grāmātmabʰāvaḥ +ākṣiptaḥ sa sarvaḥ parikṣayaṃ yāsyati stʰāpyānantaryakāriṇaṃ
Line of ed.: 9    
saddʰarmapratikṣepakaṃ +āryāpavādakaṃ vā \ yad anyat
Line of ed.: 10    
kāyavāgmanaḥpʰalavipākadauṣṭʰulyaṃ tat sarvaṃ parikṣayaṃ yāsyati \
Line of ed.: 11    
ya imaṃ dʰarmaparyāyam antaśaḥ pustakalikʰitam api kr̥tvā
Line of ed.: 12    
dʰārayiṣyati tasya sumerumātrāṇi karmakleśāvaraṇāni parikṣayaṃ
Line of ed.: 13    
yāsyanti \ sarvakuśalamūlālambanāni ca vivr̥ddʰiṃ pāripūriṃ
Line of ed.: 14    
yāsyanti \ sarvāṅgapāripūriḥ sarvābʰiprāyasaṃpattiḥ sarvāṇi kāyavāgmanaḥsucaritāni
Line of ed.: 15    
ca vivardʰiṣyante \ sarvakudr̥ṣṭiprahāṇaṃ sarvaśatruḥ
Line of ed.: 16    
sahadʰarmanigrahaḥ sarvasūkṣmaśāntamārgāvatāro bʰaviṣyati \
Line of ed.: 17    
asya sarvabuddʰādʰiṣṭʰitasya mahāsaṃnipātadʰāraṇīdʰarmaparyāyasya
Line of ed.: 18    
prabʰāveṇa yatra ca viṣaye punar ayaṃ dʰarmaparyāyaḥ pracariṣyati tatra
Line of ed.: 19    
pr̥tʰivī snigdʰatarā bʰaviṣyati \ ojovatī mr̥dupʰalarasā bʰaviṣyati \
Page of ed.: 131  Line of ed.: 1    
tiktakaṭukaparuṣavirasaparivarjitā bʰaviṣyati \ puṣpapʰalasamr̥ddʰatarā
Line of ed.: 2    
dʰanadʰānyakoṣakoṣṭʰāgārakumbʰakalaśavr̥ddʰir bʰaviṣyati
Line of ed.: 3    
vastrānnapānāuṣadʰopakaraṇā bʰūyiṣṭʰatarā \ ye ca tatra +annapānopajīvitasattvās
Line of ed.: 4    
te nīrogatarā bʰaviṣyanti varṇavanto balavantaḥ
Line of ed.: 5    
smr̥timantaḥ prajñāvanto dʰarmakāmāḥ kuśalaparyeṣṭyabʰiratāḥ pāpaparivarjitāḥ \
Line of ed.: 6    
te tataś cyavitvā yuṣmākaṃ sahabʰāvyatāyopapatsyante \
Line of ed.: 7    
tatʰā yūyaṃ parivāravr̥ddʰā balavanto ՚pratihatacakrā dʰarmabalena cāturvarṇyaṃ
Line of ed.: 8    
janakāyaṃ paripālayiṣyatʰa \ sattvān dʰarmārtʰeṣu niyokṣyatʰa \
Line of ed.: 9    
evaṃ yuṣmābʰiḥ sarvatryadʰvānugatānāṃ buddʰānāṃ bʰagavatāṃ pūjā kr̥tā
Line of ed.: 10    
bʰaviṣyati \
Line of ed.: 11    
atʰa kʰalu māndāravagandʰarocas tatʰāgato viśuddʰena buddʰaviṣayajñānasvaragʰoṣeṇārtʰa
Line of ed.: 12    
padavyāhārānurūpeṇa
Line of ed.: 13    
kr̥tsnam idaṃ buddʰakṣetram
Line of ed.: 14    
āpūrya sarve ca bodʰisattvā mahāsattvāḥ śakrendrā yāvad brahmendrā
Line of ed.: 15    
mahoragendrā ye ceha buddʰakṣetre nivāsino bʰūyiṣṭʰataram asyāṃ
Line of ed.: 16    
cāturdvīpikāyāṃ nivāsinaḥ sarvabuddʰānāṃ bʰagavatāṃ ca vacanena sya
Line of ed.: 17    
saṃnipātasūtrasya dʰarmanetryā dʰāraṇāya prakāśanā[ya] rakṣaṇāyotsāhayām
Line of ed.: 18    
āsa \
Line of ed.: 19    
tena kʰalu punaḥ samayena maitreyapūrvaṃgamāṇāṃ saptanavatikoṭīsahasrāṇi
Line of ed.: 20    
kṣāntipratilabdʰānāṃ mahāsattvānām iha buddʰakṣetre
Line of ed.: 21    
nivāsīni tāni sarvāṇi +ekakaṇṭʰenaivam āhuḥ \ vayam api
Line of ed.: 22    
sarvabuddʰānāṃ bʰagavatāṃ vacanena sarvatryadʰvānugatānāṃ tatʰāgatānāṃ
Page of ed.: 132  Line of ed.: 1    
pūjārtʰam imaṃ dʰarmaparyāyaṃ nyāyataḥ śāstrasaṃma[ta]to gurugauraveṇa pratigr̥hṇīmaḥ \
Line of ed.: 2    
kāruṇyena sattvaparipākārtʰaṃ yāvad anuttare mārge pratiṣṭʰāpanārtʰaṃ
Line of ed.: 3    
vayam imaṃ dʰarmaparyāyaṃ grāmanagaranigamajanapadarājadʰānyaraṇyāyataneṣu
Line of ed.: 4    
vistareṇa +uddyotayiṣyāmaḥ \ sattvāñ ca paripācayiṣyāmaḥ
Line of ed.: 5    
saddʰarmacirastʰityartʰam \ tena kʰalu punaḥ samayena
Line of ed.: 6    
sarve buddʰā bʰagavantas tad buddʰakṣetrāntargatā sādʰukāraṃ pradaduḥ \ sādʰu
Line of ed.: 7    
sādʰu satpuruṣā evaṃ yuṣmābʰiḥ karaṇīyam \
Line of ed.: 8    
atʰa kʰalu sarve śakrabrahmamahoragendrā ye ceha buddʰakṣetre
Line of ed.: 9    
[+a]parāṇi catuṣṣaṣṭikoṭīnayutāni mahaujaskamahaujaskānāṃ sattvānāṃ
Line of ed.: 10    
te sarve +ekakaṇṭʰenaivam āhuḥ \ vayam apy etaṃ mahāsannipātaṃ dʰarmaparyāyam
Line of ed.: 11    
udgrahīṣyāmaḥ \ yāvad vistareṇa saṃprakāśayiṣyāmaḥ samuddyotayiṣyāmaḥ
Line of ed.: 12    
sattvāñ ca paripācayiṣyāmaḥ saddʰarmacirastʰityartʰam \ saddʰarmadʰārakān
Line of ed.: 13    
dʰarmaśrāvaṇikāñ ca rakṣiṣyāmaḥ paripālayiṣyāmaḥ \ yatra
Line of ed.: 14    
yaṃ dʰarmaparyāyaḥ pracariṣyati tatra vayaṃ sarvabuddʰānāṃ bʰagavatāṃ vacanena
Line of ed.: 15    
sarvakalikalahavigrahavivādadurbʰikṣarogaparacakrākālavātavr̥ṣṭiśītoṣṇāni
Line of ed.: 16    
ca duṣṭarūkṣaparuṣavirasatiktakaṭukabʰāvān praśamayiṣyāmaḥ \
Line of ed.: 17    
kṣemaramaṇīyatāṃ subʰikṣasāmagrīṃ saṃpādayiṣyāmaḥ \ saddʰarmanetrīcirastʰityartʰam
Line of ed.: 18    
udyogam āpatsyāmaḥ \ bʰūyasyā mātrayā dʰārmikān rājñaḥ
Line of ed.: 19    
paripālayiṣyāmaḥ \ dʰyānābʰiratāñ ca sattvān rakṣiṣyāmaḥ \ atʰa
Line of ed.: 20    
sarve te buddʰā bʰagavantaḥ sādʰukāraṃ pradaduḥ \ sādʰu sādʰu bʰadramukʰāḥ \
Line of ed.: 21    
evaṃ yuṣmābʰiḥ karaṇīyam \ ātmobʰayaparārtʰam udyogam āpattavyam \
Page of ed.: 133  Line of ed.: 1    
evaṃ ca yuṣmābʰis tryadʰvānugatānāṃ buddʰānāṃ bʰagavatāṃ pūjā kr̥tā
Line of ed.: 2    
bʰaviṣyati \ yatra hi nāma yūyaṃ sattvaparipākārtʰaṃ saddʰarmanetryā
Line of ed.: 3    
+ujjvālanārtʰaṃ saddʰarmacirastʰityartʰam udyuktā na cireṇa yūyaṃ
Line of ed.: 4    
kṣipram anuttarāṃ samyaksaṃbodʰim abʰisaṃbʰotsyatʰa \
Line of ed.: 5    
atʰa kʰalu ye +asyāṃ madʰyamāyāṃ cāturdvīpikāyāṃ*292 nivāsinaḥ
Line of ed.: 6    
śakrabrahmadevendrā mahoragendrā ye ca mahaujaskamahaujaskā
Line of ed.: 7    
sattvās te sarve +uttʰāyāsanāt prāñjalayaḥ stʰitvaivam āhuḥ \ vayam api
Line of ed.: 8    
sarvabuddʰānāṃ bʰagavatāṃ vacanenemāṃ saddʰarmanetrīm uddyotayiṣyāmo rakṣiṣyāmaḥ \
Line of ed.: 9    
imaṃ ca mahāsannipātaṃ sarvabuddʰādʰiṣṭʰitaṃ dʰāraṇīmudrādʰarmaparyāyaṃ
Line of ed.: 10    
nyāyataḥ pratigrahīṣyāmaḥ \ yāvad grāmanagaranigamajanapadarājadʰānyaraṇyāyataneṣu
Line of ed.: 11    
vistareṇa saṃprakāśayiṣyāmaḥ \
Line of ed.: 12    
saddʰarmadʰārakāñ ca pudgalān rakṣiṣyāmaḥ paripālayiṣyāmaḥ \
Line of ed.: 13    
ye ca dʰarmapratipattistʰitā dʰarmabʰāṇakā dʰarmaśrāvaṇikā bʰikṣubʰikṣuṇyūpāsakopāsikāḥ
Line of ed.: 14    
śrāddʰāḥ kulaputrāḥ kuladuhitaraś cemaṃ
Line of ed.: 15    
dʰarmaparyāyam udgrahīṣyanti yāvat pustakalikʰitam api kr̥tvā dʰārayiṣyanti
Line of ed.: 16    
dʰyānābʰiyuktās tān vayaṃ sarvān rakṣiṣyāmaḥ
Line of ed.: 17    
paripālayiṣyāmaḥ satkariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaś
Line of ed.: 18    
cīvaracʰatradʰvajapatākāvilepanair yāvat sarvabʰaiṣajyapariṣkāraiḥ satkariṣyāmaḥ \
Line of ed.: 19    
asya ca dʰarmaparyāyasya bʰāṣyamāṇasya prakāśyamānasya
Line of ed.: 20    
vayaṃ svayam upasaṃkramiṣyāmaḥ śravaṇāya śāstr̥-*293saṃjñayā
Page of ed.: 134  Line of ed.: 1    
vayam imaṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ
Line of ed.: 2    
pūjayiṣyāmaś cʰatradʰvajapatākābʰiḥ \ tat kasya hetoḥ \
Line of ed.: 3    
asmin vayaṃ sarvabuddʰādʰiṣṭʰite dʰāraṇīmudrādʰarmaparyāye prakāśyamāne
Line of ed.: 4    
dʰarmarasena +ojovanto bʰaviṣyāmaḥ \ balavanto vīryavantaḥ
Line of ed.: 5    
smr̥timanto jñānavantaḥ pakṣaparivāravantaḥ +apratihatacakraparākramā
Line of ed.: 6    
bʰaviṣyāmaḥ \ evaṃ vayaṃ sarvaviṣaye sarvān kalikalahavivādadurbʰikṣarogaparacakrākālavātavr̥ṣṭyatiśītoṣṇānāvr̥ṣṭiduḥsvapnadurnimittaduṣṭarūkṣaparuṣatiktakaṭukavirasākuśalapakṣāntakarān
Line of ed.: 7    
bʰāvān praśamayiṣyāmaḥ \
Line of ed.: 8    
bʰūyasyā mātrayā kṣemasubʰikṣāntaramaṇīyārogyasāmagrīṃ
Line of ed.: 9    
sampādayiṣyāmaḥ \ kālena vātavr̥ṣṭiśītoṣṇaugʰān
Line of ed.: 10    
āvāhayiṣyāmaḥ \ samyaggraharātridivasamāsārdʰamāsartusaṃvatsarān
Line of ed.: 11    
āvāhayiṣyāmaḥ \ samyag grahanakṣatrasūryācandramasau vāhayiṣyāmaḥ \
Line of ed.: 12    
nadyūtsasarastaḍāgapuṣkariṇīḥ prapūrayiṣyāmaḥ \ yatra
Line of ed.: 13    
sattvānām udakaugʰena pīḍā bʰaviṣyati tad vayaṃ pratinivārayiṣyāmaḥ \
Line of ed.: 14    
bʰūyasyā mātrayā vayaṃ teṣu grāmanagaranigamajanapadeṣu sattvahitārtʰaṃ
Line of ed.: 15    
patraśākʰāpuṣpapʰalagandʰadʰānyāuṣadʰaśasyāni snigdʰamr̥ṣṭavarṇarasamahatprabʰūtatarāṇi
Line of ed.: 16    
niṣpādayiṣyāmaḥ \ dʰanadʰānyāuṣadʰavastrābʰaraṇaiḥ sattvānām
Line of ed.: 17    
avaikalyaṃ saṃpādayiṣyāmaḥ \ teṣāṃ ca sattvānāṃ kuśalaparyeṣṭito
Line of ed.: 18    
dʰāraṇīmudrādʰarmaparyāyaḥ prakāśyeta \ antaśaḥ pustakalikʰitam api
Line of ed.: 19    
kr̥tvā dʰāryeta vācyeta pūjāsatkāreṇa dʰāryeta \ teṣu ye
Line of ed.: 20    
rājāno bʰaviṣyanti tān vayaṃ kṣatriyān mūrdʰābʰiṣiktān rakṣiṣyāmaḥ
Page of ed.: 135  Line of ed.: 1    
paripālayiṣyāmaḥ \ ahitaṃ caiṣām apaneṣyāmaḥ \ ahitaṃ*294
Line of ed.: 2    
caiṣām upasaṃhariṣyāmaḥ \ sarvakautukamaṅgalakudr̥ṣṭikukāryakvadʰiṣṭʰānakupraṇidʰikuśaraṇakuhanalapanamāyāśāṭʰyamr̥ṣāvāderṣyāroṣamātsa]ryāṇi
Line of ed.: 3    
praśamayiṣyāmaḥ \ samyagdr̥ṣṭimārge +r̥juke śraddʰādamasaṃyamahryapatrāpyeṣu
Line of ed.: 4    
saṃniyokṣyāmaḥ \ evam agramahiṣīnām antaḥpurakāṇā[m
Line of ed.: 5    
a]mātyagaṇamahāmātranaigamapauruṣajānapadānāṃ caturṇāṃ varṇānāṃ strīpuruṣadārakadārikāṇām
Line of ed.: 6    
api rakṣāṃ kariṣyāmaḥ paripālanaṃ yāvad
Line of ed.: 7    
dhryapatrāpye sanniyokṣyāmaḥ \ antaśaś catuḥpadān api teṣu viṣayeṣu
Line of ed.: 8    
rakṣiṣyāmaḥ \ eṣu +asya dʰarmaparyāyasya prakāśanaṃ bʰaviṣyati
Line of ed.: 9    
yāval likʰitam api pustake stʰāsyati \ evaṃrūpair vayaṃ mahadbʰir udyogaparākramais
Line of ed.: 10    
tān sattvān paripālayiṣyāmo dʰarmanetrīsamuddyotanā-*295rtʰam
Line of ed.: 11    
anantardʰānāya +udyogam āpatsyāmaḥ \
Line of ed.: 12    
atʰa te sarve buddʰā bʰagavantas tebʰyaḥ satpuruṣebʰyaḥ sādʰukāraṃ
Line of ed.: 13    
pradaduḥ \ sādʰu sādʰu bʰadramukʰāḥ \ evaṃ yuṣmābʰiḥ karaṇīyaṃ
Line of ed.: 14    
yad yūyaṃ dʰarmanetryās triratnavaṃśasya ca +anantardʰānāya +udyuktā
Line of ed.: 15    
evaṃ yuṣmābʰiḥ sarvatryadʰvānugatānāṃ buddʰānāṃ bʰagavatāṃ pūjā kr̥tā
Line of ed.: 16    
bʰaviṣyati \
Line of ed.: 17    
iti ratnaketusūtre daśamaḥ +ārakṣaparivartaḥ
Line of ed.: 18    
samāptaḥ*296 \\



Next part



This text is part of the TITUS edition of Mahasannipataratnaketusutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.