TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 50
Hymn: 50
Verse: 1
Halfverse: a
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ ।
उदु॒ त्यं जा॒तवे॑दसं
उत्
उ
त्यम्
जा॒तवे॑दसम्
उद्
उ
त्यं
जा॒तवे॑दसं
Halfverse: b
दे॒वं व॑हन्ति के॒तवः॑ ।
दे॒वम्
वहन्ति
के॒तवः
।
दे॒वं
व॑हन्ति
के॒तवः
।
Halfverse: c
दृ॒शे विश्वा॑य॒ सूर्य॑म् ।।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ।।
दृ॒शे
विश्वा॑य
सूर्य॑म्
।।
दृ॒शे
विश्वा॑य
सूरि॑यम्
।।
Verse: 2
Halfverse: a
अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ ।
अप॒ त्ये ता॒यवो॑ यथा
अप
त्ये
ता॒यवः
यथा
अप
त्ये
ता॒यवो
यथा
Halfverse: b
नक्ष॑त्रा यन्त्य॒क्तुभिः॑ ।
नक्ष॑त्रा
यन्ति
अ॒क्तुभिः
।
नक्ष॑त्रा
यन्ति
अ॒क्तुभिः
।
Halfverse: c
सूरा॑य वि॒श्वच॑क्षसे ।।
सूरा॑य वि॒श्वच॑क्षसे ।।
सूरा॑य
वि॒श्वच॑क्षसे
।।
सूरा॑य
वि॒श्वच॑क्षसे
।।
Verse: 3
Halfverse: a
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ ।
अदृ॑श्रमस्य के॒तवो
अदृ॑श्रम्
अस्य
के॒तवः
अदृ॑श्रम्
अस्य
के॒तवो
Halfverse: b
वि र॒श्मयो॒ जनाँ॒ अनु॑ ।
वि
र॒श्मयः
जना॑न्
अनु
।
वि
र॒श्मयो
जनाँ
अनु
।
Halfverse: c
भ्राज॑न्तो अ॒ग्नयो॑ यथा ।।
भ्राज॑न्तो अ॒ग्नयो॑ यथा ।।
भ्राज॑न्तः
अ॒ग्नयः
यथा
।।
भ्राज॑न्तो
अ॒ग्नयो
यथा
।।
Verse: 4
Halfverse: a
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
त॒रणि॑र्वि॒श्वद॑र्शतो
त॒रणिः
वि॒श्वद॑र्शतः
त॒रणि॑र्
वि॒श्वद॑र्शतो
Halfverse: b
ज्योति॒ष्कृद॑सि सूर्य ।
ज्यो॑ति॒ष्कृत्
असि
सूर्य
।
ज्यो॑ति॒ष्कृद्
असि
सूरिय
।
Halfverse: c
विश्व॒मा भा॑सि रोच॒नम् ।।
विश्व॒मा भा॑सि रोच॒नम् ।।
विश्व॑म्
आ
भा॑सि
रोच॒नम्
।।
विश्व॑म्
आ
भा॑सि
रोच॒नम्
।।
Verse: 5
Halfverse: a
प्र॒त्यङ्दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् ।
प्र॒त्यङ्दे॒वानां॒ विशः
प्र॒त्यङ्
दे॒वाना॑म्
विशः
प्र॒त्यङ्
दे॒वानाअं
विशः
Halfverse: b
प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् ।
प्र॒त्यङ्
उत्
एषि
मानु॑षान्
।
प्र॒त्यङ्ङ्
उद्
एषि
मानु॑षान्
।
Halfverse: c
प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ।।
प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ।।
प्र॒त्यङ्
विश्व॑म्
स्व॑र्
दृ॒शे
।।
प्र॒त्यङ्
विश्वं
सुव॑र्
दृ॒शे
।।
Verse: 6
Halfverse: a
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ ।
येना॑ पावक॒ चक्ष॑सा
येन+
पावक
चक्ष॑सा
येना
पवाक
चक्ष॑सा
Halfverse: b
भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ ।
भु॑र॒ण्यन्त॑म्
जना॑न्
अनु
।
भु॑र॒ण्यन्तं
जनाँ
अनु
।
Halfverse: c
त्वं व॑रुण॒ पश्य॑सि ।।
त्वं व॑रुण॒ पश्य॑सि ।।
त्वम्
वरुण
पश्य॑सि
।।
तु॒वं
व॑रुण
पश्य॑सि
।।
Verse: 7
Halfverse: a
वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभिः॑ ।
वि द्यामे॑षि॒ रज॑स्पृथ्व्
वि
द्याम्
एषि
रजः
पृ॒थु
वि
द्याम्
एषि
रज॑स्
पृ॒थु
Halfverse: b
अहा॒ मिमा॑नो अ॒क्तुभिः॑ ।
अहा
मिमा॑नः
अ॒क्तुभिः
।
अहा
मिमा॑नो
अ॒क्तुभिः
।
Halfverse: c
पश्य॒ञ्जन्मा॑नि सूर्य ।।
पश्य॒ञ्जन्मा॑नि सूर्य ।।
पश्य॑न्
जन्मा॑नि
सूर्य
।।
पश्य॑ञ्
जन्मा॑नि
सूरिय
।।
Verse: 8
Halfverse: a
स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य ।
स॒प्त त्वा॑ ह॒रितो॒ रथे
स॒प्त
त्वा
ह॒रितः
रथे
स॒प्त
त्वा
ह॒रितो
रथे
Halfverse: b
वह॑न्ति देव सूर्य ।
वह॑न्ति
देव
सूर्य
।
वह॑न्ति
देव
सूरिय
।
Halfverse: c
शो॒चिष्के॑शं विचक्षण ।।
शो॒चिष्के॑शं विचक्षण ।।
शो॒चिष्के॑शम्
विचक्षण
।।
शो॒चिष्के॑शं
विचक्षण
।।
Verse: 9
Halfverse: a
अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ ।
अयु॑क्त स॒प्त शु॒न्ध्युवः
अयु॑क्त
स॒प्त
शु॒न्ध्युवः
अयु॑क्त
स॒प्त
शु॒न्ध्युवः
Halfverse: b
सूरो॒ रथ॑स्य न॒प्त्यः॑ ।
सूरः
रथ॑स्य
न॒प्त्यः
।
सूरो
रथ॑स्य
न॒प्तियः
।
Halfverse: c
ताभि॑र्याति॒ स्वयु॑क्तिभिः ।।
ताभि॑र्याति॒ स्वयु॑क्तिभिः ।।
ताभिः
याति
स्वयु॑क्तिभिः
।।
ताभि॑र्
याति
स्वयु॑क्तिभिः
।।
Verse: 10
Halfverse: a
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् ।
उद्व॒यं तम॑स॒स्परि
उत्
व॒यम्
तम॑सः
परि
उद्
व॒यं
तम॑सस्
परि
Halfverse: b
ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् ।
ज्योतिः
पश्य॑न्तः
उत्त॑रम्
।
ज्योति॑ष्
पश्य॑न्त
उत्त॑रम्
।
Halfverse: c
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।।
दे॒वं दे॑व॒त्रा सूर्य॑म्
दे॒वम्
देव॒त्रा
सूर्य॑म्
दे॒वं
दे॑व॒त्रा
सूरि॑यम्
Halfverse: d
अग॑न्म॒ ज्योति॑रुत्त॒मम् ।।
अग॑न्म
ज्योतिः
उत्त॒मम्
।।
अग॑न्म
ज्योति॑र्
उत्त॒मम्
।।
Verse: 11
Halfverse: a
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव॑म् ।
उ॒द्यन्न॒द्य मि॑त्रमह
उ॒द्यन्
अ॒द्य
मि॑त्रमहः
उ॒द्यन्न्
अ॒द्य
मि॑त्रमह
Halfverse: b
आ॒रोह॒न्नुत्त॑रां॒ दिव॑म् ।
आ॒रोह॑न्
उत्त॑राम्
दिव॑म्
।
आ॒रोह॑न्न्
उत्त॑रां
दिव॑म्
।
Halfverse: c
हृ॑द्रो॒गम्मम॑ सूर्य हरि॒माणं॑ च नाशय ।।
हृ॑द्रो॒गम्मम॑ सूर्य
हृद्रो॒गम्
मम
सूर्य
हृद्रो॒गम्
मम
सूरिय
Halfverse: d
हरि॒माणं॑ च नाशय ।।
ह॑रि॒माण॑म्
च
नाशय
।।
ह॑रि॒माणं
च
नाशय
।।
Verse: 12
Halfverse: a
शुके॑षु मे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि ।
शुके॑षु मे हरि॒माणं
शुके॑षु
मे
हरि॒माण॑म्
शुके॑षु
मे
हरि॒माणं
Halfverse: b
रोप॒णाका॑सु दध्मसि ।
रो॑प॒णाका॑सु
दध्मसि
।
रो॑प॒णाका॑सु
दध्मसि
।
Halfverse: c
अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ।।
अथो॑ हारिद्र॒वेषु॑ मे
अथ
उ
हारिद्र॒वेषु
मे
अथो
हारिद्र॒वेषु
मे
Halfverse: d
हरि॒माणं॒ नि द॑ध्मसि ।।
ह॑रि॒माण॑म्
नि
द॑ध्मसि
।।
ह॑रि॒माणं
नि
द॑ध्मसि
।।
Verse: 13
Halfverse: a
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह ।
उद॑गाद॒यमा॑दि॒त्यो
उत्
अगात्
अ॒यम्
आदि॒त्यः
उद्
अगाद्
अ॒यम्
आदि॒त्यो
Halfverse: b
विश्वे॑न॒ सह॑सा स॒ह ।
विश्वे॑न
सह॑सा
स॒ह
।
विश्वे॑न
सह॑सा
स॒ह
।
Halfverse: c
द्वि॒षन्त॒म्मह्यं॑ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ।।
द्वि॒षन्त॒म्मह्यं॑ र॒न्धय॑न्
द्वि॒षन्त॑म्
मह्य॑म्
र॒न्धय॑न्
द्वि॒षन्त॑म्
मह्य*
र॒न्धय॑न्
Halfverse: d
मो अ॒हं द्वि॑ष॒ते र॑धम् ।।
मा
उ
अ॒हम्
द्विष॒ते
र॑धम्
।।
मो
अ॒हं
द्वि॑ष॒ते
र॑धम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.