TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 466
Previous part

Hymn: 3 


Verse: 1 
Halfverse: a    tásyaudanásya bŕ̥haspátiḥ śíro bráhma múkʰam /

Verse: 2 
Halfverse: a    
dyā́vāpr̥tʰivī́ śrotré sūryācandramásāv ákṣiṇī saptar̥ṣáyaḥ prāṇāpānā́ḥ /

Verse: 3 
Halfverse: a    
cákṣur músalaṃ kā́ma ulū́kʰalam /

Verse: 4 
Halfverse: a    
dítiḥ śū́rpam áditiḥ śūrpagrāhī́ vā́tó 'pāvinak /

Verse: 5 
Halfverse: a    
áśvāḥ káṇā gā́vas taṇḍulā́ maśákās túṣāḥ /

Verse: 6 
Halfverse: a    
kábru pʰalīkáraṇāḥ śáro 'bʰrám /

Verse: 7 
Halfverse: a    
śyāmám áyo 'sya māṃsā́ni lóhitam asya lóhitam /

Verse: 8 
Halfverse: a    
trápu bʰásma háritaṃ várṇaḥ púṣkaram asya gandʰáḥ /

Verse: 9 
Halfverse: a    
kʰálaḥ pā́traṃ spʰyā́v áṃsāv īṣé anūkyè /

Verse: 10 
Halfverse: a    
āntrā́ṇi jatrávo gúdā varatrā́ḥ /

Verse: 11 
Halfverse: a    
iyám evá pr̥tʰivī́ kumbʰī́ bʰavati rā́dʰyamānasyaudanásya dyaúr apidʰā́nam /

Verse: 12 
Halfverse: a    
sī́tāḥ párśavaḥ síkatā ū́badʰyam /

Verse: 13 
Halfverse: a    
r̥táṃ hastāvanéjanaṃ kulyòpasécanam /

Verse: 14 
Halfverse: a    
r̥cā́ kumbʰy ádʰihitā́rtvijyena préṣitā /

Verse: 15 
Halfverse: a    
bráhmaṇā párigr̥hītā sā́mnā páryūḍʰā /

Verse: 16 
Halfverse: a    
br̥hád āyávanaṃ ratʰantaráṃ dárviḥ /

Verse: 17 
Halfverse: a    
r̥távaḥ paktā́ra ārtavā́ḥ sám indʰate /

Verse: 18 
Halfverse: a    
carúṃ páñcabilam ukʰáṃ gʰarmò 'bʰī́ndʰe /

   
[note CORRIGENDA ed. ŚPP]

Verse: 19 
Halfverse: a    
odanéna yajñavacáḥ sárve lokā́ḥ samāpyā̀ḥ /

Verse: 20 
Halfverse: a    
yásmint samudró dyaúr bʰū́mis tráyo 'varaparáṃ śritā́ḥ /

Verse: 21 
Halfverse: a    
yásya devā́ ákalpantóccʰiṣṭe ṣáḍ aśītáyaḥ /

Verse: 22 
Halfverse: a    
táṃ tvaudanásya pr̥cʰāmi asya mahimā́ mahā́n /

Verse: 23 
Halfverse: a    
táṃ tvaudanásya mahimā́naṃ vidyā́t /

Verse: 24 
Halfverse: a    
nā́lpa íti brūyān nā́nupasecaná íti nédáṃ ca kíṃ céti /

Verse: 25 
Halfverse: a    
yā́vad dātā́bʰimanasyéta tán nā́ti vadet /

Verse: 26 
Halfverse: a    
brahmavādíno vadanti párāñcam odanáṃ prā́śī́3ḥ pratyáñcā3m íti /

Verse: 27 
Halfverse: a    
tvám odanáṃ prā́śī́3s tvā́m odanā́3 íti /

Verse: 28 
Halfverse: a    
párāñcaṃ cainam prā́śīḥ prāṇā́s tvā hāsyantī́ty enam āha /

Verse: 29 
Halfverse: a    
pratyáñcaṃ cainaṃ prā́śīr apānā́s tvā hāsyantī́ty enam āha /

Verse: 30 
Halfverse: a    
naívā́hám odanáṃ mā́m odanáḥ /

Verse: 31 
Halfverse: a    
odaná evaúdanáṃ prā́śīt / {8}

Verse: 32_[4_1] 
Halfverse: a    
tátas cainam anyéna śīrṣṇā́ prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
jyeṣṭʰatás te prajā́ mariṣyatī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
br̥haspátinā śīrṣṇā́ /
Halfverse: e    
ténainaṃ prā́śiṣaṃ ténainam ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [1]

Verse: 33_[4_2] 
Halfverse: a    
tátaś cainam anyā́bʰyāṃ śrótrābʰyaṃ prā́śīr yā́bʰyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
badʰiró bʰaviṣyasī́ty enam āha /
Halfverse: c    
táṃ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
dyā́vāpr̥tʰivī́bʰyāṃ śrótrābʰyām /
Halfverse: e    
tā́bʰyām enaṃ prā́śiṣaṃ tā́bʰyām enam ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [2]

Verse: 34_[4_3] 
Halfverse: a    
tátaś cainam anyā́bʰyām akṣī́bʰyāṃ prā́śīr yā́bʰyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
andʰó bʰaviṣyasī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
sūryācandramasā́bʰyāṃ akṣī́bʰyām /
Halfverse: e    
tā́bʰyām enaṃ prā́śiṣaṃ tā́bʰyām enam ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [3]

Verse: 35_[4_4] 
Halfverse: a    
tátaś cainam anyéna múkʰena prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
mukʰatás te prajā́ mariṣyatī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
bráhmaṇā múkʰena /
Halfverse: e    
ténainaṃ prā́śiṣaṃ ténainaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [4]

Verse: 36_[4_5] 
Halfverse: a    
tátaś cainam anyáyā jihváyā prā́śīr yáyā caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
jihvā́ te mariṣyatī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
agnér jihváyā /
Halfverse: e    
táyainaṃ prā́śiṣaṃ táyainaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [5]

Verse: 37_[4_6] 
Halfverse: a    
tátaś cainam anyaír dántaiḥ prā́śīr yaíś caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
dántās te śatsyantī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
r̥túbʰir dántaiḥ /
Halfverse: e    
táir enaṃ prā́śiṣaṃ táir enaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [6]

Verse: 38_[4_7] 
Halfverse: a    
tátaś cainam anyaíḥ prāṇāpānaíḥ prā́śīr yaíś caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
prāṇāpānā́s tvā hāsyantī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
saptar̥ṣíbʰiḥ prāṇāpānaíḥ /
Halfverse: e    
táir enaṃ prā́śiṣaṃ táir enaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [7]

Verse: 39_[4_8] 
Halfverse: a    
tátaś cainam anyéna vyácasā prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
rājayakṣmás tvā haniṣyatī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
antárikṣeṇa vyácasā /
Halfverse: e    
ténainaṃ prā́śiṣaṃ ténainaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [8]

Verse: 40_[4_9] 
Halfverse: a    
tátaś cainam anyéna pr̥ṣṭʰéna prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
vidyút tvā haniṣyatī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
divā́ pr̥ṣṭʰéna /
Halfverse: e    
ténainaṃ prā́śiṣaṃ ténainaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [9]

Verse: 41_[4_10] 
Halfverse: a    
tátaś cainam anyénórasā prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
kr̥ṣyā́ rātsyasī́ty enam āha /
Halfverse: c    
táṃ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
pr̥tʰivyórasā /
Halfverse: e    
ténainaṃ prā́śiṣaṃ ténainaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [10]

Verse: 42_[4_11] 
Halfverse: a    
tátaś cainam anyénodáreṇa prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
udaradārás tvā haniṣyatī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
satyénodáreṇa /
Halfverse: e    
ténainaṃ prā́śiṣaṃ ténainaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [11]

Verse: 43_[4_12] 
Halfverse: a    
tátaś cainam anyéna vastínā prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
apsú mariṣyasī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
samudréṇa vastínā /
Halfverse: e    
ténainaṃ prā́śiṣaṃ ténainaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [12]

Verse: 44_[4_13] 
Halfverse: a    
tátaś cainam anyā́bʰyām ūrúbʰyāṃ prā́śīr yā́bʰyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
ūrū́ te mariṣyata íty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
mitrā́varuṇayor urúbʰyām /
Halfverse: e    
tā́bʰyām enaṃ prā́śiṣaṃ tā́bʰyām enaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [13]

Verse: 45_[4_14] 
Halfverse: a    
tátaś cainam anyā́bʰyām aṣṭʰīvádbʰyāṃ prā́śīr yā́bʰyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
srāmó bʰaviṣyasī́ti enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
tváṣṭur aṣṭʰīvádbʰyām /
Halfverse: e    
tā́bʰyām enaṃ prā́śiṣaṃ tā́bʰyām enaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [14]

Verse: 46_[4_15] 
Halfverse: a    
tátaś cainam anyā́bʰyāṃ pā́dābʰyāṃ prā́śīr yā́bʰyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
bahucārī́ bʰaviṣyasī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
aśvínoḥ pā́dābʰyām /
Halfverse: e    
tā́bʰyām enaṃ prā́śiṣaṃ tā́bʰyām enaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [15]

Verse: 47_[4_16] 
Halfverse: a    
tátaś cainam anyā́bʰyāṃ prápadābʰyāṃ prā́śīr yā́bʰyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
sarpás tvā haniṣyatī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
savitúḥ prápadābʰyām /
Halfverse: e    
tā́bʰyām enaṃ prā́śiṣaṃ tā́bʰyām enaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [16]

Verse: 48_[4_17] 
Halfverse: a    
tátaś cainam anyā́bʰyām hástābʰyāṃ prā́śīr yā́bʰyāṃ caitám pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
brāhmaṇáṃ haniṣyasī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
savitúḥ prápadābʰyām /
Halfverse: e    
tā́bʰyām enaṃ prā́śiṣaṃ tā́bʰyām enaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [17]

Verse: 49_[4_18] 
Halfverse: a    
tátaś cainam anyáyā pratiṣṭʰáyā prā́śīr yáyā caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan /
Halfverse: b    
apratiṣṭʰānó 'nāyatanó mariṣyasī́ty enam āha /
Halfverse: c    
táṃ vā́ aháṃ nārvā́ñcaṃ párāñcaṃ pratyáñcam /
Halfverse: d    
satyé pratiṣṭʰā́ya /
Halfverse: e    
táyainaṃ prā́śiṣaṃ táyainaṃ ajīgamam /
Halfverse: f    
eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ /
Halfverse: g    
sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bʰavati eváṃ véda / [18] {9}

Verse: 50_[5_1] 
Halfverse: a    
etád vaí bradʰnásya viṣṭápaṃ yád odanáḥ / [1]

Verse: 51_[5_2] 
Halfverse: a    
bradʰnáloko bʰavati bradʰnásya viṣṭápi śrayate eváṃ véda / [2]

Verse: 52_[5_3] 
Halfverse: a    
etásmād vā́ odanā́t tráyastriṃśataṃ lokā́n nír amimīta prajā́patiḥ / [3]

Verse: 53_[5_4] 
Halfverse: a    
téṣāṃ prajñā́nāya yajñám asr̥jata / [4]

Verse: 54_[5_5] 
Halfverse: a    
eváṃ vidúṣa upadraṣṭā́ bʰávati prāṇáṃ ruṇaddʰi / [5]

Verse: 55_[5_6] 
Halfverse: a    
ca prānáṃ ruṇáddʰi sarvajyāníṃ jīyate / [6]

Verse: 56_[5_7] 
Halfverse: a    
ca sarvajyāníṃ jīyáte puraínaṃ jarásaḥ prāṇó jahāti / [7] {10}


Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.