TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 465
Previous part

Hymn: 2 


Verse: 1 
Halfverse: a    bʰávāśarvau mr̥ḍátaṃ mā́bʰí yātaṃ bʰū́tapatī páśupatī námo vām /
Halfverse: c    
prátihitām ā́yatāṃ mā́ srāṣṭam mā́ no hiṃsiṣṭaṃ dvipádo mā́ cátuṣpadaḥ //

Verse: 2 
Halfverse: a    
śúne kroṣṭré mā́ śárīrāṇi kártam alíklavebʰyo gŕ̥dʰrebʰyo ca kr̥ṣṇā́ aviṣyávaḥ /
Halfverse: c    
mákṣikās te paśupate váyāṃsi te vigʰasé mā́ vidanta //

Verse: 3 
Halfverse: a    
krándāya te prāṇā́ya yā́ś ca te bʰava rópayaḥ /
Halfverse: c    
námas te rudra kr̥ṇmaḥ sahasrākṣā́yāmartya //

Verse: 4 
Halfverse: a    
purástāt te námaḥ kr̥ṇma uttarā́d adʰarā́d utá /
Halfverse: c    
abʰīvargā́d divás páry antárikṣāya te námaḥ //

Verse: 5 
Halfverse: a    
múkʰāya te paśupate yā́ni cákṣūṃṣi te bʰava /
Halfverse: c    
tvacé rūpā́ya saṃdŕ̥śe pratīcī́nāya te námaḥ //

Verse: 6 
Halfverse: a    
áṅgebʰyas ta udárāya jihvā́yā āsyā̀ya te /
Halfverse: c    
dadbʰyó gandʰā́ya te námaḥ //

Verse: 7 
Halfverse: a    
ástrā nī́laśikʰaṇḍena sahasrākṣéṇa vājínā /
Halfverse: c    
rudréṇārdʰakagʰātínā téna mā́ sám arāmahi //

Verse: 8 
Halfverse: a    
no bʰaváḥ pári vr̥ṇaktu viśváta ā́pa ivāgníḥ pári vr̥ṇaktu no bʰaváḥ /
Halfverse: c    
mā́ no 'bʰí māṃsta námo astv asmai //

Verse: 9 
Halfverse: a    
catúr námo aṣṭakŕ̥tvo bʰavā́ya dáśa kŕ̥tvaḥ paśupate námas te /
Halfverse: c    
távemé páñca paśávo víbʰaktā gā́vo áśvāḥ púruṣā ajāváyaḥ //

Verse: 10 
Halfverse: a    
táva cátasraḥ pradíśas táva dyaús táva pr̥tʰivī́ távedám ugrorv àntárikṣam /
Halfverse: c    
távedáṃ sárvam ātmanvád yát prāṇát pr̥tʰivī́m ánu // {5}

Verse: 11 
Halfverse: a    
urúḥ kóśo vasudʰā́nas távāyáṃ yásminn imā́ víśvā bʰúvanāny antáḥ /
Halfverse: c    
no mr̥ḍa paśupate námas te paráḥ kroṣṭā́ro abʰibʰā́ḥ śvā́naḥ paró yantv agʰarúdo vikeśyàḥ //

Verse: 12 
Halfverse: a    
dʰánur bibʰarṣi háritaṃ hiraṇyáyaṃ sahasragʰní śatávadʰaṃ śikʰaṇḍin /
Halfverse: c    
rudrásyéṣuś carati devahetís tásyai námo yatamásyāṃ diśī́táḥ //

Verse: 13 
Halfverse: a    
'bʰíyāto niláyate tvā́ṃ rudra nicíkīrṣati /
Halfverse: c    
paścā́d anupráyuṅkṣe táṃ viddʰásya padanī́r iva //

Verse: 14 
Halfverse: a    
bʰavārudraú sayújā saṃvidānā́v ubʰā́v ugraú carato vīryā̀ya /
Halfverse: c    
tábʰyāṃ námo yatamásyām diśī́táḥ //

Verse: 15 
Halfverse: a    
námas te 'stv āyaté námo astu parāyaté /
Halfverse: c    
námas te rudra tíṣṭʰata ā́sīnāyotá te námaḥ //

Verse: 16 
Halfverse: a    
námaḥ sāyáṃ námaḥ prātár námo rā́tryā námo dívā /
Halfverse: c    
bʰavā́ya ca śarvā́ya cobʰā́bʰyām akaraṃ námaḥ //

Verse: 17 
Halfverse: a    
sahasrākṣám atipaśyáṃ purástād rudrám ásyantaṃ bahudʰā́ vipaścítam /
Halfverse: c    
mópārāma jihváyéyamānam //

Verse: 18 
Halfverse: a    
śyāvā́śvaṃ kr̥ṣṇám ásitaṃ mr̥ṇántaṃ bʰīmáṃ rátʰaṃ keśínaḥ pādáyantam /
Halfverse: c    
pū́rve prátīmo námo astv asmai //

Verse: 19 
Halfverse: a    
mā́ no 'bʰí srā matyàṃ devahetíṃ mā́ naḥ krudʰaḥ paśupate námas te /
Halfverse: c    
anyátrāsmád divyā́ṃ śā́kʰāṃ dʰūnu //

Verse: 20 
Halfverse: a    
mā́ no hiṃsīr ádʰi no brūhi pári ṇo vr̥ṅgdʰi mā́ krudʰaḥ /
Halfverse: c    
mā́ tváyā sám arāmahi // {6}

Verse: 21 
Halfverse: a    
mā́ no góṣu púruṣeṣu mā́ gr̥dʰo no ajāvíṣu /
Halfverse: c    
anyátrogra vartaya píyārūṇāṃ prajā́ṃ jahi //

Verse: 22 
Halfverse: a    
yásya takmā́ kā́sikā hetír ékam áśvasyeva vŕ̥ṣaṇaḥ kránda éti /
Halfverse: c    
abʰipūrváṃ nirṇáyate námo astv asmai //

Verse: 23 
Halfverse: a    
'ntárikṣe tíṣṭʰati víṣṭabʰitó 'yajvanaḥ pramr̥ṇán devapīyū́n /
Halfverse: c    
tásmai námo daśábʰiḥ śákvarībʰiḥ //

Verse: 24 
Halfverse: a    
túbʰyam āraṇyā́ḥ paśávo mr̥gā́ váne hitā́ haṃsā́ḥ suparṇā́ḥ śakunā́ váyāṃsi /
Halfverse: c    
táva yakṣáṃ paśupate apsv àntás túbʰyaṃ kṣaranti divyā́ ā́po vr̥dʰé //

Verse: 25 
Halfverse: a    
śiśumā́rā ajagarā́ḥ purīkáyā jaṣā́ mátsyā rajasā́ yébʰyo ásyasi /
Halfverse: c    
te dūráṃ pariṣṭʰā́sti te bʰava sadyáḥ sárvān pári paśyasi bʰū́miṃ pū́rvasmād dʰaṃsy úttarasmin samudré //

Verse: 26 
Halfverse: a    
mā́ no rudra takmánā mā́ viséṇa mā́ naḥ sáṃ srā divyénāgnínā /
Halfverse: c    
anyátrāsmád vidyútaṃ pātayaitā́m //

Verse: 27 
Halfverse: a    
bʰavó divó bʰavá īśe pr̥tʰivyā́ bʰavá ā́ papra urv àntárikṣam /
Halfverse: c    
tásmai námo yatamásyāṃ diśī́táḥ //

Verse: 28 
Halfverse: a    
bʰáva rajan yájamānāya mr̥ḍa paśūnā́ṃ paśupátir babʰū́tʰa /
Halfverse: c    
yáḥ śraddádʰāti sánti devā́ íti cátuṣpade dvipáde 'sya mr̥ḍa //

Verse: 29 
Halfverse: a    
mā́ no mahā́ntam utá mā́ no arbʰakáṃ mā́ no váhantam utá mā́ no vakṣyatáḥ /
Halfverse: c    
mā́ no hiṃsīḥ pitáraṃ mātáraṃ ca svā́ṃ tanvàṃ rudra mā́ rīriso naḥ //

Verse: 30 
Halfverse: a    
rudrásyailabakārébʰyo 'saṃsūktagilébʰyaḥ /
Halfverse: c    
idáṃ mahā́syebʰyaḥ śvábʰyo akaraṃ námaḥ //

Verse: 31 
Halfverse: a    
námas te gʰoṣíṇībʰyo námas te keśínībʰyaḥ /
Halfverse: c    
námo námaskr̥tābʰyo námaḥ saṃbʰuñjatī́bʰyaḥ /
Halfverse: e    
námas te deva sénābʰyaḥ svastí no ábʰayaṃ ca naḥ // {7}


Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.